Changes

Jump to navigation Jump to search
no edit summary
Line 1: Line 1: −
सौतिरुवाच
     −
अथावरणमुख्यानि नानाप्रहरणानि च।
     −
प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः॥ 1-19-1
     −
ततस्तदमृतं देवो विष्णुरादाय वीर्यवान्।
     −
जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः॥ 1-19-2
+
सौतिरुवाच
 
+
अथावरणमुख्यानि नानाप्रहरणानि च।
ततो देवगणाः सर्वे पपुस्तदमृतं तदा।
+
प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः॥ 1-19-1
 
+
ततस्तदमृतं देवो विष्णुरादाय वीर्यवान्।
विष्णोः सकाशात्सम्प्राप्य सम्भ्रमे तुमुले सति॥ 1-19-3
+
जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः॥ 1-19-2
 
+
ततो देवगणाः सर्वे पपुस्तदमृतं तदा।
पाययत्यमृतं देवान्हरौ बाहुबलेन च।
+
विष्णोः सकाशात्सम्प्राप्य सम्भ्रमे तुमुले सति॥ 1-19-3
 
+
पाययत्यमृतं देवान्हरौ बाहुबलेन च।
निरोधयति चापेन दूरीकृत्य धनुर्धरान्॥
+
निरोधयति चापेन दूरीकृत्य धनुर्धरान्॥
 
+
ततः पिबत्सु तत्कालं देवेष्वभृतमीप्सितम्।
ततः पिबत्सु तत्कालं देवेष्वभृतमीप्सितम्।
+
राहुः विबुधरूपेण दानवः प्रापिबत्तदा॥ 1-19-4
 
+
तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा।
राहुः विबुधरूपेण दानवः प्रापिबत्तदा॥ 1-19-4
+
आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया॥ 1-19-5
 
+
ततो भगवता तस्य शिरश्छिन्नमलंकृतम्।
तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा।
+
चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा॥ 1-19-6
 
+
तच्छैलशृङ्गप्रतिमं दानवस्य शिरो महत्।
आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया॥ 1-19-5
+
चक्रच्छिन्नं खमुत्पत्य ननादातिभयंकरम्॥ 1-19-7
 
+
तत्कबन्धं पपातास्य विस्फुरद्धरणीतले।
ततो भगवता तस्य शिरश्छिन्नमलंकृतम्।
+
सपर्वतवनद्वीपां दैत्यस्याकम्पयन्महीम्॥ 1-19-8
 
+
ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै।
चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा॥ 1-19-6
+
शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ॥ 1-19-9
 
+
विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः।
तच्छैलशृङ्गप्रतिमं दानवस्य शिरो महत्।
+
नानाप्रहरणैर्भीमैर्दानवान्समकम्पयत्॥ 1-19-10
 
+
ततः प्रवृत्तः संग्रामः समीपे लवणाम्भसः।
चक्रच्छिन्नं खमुत्पत्य ननादातिभयंकरम्॥ 1-19-7
+
सुराणामसुराणां च सर्वघोरतरो महान्॥ 1-19-11
 
+
प्रासाः च विपुलास्तीक्ष्णा न्यपतन्त सहस्रशः।
तत्कबन्धं पपातास्य विस्फुरद्धरणीतले।
+
तोमराः च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च॥ 1-19-12
 
+
ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु।
सपर्वतवनद्वीपां दैत्यस्याकम्पयन्महीम्॥ 1-19-8
+
असिशक्तिगदारुग्णा निपेतुर्धरणीतले॥ 1-19-13
 
+
छिन्नानि पट्टिशैः चैव शिरांसि युधि दारुणैः।
ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै।
+
तप्तकाञ्चनमालीनि निपेतुरनिशं तदा॥ 1-19-14
 
+
रुधिरेणानुलिप्ताङ्गा निहताश्च महासुराः।
शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ॥ 1-19-9
+
अद्रीणामिव कूटानि धातुरक्तानि शेरते॥ 1-19-15
 
+
हाहाकारः समभवत्तत्र तत्र सहस्रशः।
विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः।
+
अन्योन्यं छिन्दतां शस्त्रैरादित्ये लोहितायति॥ 1-19-16
 
+
परिघैः आयसैस्तीक्ष्णैः संनिकर्षे च मुष्टिभिः।
नानाप्रहरणैर्भीमैर्दानवान्समकम्पयत्॥ 1-19-10
+
निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत्॥ 1-19-17
 
+
छिन्धि भिन्धि प्रधाव त्वं पातयाभिसरेति च।
ततः प्रवृत्तः संग्रामः समीपे लवणाम्भसः।
+
व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः॥ 1-19-18
 
+
एवं सुतुमुले युद्धे वर्तमाने महाभये।
सुराणामसुराणां च सर्वघोरतरो महान्॥ 1-19-11
+
नरनारायणौ देवौ समाजग्मतुराहवम्॥ 1-19-19
 
