Changes

Jump to navigation Jump to search
no edit summary
Line 271: Line 271:       −
हिरण्यगर्भमासीनं तस्मिंस्तु परमासने॥ 1-1-65
+
हिरण्यगर्भमासीनं तस्मिंस्तु परमासने॥ 1-1-65
परिवृत्यासनाभ्याशे वासवेयः स्थितोऽभवत्।
+
परिवृत्यासनाभ्याशे वासवेयः स्थितोऽभवत्।
अनुज्ञातोऽथ कृष्णस्तु ब्रह्मणा परमेष्ठिना॥ 1-1-66
+
अनुज्ञातोऽथ कृष्णस्तु ब्रह्मणा परमेष्ठिना॥ 1-1-66
निषसादासनाभ्याशे प्रीयमाणः सुवि[शुचि]स्मितः।
+
निषसादासनाभ्याशे प्रीयमाणः सुवि[शुचि]स्मितः।
उवाच स महातेजा ब्रह्माणं परमेष्ठिनम्॥ 1-1-67
+
उवाच स महातेजा ब्रह्माणं परमेष्ठिनम्॥ 1-1-67
कृतं मयेदं भगवन्काव्यं परमपूजितम्।
+
कृतं मयेदं भगवन्काव्यं परमपूजितम्।
ब्रह्मन्वेदरहस्यं च यच्चाप्यभिहितं[यच्चान्यत्स्थापितं] मया॥ 1-1-68
+
ब्रह्मन्वेदरहस्यं च यच्चाप्यभिहितं[यच्चान्यत्स्थापितं] मया॥ 1-1-68
साङ्गोपनिषदां चैव वेदानां विस्तरक्रिया।
+
साङ्गोपनिषदां चैव वेदानां विस्तरक्रिया।
इतिहासपुराणानामुन्मेषं निर्मितं च यत्॥ 1-1-69
+
इतिहासपुराणानामुन्मेषं निर्मितं च यत्॥ 1-1-69
भूतं भव्यं भविष्यं च त्रिविधं कालसंज्ञितम्।
+
भूतं भव्यं भविष्यं च त्रिविधं कालसंज्ञितम्।
जरामृत्युभयव्याधिभावाभावविनिश्चयः॥ 1-1-70
+
जरामृत्युभयव्याधिभावाभावविनिश्चयः॥ 1-1-70
विविधस्य च धर्मस्य ह्याश्रमाणां च लक्षणम्।
+
विविधस्य च धर्मस्य ह्याश्रमाणां च लक्षणम्।
चातुर्वर्ण्यविधानं च पुराणानां च कृत्स्नशः॥ 1-1-71
+
चातुर्वर्ण्यविधानं च पुराणानां च कृत्स्नशः॥ 1-1-71
तपसो ब्रह्मचर्यस्य पृथिव्याश्चन्द्रसूर्ययोः।
+
तपसो ब्रह्मचर्यस्य पृथिव्याश्चन्द्रसूर्ययोः।
ग्रहनक्षत्रताराणां प्रमाणं च युगैः सह॥ 1-1-72
+
ग्रहनक्षत्रताराणां प्रमाणं च युगैः सह॥ 1-1-72
ऋचो यजूंषि सामानि वेदाध्यात्मं तथैव च।
+
ऋचो यजूंषि सामानि वेदाध्यात्मं तथैव च।
न्यायशिक्षाचिकित्सा च ज्ञा[दा]नं पाशुपतं तथा॥ 1-1-73
+
न्यायशिक्षाचिकित्सा च ज्ञा[दा]नं पाशुपतं तथा॥ 1-1-73
इत्यनेकाश्रयं[हेतुनैव समं] जन्म दिव्यमानुषसंश्रि[ज्ञि]तम्।
+
इत्यनेकाश्रयं[हेतुनैव समं] जन्म दिव्यमानुषसंश्रि[ज्ञि]तम्।
तीर्थानां चैव पुण्यानां देशानां चैव कीर्तनम्॥ 1-1-74
+
तीर्थानां चैव पुण्यानां देशानां चैव कीर्तनम्॥ 1-1-74
नदीनां पर्वतानां च वनानां सागरस्य च।
+
नदीनां पर्वतानां च वनानां सागरस्य च।
पुराणां चैव दिव्यानां कल्पानां युद्धकौशलम्॥ 1-1-75
+
पुराणां चैव दिव्यानां कल्पानां युद्धकौशलम्॥ 1-1-75
वाक्यजातिविशेषाश्च लोकयात्राक्रमश्च यः।
+
वाक्यजातिविशेषाश्च लोकयात्राक्रमश्च यः।
यच्चापि सर्वगं वस्तु तच्चैव प्रतिपादितम्॥ 1-1-76
+
यच्चापि सर्वगं वस्तु तच्चैव प्रतिपादितम्॥ 1-1-76
परं न लेखकः कश्चिदेतस्य भुवि विद्यते।
+
परं न लेखकः कश्चिदेतस्य भुवि विद्यते।
 
  [[:Category:Mahabharata|''Mahabharata'']] [[:Category:Contents|''Contents'']] [[:Category:Mahabharata contents|''Mahabharata contents'']]
 
  [[:Category:Mahabharata|''Mahabharata'']] [[:Category:Contents|''Contents'']] [[:Category:Mahabharata contents|''Mahabharata contents'']]
 
  [[:Category:महाभारत|''महाभारत'']] [[:Category:विषयों|''विषयों'']] [[:Category:महाभारतके विषयों|''महाभारत विषयों'']]
 
  [[:Category:महाभारत|''महाभारत'']] [[:Category:विषयों|''विषयों'']] [[:Category:महाभारतके विषयों|''महाभारत विषयों'']]
1,815

edits

Navigation menu