Changes

Jump to navigation Jump to search
no edit summary
Line 204: Line 204:       −
त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च॥ 1-1-47
+
त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च॥ 1-1-47
 +
त्रयस्त्रिंशच्च देवानां सृष्टिः संक्षेपलक्षणा।
 +
दिवःपुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः॥ 1-1-48
 +
सविता स ऋचीकोऽर्को भानुराशावहो रविः।
 +
सुता[पुरा] विवस्वतः सर्वे मह्यस्तेषां तथावरः॥ 1-1-49
 +
देवभ्राट्तनयस्तस्य सुभ्राडिति ततः स्मृतः।
 +
सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः॥ 1-1-50
 +
दशज्योतिः शतज्योतिः सहस्रज्योतिरेव च।
 +
दशपुत्रसहस्राणि दशज्योतेर्महात्मनः॥ 1-1-51
 +
ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः।
 +
भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः॥ 1-1-52
 +
तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च।
 +
ययातीक्ष्वाकुवंशश्च राजर्षीणां च सर्वशः॥ 1-1-53
 +
सम्भूता बहवो वंशा भूतसर्गाः सुविस्तराः।
 +
भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत्॥ 1-1-54
 +
वेदा योगः सविज्ञानो धर्मोऽर्थः काम एव च।
 +
धर्मार्थकाम[र्मकामार्थ]युक्तानि शास्त्राणि विविधानि च॥ 1-1-55
 +
लोकयात्राविधानं च सर्वं तद्दृष्टवानृषिः।
 +
@नीतिर्भरतवंशस्य विस्तारश्चैव सर्वशः।@
 +
इतिहासाः सवैयाख्या विविधाः श्रुतयोऽपि च॥ 1-1-56
 +
इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम्।
 +
@संक्षेपेणेतिहासस्य ततो वक्ष्यति विस्तरम्।@
 +
विस्तीर्यैतन्महज्ज्ञानमृषिः संक्षिप्य चाब्रवीत्॥ 1-1-57
 +
इष्टं हि विदुषां लोके समासव्यासधारणम्।
 +
मन्वादि भारतं केचिदास्तीकादि तथा परे॥ 1-1-58
 +
तथोपरिचराद्यन्ये विप्राः सम्यगधीयते।
 +
विविधं संहिताज्ञानं दीपयन्ति मनीषिणः॥ 1-1-59
 +
व्याख्याने कुशलाः केचिद्ग्रन्थस्य धारणे।
 +
तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम्॥ 1-1-60
 +
इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः।
 +
पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः॥ 1-1-61
 +
@मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः॥
 +
क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा।
 +
त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान्॥
 +
उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च।
 +
जगाम तपसे श्रीमान्पुनरेवाश्रसं प्रति॥
 +
तेष्वात्मजेषु वृद्धेषु गतेषु च परां गतिम्।
 +
अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः॥
 +
जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः।
 +
शशास शिष्यमासीनं वैशम्पायनमन्तिके॥
 +
स सदस्यैः समासीनं श्रावयामास भारतम्।
 +
कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः॥
 +
विस्तरं कुरुवंशस्य गान्धार्याः सर्पशीलताम्।
 +
क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत्॥
 +
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम्।
 +
दुर्वृत्तं धार्तराष्ट्राणां उक्तवान्भगवानृषिः॥
 +
इदं शतसहस्राग्रं श्लोकानां पुण्यकर्मणः।
 +
उपाख्यानैः सह ज्ञेयं श्राव्यं भारतमुत्तमम्॥
 +
चतुर्विंशतिसाहस्रं चक्रे भारत संज्ञितम्।
 +
उपाख्यानै र्विना तावद्भारतं प्रोच्यते बुधैः॥
 +
ततोऽप्यर्धशतं भूयः संक्षेपं कृतवानृषिः।@
 +
तस्याभ्यासवरिष्ठस्य कृष्णद्वैपायनः प्रभुः।
 +
कथमध्यापयानीह स शिष्यान्नित्यचिन्तयत्॥ 1-1-62
 +
तस्य तच्चिन्तितं ज्ञात्वा ऋषेर्द्वैपायनस्य च।
 +
तत्राजगाम भगवान्ब्रह्मा लोकगुरुः स्वयम्॥ 1-1-63
 +
प्रीत्यर्थं तस्य चैवर्षेर्लोकानां हितकाम्यया।
 +
तं दृष्ट्वा विस्मितो भूत्वा प्राञ्जलिः प्रणतः स्थितः॥ 1-1-64
 +
आसनं कल्पयामास सर्वैर्देवगणैर्वृतः[सर्वैर्मुनिगणैर्वृतः]।
 +
[[:Category:333333|''333333'']] [[:Category:devta|''devta'']] [[:Category:३३३३३३  देवताकी सृष्टि|''३३३३३३ देवताकी सृष्टि'']]
 +
[[:Category:देवता|''देवता'']] [[:Category:सृष्टि|''सृष्टि'']] [[:Category:तैतीस|''तैतीस'']]
 +
[[:Category:Sun God |''Sun God'']] [[:Category:lineage|''lineage'']] [[:Category:सूर्यदेवता|''सूर्यदेवता'']] [[:Category:वंशावली|''वंशावली'']]
 +