+
तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि।
प्रासाः च विपुलास्तीक्ष्णा न्यपतन्त सहस्रशः।
+
चिन्तयामास तच्चक्रं विष्णुर्दानवसूदनम्॥ 1-19-20
 
+
ततोऽम्बराच्चिन्तितमात्रमागतं महाप्रभं चक्रममित्रतापनम्।
तोमराः च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च॥ 1-19-12
+
विभावसोस्तुल्यमकुण्ठमण्डलं सुदर्शनं संयति भीमदर्शनम्॥ 1-19-21
 
+
तदागतं ज्वलितहुताशनप्रभं भयंकरं करिकरबाहुरच्युतः।
ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु।
+
मुमोच वै प्रबलवदुग्रवेगवान्महाप्रभं परनगरावदारणम्॥ 1-19-22
 
+
तदन्तकज्वलनसमानवर्चसं पुनः पुनर्न्यपतत वेगवत्तदा।
असिशक्तिगदारुग्णा निपेतुर्धरणीतले॥ 1-19-13
+
विदारयद्दितिदनुजान्सहस्रशः करेरितं पुरुषवरेण संयुगे॥ 1-19-23
 
+
दहत्क्वचिज्ज्वलन इवावलेलिहत्प्रसह्य तानसुरगणान्न्यकृन्तत।
छिन्नानि पट्टिशैः चैव शिरांसि युधि दारुणैः।
+
प्रवेरितं वियति मुहुः क्षितौ तथा पपौ रणे रुधिरमथो पिशाचवत्॥ 1-19-24
 
+
तथासुरा गिरिभिरदीनचेतसो मुहुर्मुहुः सुरगणमार्दयंस्तदा।
तप्तकाञ्चनमालीनि निपेतुरनिशं तदा॥ 1-19-14
+
महाबला विगलितमेघवर्चसः सहस्रशो गगनमभिप्रपद्य ह॥ 1-19-25
 
+
अथाम्बराद्भयजननाः प्रपेदिरे सपादपा बहुविधमेघरूपिणः।
रुधिरेणानुलिप्ताङ्गा निहताश्च महासुराः।
+
महाद्रयः परिगलिताग्रसानवः परस्परं द्रुतमभिहत्य सस्वनाः॥ 1-19-26
 
+
ततो मही प्रविचलिता सकानना महाद्रिपाताभिहता समन्ततः।
अद्रीणामिव कूटानि धातुरक्तानि शेरते॥ 1-19-15
+
परस्परं भृशमभिगर्जतां मुहू रणाजिरे भृशमभिसम्प्रवर्तिते॥ 1-19-27
 
+
नरस्ततो वरकनकाग्रभूषणैर्महेषुभिर्गगनपथं समावृणोत्।
हाहाकारः समभवत्तत्र तत्र सहस्रशः।
+
विदारयन्गिरिशिखराणि पत्रिभिः महाभयेऽसुरगणविग्रहे तदा॥ 1-19-28
 
+
ततो महीं लवणजलं च सागरं महासुराः प्रविविशुरर्दिताः सुरैः।
अन्योन्यं छिन्दतां शस्त्रैरादित्ये लोहितायति॥ 1-19-16
+
वियद्गतं ज्वलितहुताशनप्रभं सुदर्शनं परिकुपितं निशम्य ते॥ 1-19-29
 
+
ततः सुरैर्विजयमवाप्य मन्दरः स्वमेव देशं गमितः सुपूजितः।
परिघैः आयसैस्तीक्ष्णैः संनिकर्षे च मुष्टिभिः।
+
विनाद्य खं दिवमपि चैव सर्वशः ततो गताः सलिलधरा यथागतम्॥ 1-19-30
 
+
ततोऽमृतं सुनिहितमेव चक्रिरे सुराः परां मुदमभिगम्य पुष्कलाम्।
निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत्॥ 1-19-17
+
ददौ च तं निधिममृतस्य रक्षितुं किरीटिने बलभिद् अथामरैः सह॥ 1-19-31
 
+
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि अमृतमन्थनसमाप्तिर्नामैकोनविंशोऽध्यायः॥ 19 ॥
छिन्धि भिन्धि प्रधाव त्वं पातयाभिसरेति च।
+
[[:Category:Devtas drink nectar|''Devtas drink nectar'']]  [[:Category:Devtas|''Devtas'']]  [[:Category:nectar|''nectar'']]
 
+
[[:Category:amrutpan|''amrutpan'']] [[:Category:devasura sangram|''devasura sangram'']]
व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः॥ 1-19-18
+
[[:Category:Devtas victory|''Devtas victory'']] [[:Category:victory|''victory'']] [[:Category:Devtas|''Devtas'']]
 
