Changes

Jump to navigation Jump to search
no edit summary
Line 272: Line 272:     
हिरण्यगर्भमासीनं तस्मिंस्तु परमासने॥ 1-1-65
 
हिरण्यगर्भमासीनं तस्मिंस्तु परमासने॥ 1-1-65
   
परिवृत्यासनाभ्याशे वासवेयः स्थितोऽभवत्।
 
परिवृत्यासनाभ्याशे वासवेयः स्थितोऽभवत्।
   
अनुज्ञातोऽथ कृष्णस्तु ब्रह्मणा परमेष्ठिना॥ 1-1-66
 
अनुज्ञातोऽथ कृष्णस्तु ब्रह्मणा परमेष्ठिना॥ 1-1-66
   
निषसादासनाभ्याशे प्रीयमाणः सुवि[शुचि]स्मितः।
 
निषसादासनाभ्याशे प्रीयमाणः सुवि[शुचि]स्मितः।
   
उवाच स महातेजा ब्रह्माणं परमेष्ठिनम्॥ 1-1-67
 
उवाच स महातेजा ब्रह्माणं परमेष्ठिनम्॥ 1-1-67
   
कृतं मयेदं भगवन्काव्यं परमपूजितम्।
 
कृतं मयेदं भगवन्काव्यं परमपूजितम्।
   
ब्रह्मन्वेदरहस्यं च यच्चाप्यभिहितं[यच्चान्यत्स्थापितं] मया॥ 1-1-68
 
ब्रह्मन्वेदरहस्यं च यच्चाप्यभिहितं[यच्चान्यत्स्थापितं] मया॥ 1-1-68
   
साङ्गोपनिषदां चैव वेदानां विस्तरक्रिया।
 
साङ्गोपनिषदां चैव वेदानां विस्तरक्रिया।
   
इतिहासपुराणानामुन्मेषं निर्मितं च यत्॥ 1-1-69
 
इतिहासपुराणानामुन्मेषं निर्मितं च यत्॥ 1-1-69
   
भूतं भव्यं भविष्यं च त्रिविधं कालसंज्ञितम्।
 
भूतं भव्यं भविष्यं च त्रिविधं कालसंज्ञितम्।
   
जरामृत्युभयव्याधिभावाभावविनिश्चयः॥ 1-1-70
 
जरामृत्युभयव्याधिभावाभावविनिश्चयः॥ 1-1-70
   
विविधस्य च धर्मस्य ह्याश्रमाणां च लक्षणम्।
 
विविधस्य च धर्मस्य ह्याश्रमाणां च लक्षणम्।
   
चातुर्वर्ण्यविधानं च पुराणानां च कृत्स्नशः॥ 1-1-71
 
चातुर्वर्ण्यविधानं च पुराणानां च कृत्स्नशः॥ 1-1-71
   
तपसो ब्रह्मचर्यस्य पृथिव्याश्चन्द्रसूर्ययोः।
 
तपसो ब्रह्मचर्यस्य पृथिव्याश्चन्द्रसूर्ययोः।
   
ग्रहनक्षत्रताराणां प्रमाणं च युगैः सह॥ 1-1-72
 
ग्रहनक्षत्रताराणां प्रमाणं च युगैः सह॥ 1-1-72
   
ऋचो यजूंषि सामानि वेदाध्यात्मं तथैव च।
 
ऋचो यजूंषि सामानि वेदाध्यात्मं तथैव च।
   
न्यायशिक्षाचिकित्सा च ज्ञा[दा]नं पाशुपतं तथा॥ 1-1-73
 
न्यायशिक्षाचिकित्सा च ज्ञा[दा]नं पाशुपतं तथा॥ 1-1-73
   
इत्यनेकाश्रयं[हेतुनैव समं] जन्म दिव्यमानुषसंश्रि[ज्ञि]तम्।
 
इत्यनेकाश्रयं[हेतुनैव समं] जन्म दिव्यमानुषसंश्रि[ज्ञि]तम्।
   
तीर्थानां चैव पुण्यानां देशानां चैव कीर्तनम्॥ 1-1-74
 
तीर्थानां चैव पुण्यानां देशानां चैव कीर्तनम्॥ 1-1-74
   
नदीनां पर्वतानां च वनानां सागरस्य च।
 
नदीनां पर्वतानां च वनानां सागरस्य च।
   
पुराणां चैव दिव्यानां कल्पानां युद्धकौशलम्॥ 1-1-75
 
पुराणां चैव दिव्यानां कल्पानां युद्धकौशलम्॥ 1-1-75
   
वाक्यजातिविशेषाश्च लोकयात्राक्रमश्च यः।
 
वाक्यजातिविशेषाश्च लोकयात्राक्रमश्च यः।
   
यच्चापि सर्वगं वस्तु तच्चैव प्रतिपादितम्॥ 1-1-76
 
यच्चापि सर्वगं वस्तु तच्चैव प्रतिपादितम्॥ 1-1-76
 +
परं न लेखकः कश्चिदेतस्य भुवि विद्यते।
 +
[[:Category:Mahabharata|''Mahabharata'']] [[:Category:Contents|''Contents'']] [[:Category:Mahabharata contents|''Mahabharata contents'']]
 +
[[:Category:महाभारत|''महाभारत'']] [[:Category:विषयों|''विषयों'']] [[:Category:महाभारतके विषयों|''महाभारत विषयों'']]
   −
परं न लेखकः कश्चिदेतस्य भुवि विद्यते।
      
ब्रह्मोवाच तपोविशिष्टादपि वै वशिष्ठान्मु[विशिष्टान्मु]निसंचयात्॥ 1-1-77
 
ब्रह्मोवाच तपोविशिष्टादपि वै वशिष्ठान्मु[विशिष्टान्मु]निसंचयात्॥ 1-1-77
1,815

edits

Navigation menu