[[:Category:Subhrata|''Subhrata'']] [[:Category:Sons |''Sons'']]  [[:Category:पुत्र|''पुत्र'']] [[:Category:सुभ्रता|''सुभ्रता'']]
 +
[[:Category:दशज्योति|''दशज्योति'']] [[:Category:Dashjyoti|''Dashjyoti'']] [[:Category:Shatjyoti|''Shatjyoti'']]
 +
[[:Category:शतज्योति|''शतज्योति'']]
   −
त्रयस्त्रिंशच्च देवानां सृष्टिः संक्षेपलक्षणा।
     −
दिवःपुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः॥ 1-1-48
  −
  −
सविता स ऋचीकोऽर्को भानुराशावहो रविः।
  −
  −
सुता[पुरा] विवस्वतः सर्वे मह्यस्तेषां तथावरः॥ 1-1-49
  −
  −
देवभ्राट्तनयस्तस्य सुभ्राडिति ततः स्मृतः।
  −
  −
सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः॥ 1-1-50
  −
  −
दशज्योतिः शतज्योतिः सहस्रज्योतिरेव च।
  −
  −
दशपुत्रसहस्राणि दशज्योतेर्महात्मनः॥ 1-1-51
  −
  −
ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः।
  −
  −
भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः॥ 1-1-52
  −
  −
तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च।
  −
  −
ययातीक्ष्वाकुवंशश्च राजर्षीणां च सर्वशः॥ 1-1-53
  −
  −
सम्भूता बहवो वंशा भूतसर्गाः सुविस्तराः।
  −
  −
भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत्॥ 1-1-54
  −
  −
वेदा योगः सविज्ञानो धर्मोऽर्थः काम एव च।
  −
  −
धर्मार्थकाम[र्मकामार्थ]युक्तानि शास्त्राणि विविधानि च॥ 1-1-55
  −
  −
लोकयात्राविधानं च सर्वं तद्दृष्टवानृषिः।
  −
  −
@नीतिर्भरतवंशस्य विस्तारश्चैव सर्वशः।@
  −
  −
इतिहासाः सवैयाख्या विविधाः श्रुतयोऽपि च॥ 1-1-56
  −
  −
इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम्।
  −
  −
@संक्षेपेणेतिहासस्य ततो वक्ष्यति विस्तरम्।@
  −
  −
विस्तीर्यैतन्महज्ज्ञानमृषिः संक्षिप्य चाब्रवीत्॥ 1-1-57
  −
  −
इष्टं हि विदुषां लोके समासव्यासधारणम्।
  −
  −
मन्वादि भारतं केचिदास्तीकादि तथा परे॥ 1-1-58
  −
  −
तथोपरिचराद्यन्ये विप्राः सम्यगधीयते।
  −
  −
विविधं संहिताज्ञानं दीपयन्ति मनीषिणः॥ 1-1-59
  −
  −
व्याख्याने कुशलाः केचिद्ग्रन्थस्य धारणे।
  −
  −
तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम्॥ 1-1-60
  −
  −
इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः।
  −
  −
पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः॥ 1-1-61
  −
  −
@मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः॥
  −
  −
क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा।
  −
  −
त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान्॥
  −
  −
उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च।
  −
  −
जगाम तपसे श्रीमान्पुनरेवाश्रसं प्रति॥
  −
  −
तेष्वात्मजेषु वृद्धेषु गतेषु च परां गतिम्।
  −
  −
अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः॥
  −
  −
जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः।
  −
  −
शशास शिष्यमासीनं वैशम्पायनमन्तिके॥
  −
  −
स सदस्यैः समासीनं श्रावयामास भारतम्।
  −
  −
कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः॥
  −
  −
विस्तरं कुरुवंशस्य गान्धार्याः सर्पशीलताम्।
  −
  −
क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत्॥
  −
  −
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम्।
  −
  −
दुर्वृत्तं धार्तराष्ट्राणां उक्तवान्भगवानृषिः॥
  −
  −
इदं शतसहस्राग्रं श्लोकानां पुण्यकर्मणः।
  −
  −
उपाख्यानैः सह ज्ञेयं श्राव्यं भारतमुत्तमम्॥
  −
  −
चतुर्विंशतिसाहस्रं चक्रे भारत संज्ञितम्।
  −
  −
उपाख्यानै र्विना तावद्भारतं प्रोच्यते बुधैः॥
  −
  −
ततोऽप्यर्धशतं भूयः संक्षेपं कृतवानृषिः।@
  −
  −
तस्याभ्यासवरिष्ठस्य कृष्णद्वैपायनः प्रभुः।
  −
  −
कथमध्यापयानीह स शिष्यान्नित्यचिन्तयत्॥ 1-1-62
  −
  −
तस्य तच्चिन्तितं ज्ञात्वा ऋषेर्द्वैपायनस्य च।
  −
  −
तत्राजगाम भगवान्ब्रह्मा लोकगुरुः स्वयम्॥ 1-1-63
  −
  −
प्रीत्यर्थं तस्य चैवर्षेर्लोकानां हितकाम्यया।
  −
  −
तं दृष्ट्वा विस्मितो भूत्वा प्राञ्जलिः प्रणतः स्थितः॥ 1-1-64
  −
  −
आसनं कल्पयामास सर्वैर्देवगणैर्वृतः[सर्वैर्मुनिगणैर्वृतः]।
      
हिरण्यगर्भमासीनं तस्मिंस्तु परमासने॥ 1-1-65
 
हिरण्यगर्भमासीनं तस्मिंस्तु परमासने॥ 1-1-65
1,815

edits

Navigation menu