+
[[:Category:sangram|''sangram'']] [[:Category:devasura|''devasura'']]
एवं सुतुमुले युद्धे वर्तमाने महाभये।
+
[[:Category:देवताओका अमृतपान|''देवताओका अमृतपान'']] [[:Category:अमृतपान|''अमृतपान'']] [[:Category:देवताओ|''देवताओ'']]
 
+
[[:Category:देवासुरसंग्राम|''देवासुरसंग्राम'']] [[:Category:देवताओंकी विजय|''देवताओंकी विजय'']] [[:Category:विजय|''विजय'']]
नरनारायणौ देवौ समाजग्मतुराहवम्॥ 1-19-19
+
[[:Category:मोहिनी|''मोहिनी'']] [[:Category:Mohini|''Mohini'']] [[:Category:Rahu|''Rahu'']] [[:Category:राहु|''राहु'']]
 
+
[[:Category:Moon|''Moon'']] [[:Category:चंद्रमा|''चंद्रमा'']] [[:Category:Sun|''Sun'']] [[:Category:सुर्य|''सुर्य'']]
तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि।
+
[[:Category:Secret|''Secret'']] [[:Category:भेद|''भेद'']] [[:Category:Eclipse|''Eclipse'']]
 
+
[[:Category:Eclipse of Rahu|''Eclipse of Rahu'']] [[:Category:राहुका ग्रहण|''राहुका ग्रहण'']]
चिन्तयामास तच्चक्रं विष्णुर्दानवसूदनम्॥ 1-19-20
+
[[:Category:ग्रहण|''ग्रहण'']]
 
  −
ततोऽम्बराच्चिन्तितमात्रमागतं महाप्रभं चक्रममित्रतापनम्।
  −
 
  −
विभावसोस्तुल्यमकुण्ठमण्डलं सुदर्शनं संयति भीमदर्शनम्॥ 1-19-21
  −
 
  −
तदागतं ज्वलितहुताशनप्रभं भयंकरं करिकरबाहुरच्युतः।
  −
 
  −
मुमोच वै प्रबलवदुग्रवेगवान्महाप्रभं परनगरावदारणम्॥ 1-19-22
  −
 
  −
तदन्तकज्वलनसमानवर्चसं पुनः पुनर्न्यपतत वेगवत्तदा।
  −
 
  −
विदारयद्दितिदनुजान्सहस्रशः करेरितं पुरुषवरेण संयुगे॥ 1-19-23
  −
 
  −
दहत्क्वचिज्ज्वलन इवावलेलिहत्प्रसह्य तानसुरगणान्न्यकृन्तत।
  −
 
  −
प्रवेरितं वियति मुहुः क्षितौ तथा पपौ रणे रुधिरमथो पिशाचवत्॥ 1-19-24
  −
 
  −
तथासुरा गिरिभिरदीनचेतसो मुहुर्मुहुः सुरगणमार्दयंस्तदा।
  −
 
  −
महाबला विगलितमेघवर्चसः सहस्रशो गगनमभिप्रपद्य ह॥ 1-19-25
  −
 
  −
अथाम्बराद्भयजननाः प्रपेदिरे सपादपा बहुविधमेघरूपिणः।
  −
 
  −
महाद्रयः परिगलिताग्रसानवः परस्परं द्रुतमभिहत्य सस्वनाः॥ 1-19-26
  −
 
  −
ततो मही प्रविचलिता सकानना महाद्रिपाताभिहता समन्ततः।
  −
 
  −
परस्परं भृशमभिगर्जतां मुहू रणाजिरे भृशमभिसम्प्रवर्तिते॥ 1-19-27
  −
 
  −
नरस्ततो वरकनकाग्रभूषणैर्महेषुभिर्गगनपथं समावृणोत्।
  −
 
  −
विदारयन्गिरिशिखराणि पत्रिभिः महाभयेऽसुरगणविग्रहे तदा॥ 1-19-28
  −
 
  −
ततो महीं लवणजलं च सागरं महासुराः प्रविविशुरर्दिताः सुरैः।
  −
 
  −
वियद्गतं ज्वलितहुताशनप्रभं सुदर्शनं परिकुपितं निशम्य ते॥ 1-19-29
  −
 
  −
ततः सुरैर्विजयमवाप्य मन्दरः स्वमेव देशं गमितः सुपूजितः।
  −
 
  −
विनाद्य खं दिवमपि चैव सर्वशः ततो गताः सलिलधरा यथागतम्॥ 1-19-30
  −
 
  −
ततोऽमृतं सुनिहितमेव चक्रिरे सुराः परां मुदमभिगम्य पुष्कलाम्।
  −
 
  −
ददौ च तं निधिममृतस्य रक्षितुं किरीटिने बलभिद् अथामरैः सह॥ 1-19-31
  −
 
  −
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि अमृतमन्थनसमाप्तिर्नामैकोनविंशोऽध्यायः॥ 19 ॥
 
1,815

edits

Navigation menu