Changes

Jump to navigation Jump to search
m
no edit summary
Line 8: Line 8:     
    
 
    
   
तमाश्रममनुप्राप्तं नैमिशारण्यवासिनाम्।
 
तमाश्रममनुप्राप्तं नैमिशारण्यवासिनाम्।
   Line 21: Line 20:  
  [[:Category:Lomharshana|''Lomharshana'']] [[:Category:Son|''Son'']] [[:Category:Ugrashrava|''Ugrashrava'']] [[:Category:लोमहर्षण|''लोमहर्षण'']] [[:Category:पुत्र|''पुत्र'']]  [[:Category:उग्रश्रवा|''उग्रश्रवा'']]  
 
  [[:Category:Lomharshana|''Lomharshana'']] [[:Category:Son|''Son'']] [[:Category:Ugrashrava|''Ugrashrava'']] [[:Category:लोमहर्षण|''लोमहर्षण'']] [[:Category:पुत्र|''पुत्र'']]  [[:Category:उग्रश्रवा|''उग्रश्रवा'']]  
   −
सुखासीनं ततस्तं ते[तु] विश्रान्तमुपलक्ष्य च।
+
सुखासीनं ततस्तं ते[तु] विश्रान्तमुपलक्ष्य च।
अथापृच्छदृषिस्तत्र काश्चित्प्रस्तावयन्कथाः॥ 1-1-6
+
अथापृच्छदृषिस्तत्र काश्चित्प्रस्तावयन्कथाः॥ 1-1-6
 
  [[:Category:Question|''Question'']] [[:Category:First Question|''First Question'']] [[:Category:Ugrashrava|''Ugrashrava'']] [[:Category:First|''First'']] [[:Category:पेहला प्र्श्न रिशियोका|''पेहला प्र्श्न रिशियोका'']] [[:Category:प्र्श्न|''प्र्श्न'']] [[:Category:पेहला|''पेहला'']] [[:Category:उग्रश्रवा|''उग्रश्रवा'']]  [[:Category:रिशियो|''रिशियो'']]
 
  [[:Category:Question|''Question'']] [[:Category:First Question|''First Question'']] [[:Category:Ugrashrava|''Ugrashrava'']] [[:Category:First|''First'']] [[:Category:पेहला प्र्श्न रिशियोका|''पेहला प्र्श्न रिशियोका'']] [[:Category:प्र्श्न|''प्र्श्न'']] [[:Category:पेहला|''पेहला'']] [[:Category:उग्रश्रवा|''उग्रश्रवा'']]  [[:Category:रिशियो|''रिशियो'']]
   Line 29: Line 28:  
कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम॥ 1-1-7
 
कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम॥ 1-1-7
   −
एवं पृष्टोऽब्रवीत्सम्यग्यथावद्रौ[ल्लौ]महर्षणिः।
+
एवं पृष्टोऽब्रवीत्सम्यग्यथावद्रौ[ल्लौ]महर्षणिः।
वाक्यं वचनसम्पन्नस्तेषां च चरिताश्रयम्॥ 1-1-8
+
वाक्यं वचनसम्पन्नस्तेषां च चरिताश्रयम्॥ 1-1-8
 
  [[:Category:Ugrashrava|''Ugrashrava'']] [[:Category:Expert|''Expert'']] [[:Category:Orator|''Orator'']] [[:Category:उग्रश्रवा|''उग्रश्रवा'']] [[:Category:कुश्ल|''कुश्ल'']] [[:Category:वक्ता |''वक्ता '']]
 
  [[:Category:Ugrashrava|''Ugrashrava'']] [[:Category:Expert|''Expert'']] [[:Category:Orator|''Orator'']] [[:Category:उग्रश्रवा|''उग्रश्रवा'']] [[:Category:कुश्ल|''कुश्ल'']] [[:Category:वक्ता |''वक्ता '']]
   −
तस्मिन्सदसि विस्तीर्णे मुनीनां भावितात्मनाम्।
+
तस्मिन्सदसि विस्तीर्णे मुनीनां भावितात्मनाम्।
सौतिरुवाच
+
सौतिरुवाच जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः॥ 1-1-9
जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः॥ 1-1-9
+
समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च।
समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च।
+
कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः॥ 1-1-10
कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः॥ 1-1-10
+
कथिताश्चापि विधिवद्या वैशम्पायनेन वै।
कथिताश्चापि विधिवद्या वैशम्पायनेन वै।
+
श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताः॥ 1-1-11
श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताः॥ 1-1-11
     −
[[:Category:Ugrashrava|''Ugrashrava'']] [[:Category:Mahabharata|''Mahabharata'']] [[:Category:Stories|''Stories'']] [[:Category:Vyasdev|''Vyasdev'']] [[:Category:उग्रश्रवा|''उग्रश्रवा'']] [[:Category:महाभारत|''महाभारत'']] [[:Category:व्यासदेव|''व्यासदेव'']]  
+
[[:Category:Ugrashrava|''Ugrashrava'']] [[:Category:Mahabharata|''Mahabharata'']] [[:Category:Stories|''Stories'']] [[:Category:Vyasdev|''Vyasdev'']] [[:Category:उग्रश्रवा|''उग्रश्रवा'']] [[:Category:महाभारत|''महाभारत'']] [[:Category:व्यासदेव|''व्यासदेव'']]  
    
बहूनि सम्परिक्रम्य तीर्थान्यायतनानि च।
 
बहूनि सम्परिक्रम्य तीर्थान्यायतनानि च।
Line 65: Line 63:  
इति वृत्तं नरेन्द्राणामृषीणां च महात्मनाम्।
 
