Adiparva Adhyaya 17 (आदिपर्वणि अध्यायः १७)

From Dharmawiki
Jump to navigation Jump to search


सूत उवाच
एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन।
अपश्यतां समायाते उच्चैःश्रवसमन्तिकात्॥ 1-17-1
यं तं देवगणाः सर्वे हृष्टरूपमपूजयन्।
मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम्॥ 1-17-2
अमोघबलमश्वानामुत्तमं जगतां वरम्।
श्रीमन्तमजरं दिव्यं सर्वलक्षणपूजितम्॥ 1-17-3
शौनक उवाच
कथं तदमृतं देवैर्मथितं क्व च शंस मे।
यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः॥ 1-17-4
सौतिरुवाच
ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम्।
आक्षिपन्तं प्रभां भानोः स्वशृङ्गेः काञ्चनोज्ज्वलैः॥ 1-17-5
कनकाभरणं चित्रं देवगन्धर्वसेवितम्।
अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः॥ 1-17-6
व्यालैरावारितं घोरैर्दिव्यौषधिविदीपितम्।
नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम्॥ 1-17-7
अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम्।
नानापतगसङ्घैश्च नादितं सुमनोहरैः॥ 1-17-8
तस्य शृङ्गमुपारुह्य बहुरत्नाचितं शुभम्।
अनन्त कल्पमुद्विद्धं सुराः सर्वे महौजसः॥ 1-17-9
ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः।
अमृताय समागम्य तपोनियमसंयुताः॥ 1-17-10
तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत्।
चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः॥ 1-17-11
देवैरसुरसङ्घैश्च मथ्यतां कलशोदधिः।
भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ॥ 1-17-12
सर्वौषधीः समावाप्य सर्वरत्नानि चैव ह।
मन्थध्वमुदधिं देवा वेत्स्यध्वममृतं ततः॥ 1-17-13
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि अमृतमन्थने सप्तदशोऽध्यायः॥ 17 ॥
churning of ocean samudramanthan 
समुद्रमन्थन Ucchaishrava उच्चैश्रवा
Meru  Mount Meru  Meru Shikhar
Meru Parvat मेरु पर्वत मेरु
पर्वत Narayan  नारायण