Adiparva Adhyaya 16 (आदिपर्वणि अध्यायः १६)

From Dharmawiki
Revision as of 15:04, 22 August 2019 by Pṛthvī (talk | contribs) (Created page with "शौनक उवाच सौते त्वं कथयस्वेमां विस्तरेण कथां पुनः। आस्तीकस्य कव...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

शौनक उवाच

सौते त्वं कथयस्वेमां विस्तरेण कथां पुनः।

आस्तीकस्य कवेः साधोः शुश्रुषा परमा हि नः॥ 1-16-1

मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया।

प्रीयामहे भृशं तात पितेवेदं प्रभाषसे॥ 1-16-2

अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव।

आचष्टैतद्यथाख्यानं पिता ते त्वं तथा वद॥ 1-16-3

सौतिरुवाच

आयुष्मन्निदमाख्यानमास्तीकं कथयामि ते।

यथाश्रुतं कथयतः सकाशाद्वै पितुर्मया॥ 1-16-4

पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे।

आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघ॥ 1-16-5

ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह।

प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः॥ 1-16-6

कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः।

वरातिसर्गं श्रुत्वैवं कश्यपाद् उत्तमं च ते॥ 1-16-7

हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ।

वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यवर्चसः॥ 1-16-8

द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले।

तेजसा वपुषा चैव विक्रमेणाधिकौ च तौ॥ 1-16-9

तस्यै भर्ता वरं प्रादादत्यर्थं पुत्रमीप्सितम्।

एवमस्त्विति तं चाह कश्यपं विनता तदा॥ 1-16-10

यथावत्प्रार्थितं लब्ध्वा वरं तुष्टाभवत्तदा।

कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ॥ 1-16-11

कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यवर्चसाम्।

धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः।

ते भार्ये वरसंतुष्टे कश्यपो वनमाविशत्॥ 1-16-12

सौतिरुवाच

कालेन महता कद्रूरण्डानां दशतीर्दश।

जनयामास विप्रेन्द्र द्वे चाण्डे विनता तदा॥ 1-16-13

तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः।

सोपस्वेदेषु भाण्डेषु पञ्चवर्षशतानि च॥ 1-16-14

ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः।

अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत॥ 1-16-15

ततः पुत्रार्थिनी देवी व्रीडिता च तपस्विनी।

अण्डं बिभेद विनता तत्र पुत्रमपश्यत॥ 1-16-16

पूर्वार्धकायसम्पन्नमितरेणाप्रकाशता।

स पुत्रः क्रोधसंरब्धः शशापैनामिति श्रुतिः॥ 1-16-17

योऽहमेवं कृतो मातस्त्वया लोभपरीतया।

शरीरेणासमग्रेण तस्माद्दासी भविष्यसि॥ 1-16-18

पञ्चवर्षशतान्यस्या यया विस्पर्धसे सह।

एष च त्वां सुतो मातर्दासीत्वान्मोचयिष्यति॥ 1-16-19

यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात्।

न करिष्यस्यनङ्गं वा व्यङ्गं वापि तपस्विनम्॥ 1-16-20

प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया।

विशिष्टं बलमीप्सन्त्या पञ्चवर्षशतात्परः॥ 1-16-21

एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः।

अरुणो दृश्यते ब्रह्मन्प्रभातसमये सदा॥ 1-16-22

आदित्यरथमध्यास्ते सारथ्यं समकल्पयत्।

गरुडोऽपि यथाकालं जज्ञे पन्नगभोजनः॥ 1-16-23

स जातमात्रो विनतां परित्यज्य खमाविशत्।

आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत्।

विधात्रा भृगुशार्दूल क्षुधितः पतगेश्वरः॥ 1-16-24

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पादीनामुत्पत्तौ षोडशोऽध्यायः॥ 16 ॥