Changes

Jump to navigation Jump to search
no edit summary
Line 1: Line 1: −
सूत उवाच
     −
एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन।
     −
अपश्यतां समायाते उच्चैःश्रवसमन्तिकात्॥ 1-17-1
     −
यं तं देवगणाः सर्वे हृष्टरूपमपूजयन्।
+
सूत उवाच
 
+
एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन।
मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम्॥ 1-17-2
+
अपश्यतां समायाते उच्चैःश्रवसमन्तिकात्॥ 1-17-1
 
+
यं तं देवगणाः सर्वे हृष्टरूपमपूजयन्।
अमोघबलमश्वानामुत्तमं जगतां वरम्।
+
मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम्॥ 1-17-2
 
+
अमोघबलमश्वानामुत्तमं जगतां वरम्।
श्रीमन्तमजरं दिव्यं सर्वलक्षणपूजितम्॥ 1-17-3
+
श्रीमन्तमजरं दिव्यं सर्वलक्षणपूजितम्॥ 1-17-3
 
+
शौनक उवाच
शौनक उवाच
+
कथं तदमृतं देवैर्मथितं क्व च शंस मे।
 
+
यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः॥ 1-17-4
कथं तदमृतं देवैर्मथितं क्व च शंस मे।
+
सौतिरुवाच
 
+
ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम्।
यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः॥ 1-17-4
+
आक्षिपन्तं प्रभां भानोः स्वशृङ्गेः काञ्चनोज्ज्वलैः॥ 1-17-5
 
+
कनकाभरणं चित्रं देवगन्धर्वसेवितम्।
सौतिरुवाच
+
अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः॥ 1-17-6
 
+
व्यालैरावारितं घोरैर्दिव्यौषधिविदीपितम्।
ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम्।
+
नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम्॥ 1-17-7
 
+
अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम्।
आक्षिपन्तं प्रभां भानोः स्वशृङ्गेः काञ्चनोज्ज्वलैः॥ 1-17-5
+
नानापतगसङ्घैश्च नादितं सुमनोहरैः॥ 1-17-8
 
+
तस्य शृङ्गमुपारुह्य बहुरत्नाचितं शुभम्।
कनकाभरणं चित्रं देवगन्धर्वसेवितम्।
+
अनन्त कल्पमुद्विद्धं सुराः सर्वे महौजसः॥ 1-17-9
 
+
ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः।
अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः॥ 1-17-6
+
अमृताय समागम्य तपोनियमसंयुताः॥ 1-17-10
 
+
तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत्।
व्यालैरावारितं घोरैर्दिव्यौषधिविदीपितम्।
+
चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः॥ 1-17-11
 
+
देवैरसुरसङ्घैश्च मथ्यतां कलशोदधिः।
नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम्॥ 1-17-7
+
भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ॥ 1-17-12
 
+
सर्वौषधीः समावाप्य सर्वरत्नानि चैव ह।
अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम्।
+
मन्थध्वमुदधिं देवा वेत्स्यध्वममृतं ततः॥ 1-17-13
 
+
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि अमृतमन्थने सप्तदशोऽध्यायः॥ 17 ॥
नानापतगसङ्घैश्च नादितं सुमनोहरैः॥ 1-17-8
+
[[:Category:churning of ocean|''churning of ocean'']] [[:Category:samudramanthan|''samudramanthan'']]
 
+
[[:Category:समुद्रमन्थन|''समुद्रमन्थन'']] [[:Category:Ucchaishrava|''Ucchaishrava'']] [[:Category:उच्चैश्रवा|''उच्चैश्रवा'']]
तस्य शृङ्गमुपारुह्य बहुरत्नाचितं शुभम्।
+
[[:Category:Meru|''Meru'']]  [[:Category:Mount Meru|''Mount Meru'']]  [[:Category:Meru Shikhar|''Meru Shikhar'']]
 
+
[[:Category:Meru Parvat|''Meru Parvat'']] [[:Category:मेरु पर्वत|''मेरु पर्वत'']] [[:Category:मेरु|''मेरु'']]
अनन्त कल्पमुद्विद्धं सुराः सर्वे महौजसः॥ 1-17-9
+
[[:Category:पर्वत|''पर्वत'']]
 
  −
ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः।
  −
 
  −
अमृताय समागम्य तपोनियमसंयुताः॥ 1-17-10
  −
 
  −
तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत्।
  −
 
  −
चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः॥ 1-17-11
  −
 
  −
देवैरसुरसङ्घैश्च मथ्यतां कलशोदधिः।
  −
 
  −
भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ॥ 1-17-12
  −
 
  −
सर्वौषधीः समावाप्य सर्वरत्नानि चैव ह।
  −
 
  −
मन्थध्वमुदधिं देवा वेत्स्यध्वममृतं ततः॥ 1-17-13
  −
 
  −
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि अमृतमन्थने सप्तदशोऽध्यायः॥ 17 ॥
 
1,815

edits

Navigation menu