Difference between revisions of "Adiparva Adhyaya 17 (आदिपर्वणि अध्यायः १७)"

From Dharmawiki
Jump to navigation Jump to search
(Created page with "सूत उवाच एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन। अपश्यतां समायाते...")
 
 
(One intermediate revision by the same user not shown)
Line 1: Line 1:
सूत उवाच
 
  
एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन।
 
  
अपश्यतां समायाते उच्चैःश्रवसमन्तिकात्॥ 1-17-1
 
  
यं तं देवगणाः सर्वे हृष्टरूपमपूजयन्।
+
सूत उवाच
 
+
एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन।
मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम्॥ 1-17-2
+
अपश्यतां समायाते उच्चैःश्रवसमन्तिकात्॥ 1-17-1
 
+
यं तं देवगणाः सर्वे हृष्टरूपमपूजयन्।
अमोघबलमश्वानामुत्तमं जगतां वरम्।
+
मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम्॥ 1-17-2
 
+
अमोघबलमश्वानामुत्तमं जगतां वरम्।
श्रीमन्तमजरं दिव्यं सर्वलक्षणपूजितम्॥ 1-17-3
+
श्रीमन्तमजरं दिव्यं सर्वलक्षणपूजितम्॥ 1-17-3
 
+
शौनक उवाच
शौनक उवाच
+
कथं तदमृतं देवैर्मथितं क्व च शंस मे।
 
+
यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः॥ 1-17-4
कथं तदमृतं देवैर्मथितं क्व च शंस मे।
+
सौतिरुवाच
 
+
ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम्।
यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः॥ 1-17-4
+
आक्षिपन्तं प्रभां भानोः स्वशृङ्गेः काञ्चनोज्ज्वलैः॥ 1-17-5
 
+
कनकाभरणं चित्रं देवगन्धर्वसेवितम्।
सौतिरुवाच
+
अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः॥ 1-17-6
 
+
व्यालैरावारितं घोरैर्दिव्यौषधिविदीपितम्।
ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम्।
+
नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम्॥ 1-17-7
 
+
अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम्।
आक्षिपन्तं प्रभां भानोः स्वशृङ्गेः काञ्चनोज्ज्वलैः॥ 1-17-5
+
नानापतगसङ्घैश्च नादितं सुमनोहरैः॥ 1-17-8
 
+
तस्य शृङ्गमुपारुह्य बहुरत्नाचितं शुभम्।
कनकाभरणं चित्रं देवगन्धर्वसेवितम्।
+
अनन्त कल्पमुद्विद्धं सुराः सर्वे महौजसः॥ 1-17-9
 
+
ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः।
अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः॥ 1-17-6
+
अमृताय समागम्य तपोनियमसंयुताः॥ 1-17-10
 
+
तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत्।
व्यालैरावारितं घोरैर्दिव्यौषधिविदीपितम्।
+
चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः॥ 1-17-11
 
+
देवैरसुरसङ्घैश्च मथ्यतां कलशोदधिः।
नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम्॥ 1-17-7
+
भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ॥ 1-17-12
 
+
सर्वौषधीः समावाप्य सर्वरत्नानि चैव ह।
अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम्।
+
मन्थध्वमुदधिं देवा वेत्स्यध्वममृतं ततः॥ 1-17-13
 
+
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि अमृतमन्थने सप्तदशोऽध्यायः॥ 17 ॥
नानापतगसङ्घैश्च नादितं सुमनोहरैः॥ 1-17-8
+
[[:Category:churning of ocean|''churning of ocean'']] [[:Category:samudramanthan|''samudramanthan'']]
 
+
[[:Category:समुद्रमन्थन|''समुद्रमन्थन'']] [[:Category:Ucchaishrava|''Ucchaishrava'']] [[:Category:उच्चैश्रवा|''उच्चैश्रवा'']]
तस्य शृङ्गमुपारुह्य बहुरत्नाचितं शुभम्।
+
[[:Category:Meru|''Meru'']]  [[:Category:Mount Meru|''Mount Meru'']]  [[:Category:Meru Shikhar|''Meru Shikhar'']]
 
+
[[:Category:Meru Parvat|''Meru Parvat'']] [[:Category:मेरु पर्वत|''मेरु पर्वत'']] [[:Category:मेरु|''मेरु'']]
अनन्त कल्पमुद्विद्धं सुराः सर्वे महौजसः॥ 1-17-9
+
[[:Category:पर्वत|''पर्वत'']] [[:Category:Narayan|''Narayan'']]  [[:Category:नारायण|''नारायण'']]
 
 
ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः।
 
 
 
अमृताय समागम्य तपोनियमसंयुताः॥ 1-17-10
 
 
 
तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत्।
 
 
 
चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः॥ 1-17-11
 
 
 
देवैरसुरसङ्घैश्च मथ्यतां कलशोदधिः।
 
 
 
भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ॥ 1-17-12
 
 
 
सर्वौषधीः समावाप्य सर्वरत्नानि चैव ह।
 
 
 
मन्थध्वमुदधिं देवा वेत्स्यध्वममृतं ततः॥ 1-17-13
 
 
 
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि अमृतमन्थने सप्तदशोऽध्यायः॥ 17 ॥
 

Latest revision as of 04:00, 3 September 2019


सूत उवाच
एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन।
अपश्यतां समायाते उच्चैःश्रवसमन्तिकात्॥ 1-17-1
यं तं देवगणाः सर्वे हृष्टरूपमपूजयन्।
मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम्॥ 1-17-2
अमोघबलमश्वानामुत्तमं जगतां वरम्।
श्रीमन्तमजरं दिव्यं सर्वलक्षणपूजितम्॥ 1-17-3
शौनक उवाच
कथं तदमृतं देवैर्मथितं क्व च शंस मे।
यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः॥ 1-17-4
सौतिरुवाच
ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम्।
आक्षिपन्तं प्रभां भानोः स्वशृङ्गेः काञ्चनोज्ज्वलैः॥ 1-17-5
कनकाभरणं चित्रं देवगन्धर्वसेवितम्।
अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः॥ 1-17-6
व्यालैरावारितं घोरैर्दिव्यौषधिविदीपितम्।
नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम्॥ 1-17-7
अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम्।
नानापतगसङ्घैश्च नादितं सुमनोहरैः॥ 1-17-8
तस्य शृङ्गमुपारुह्य बहुरत्नाचितं शुभम्।
अनन्त कल्पमुद्विद्धं सुराः सर्वे महौजसः॥ 1-17-9
ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः।
अमृताय समागम्य तपोनियमसंयुताः॥ 1-17-10
तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत्।
चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः॥ 1-17-11
देवैरसुरसङ्घैश्च मथ्यतां कलशोदधिः।
भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ॥ 1-17-12
सर्वौषधीः समावाप्य सर्वरत्नानि चैव ह।
मन्थध्वमुदधिं देवा वेत्स्यध्वममृतं ततः॥ 1-17-13
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि अमृतमन्थने सप्तदशोऽध्यायः॥ 17 ॥
churning of ocean samudramanthan 
समुद्रमन्थन Ucchaishrava उच्चैश्रवा
Meru  Mount Meru  Meru Shikhar
Meru Parvat मेरु पर्वत मेरु
पर्वत Narayan  नारायण