इति वृत्तं नरेन्द्राणामृषीणां च महात्मनाम्।
   −
ऋषय ऊचुः
+
ऋषय ऊचुः द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा॥ 1-1-17
 
  −
द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा॥ 1-1-17
      
सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम्।
 
सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम्।
Line 87: Line 83:  
संहितां श्रोतुमिच्छामः पुण्यां पापभयापहाम्।
 
संहितां श्रोतुमिच्छामः पुण्यां पापभयापहाम्।
   −
सौतिरुवाच
+
सौतिरुवाच आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम्॥ 1-1-22
 
  −
आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम्॥ 1-1-22
      
ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम्।
 
ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम्।
Line 357: Line 351:  
परं न लेखकः कश्चिदेतस्य भुवि विद्यते।
 
परं न लेखकः कश्चिदेतस्य भुवि विद्यते।
   −
ब्रह्मोवाच
+
ब्रह्मोवाच तपोविशिष्टादपि वै वशिष्ठान्मु[विशिष्टान्मु]निसंचयात्॥ 1-1-77
 
  −
तपोविशिष्टादपि वै वशिष्ठान्मु[विशिष्टान्मु]निसंचयात्॥ 1-1-77
      
मन्ये श्रेष्ठतरं त्वां वै रहस्यज्ञानवेदनात्।
 
मन्ये श्रेष्ठतरं त्वां वै रहस्यज्ञानवेदनात्।
Line 373: Line 365:  
काव्यस्य लेखनार्थाय गणेशः स्मर्यतां मुने॥ 1-1-80
 
काव्यस्य लेखनार्थाय गणेशः स्मर्यतां मुने॥ 1-1-80
   −
सौतिरुवाच
+
सौतिरुवाच एवमाभाष्य तं ब्रह्मा जगाम स्वं निवेशनम्।
 
  −
एवमाभाष्य तं ब्रह्मा जगाम स्वं निवेशनम्।
      
ततः सस्मार हेरम्बं व्यासः सत्यवतीसुतः॥ 1-1-81
 
ततः सस्मार हेरम्बं व्यासः सत्यवतीसुतः॥ 1-1-81
Line 457: Line 447:  
पर्जन्य इव भूतानामाश्र[मक्ष]यो भारतद्रुमः।
 
पर्जन्य इव भूतानामाश्र[मक्ष]यो भारतद्रुमः।
   −
सौतिरुवाच
+
सौतिरुवाच एवमाभाष्यं तं ब्रह्मा जगाम स्वं निवेशनम्।
 
  −
@एवमाभाष्यं तं ब्रह्मा जगाम स्वं निवेशनम्।
      
भगवान्स जगत्स्रष्टा ऋषिर्देवगणैस्सह॥@
 
भगवान्स जगत्स्रष्टा ऋषिर्देवगणैस्सह॥@
Line 1,011: Line 999:  
संज्ञां नोपलभे सूत मनो विह्वलतीव मे॥ 1-1-224
 
संज्ञां नोपलभे सूत मनो विह्वलतीव मे॥ 1-1-224
   −
सौतिरुवाच
+
सौतिरुवाच इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहुदुःखितः।
 
  −
इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहुदुःखितः।
      
मूर्च्छितः पुनराश्वस्तः संजयं वाक्यमब्रवीत्॥ 1-1-225
 
मूर्च्छितः पुनराश्वस्तः संजयं वाक्यमब्रवीत्॥ 1-1-225
   −
धृतराष्ट्र उवाच
+
धृतराष्ट्र उवाच संजयैवं गते प्राणांस्त्यक्तुमिच्छामि मा चिरम्।
 
  −
संजयैवं गते प्राणांस्त्यक्तुमिच्छामि मा चिरम्।
      
स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे॥ 1-1-226
 
स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे॥ 1-1-226
   −
सौतिरुवाच
+
सौतिरुवाच तं तथावादिनं दीनं विलपन्तं महीपतिम्।
 
  −
तं तथावादिनं दीनं विलपन्तं महीपतिम्।
      
निःश्वसन्तं यथा नागं मुह्यमानं पुनः पुनः।
 
निःश्वसन्तं यथा नागं मुह्यमानं पुनः पुनः।
Line 1,031: Line 1,013:  
गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत्॥ 1-1-227
 
गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत्॥ 1-1-227
   −
संजय उवाच
+
संजय उवाच श्रुतवानसि वै राजन्महोत्साहान्महाबलान्।
 
  −
श्रुतवानसि वै राजन्महोत्साहान्महाबलान्।
      
द्वैपायनस्य वदतो नारदस्य च धीमतः॥ 1-1-228
 
द्वैपायनस्य वदतो नारदस्य च धीमतः॥ 1-1-228
Line 1,151: Line 1,131:  
तान्कालनिर्मितान्बुद्धवा न संज्ञां हातुमर्हसि॥ 1-1-256
 
तान्कालनिर्मितान्बुद्धवा न संज्ञां हातुमर्हसि॥ 1-1-256
   −
सौतिरुवाच
+
सौतिरुवाच इत्येवं पुत्रशोकार्तं धृतराष्ट्रं जनेश्वरम्।
 
  −
इत्येवं पुत्रशोकार्तं धृतराष्ट्रं जनेश्वरम्।
      
आश्वास्य स्वस्थमकरोत्सूतो गावल्गणिस्तदा॥ 1-1-257
 
आश्वास्य स्वस्थमकरोत्सूतो गावल्गणिस्तदा॥ 1-1-257
1,815

edits

Navigation menu