Adiparva Adhyaya 16 (आदिपर्वणि अध्यायः १६)

From Dharmawiki
Jump to navigation Jump to search


शौनक उवाच
सौते त्वं कथयस्वेमां विस्तरेण कथां पुनः।
आस्तीकस्य कवेः साधोः शुश्रुषा परमा हि नः॥ 1-16-1
मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया।
प्रीयामहे भृशं तात पितेवेदं प्रभाषसे॥ 1-16-2
अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव।
आचष्टैतद्यथाख्यानं पिता ते त्वं तथा वद॥ 1-16-3
सौतिरुवाच
आयुष्मन्निदमाख्यानमास्तीकं कथयामि ते।
यथाश्रुतं कथयतः सकाशाद्वै पितुर्मया॥ 1-16-4
पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे।
आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघ॥ 1-16-5
ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह।
प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः॥ 1-16-6
कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः।
वरातिसर्गं श्रुत्वैवं कश्यपाद् उत्तमं च ते॥ 1-16-7
हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ।
वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यवर्चसः॥ 1-16-8
द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले।
तेजसा वपुषा चैव विक्रमेणाधिकौ च तौ॥ 1-16-9
तस्यै भर्ता वरं प्रादादत्यर्थं पुत्रमीप्सितम्।
एवमस्त्विति तं चाह कश्यपं विनता तदा॥ 1-16-10
यथावत्प्रार्थितं लब्ध्वा वरं तुष्टाभवत्तदा।
कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ॥ 1-16-11
कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यवर्चसाम्।
धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः।
ते भार्ये वरसंतुष्टे कश्यपो वनमाविशत्॥ 1-16-12
सौतिरुवाच
कालेन महता कद्रूरण्डानां दशतीर्दश।
जनयामास विप्रेन्द्र द्वे चाण्डे विनता तदा॥ 1-16-13
तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः।
सोपस्वेदेषु भाण्डेषु पञ्चवर्षशतानि च॥ 1-16-14
ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः।
अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत॥ 1-16-15
ततः पुत्रार्थिनी देवी व्रीडिता च तपस्विनी।
अण्डं बिभेद विनता तत्र पुत्रमपश्यत॥ 1-16-16
पूर्वार्धकायसम्पन्नमितरेणाप्रकाशता।
स पुत्रः क्रोधसंरब्धः शशापैनामिति श्रुतिः॥ 1-16-17
योऽहमेवं कृतो मातस्त्वया लोभपरीतया।
शरीरेणासमग्रेण तस्माद्दासी भविष्यसि॥ 1-16-18
पञ्चवर्षशतान्यस्या यया विस्पर्धसे सह।
एष च त्वां सुतो मातर्दासीत्वान्मोचयिष्यति॥ 1-16-19
यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात्।
न करिष्यस्यनङ्गं वा व्यङ्गं वापि तपस्विनम्॥ 1-16-20
प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया।
विशिष्टं बलमीप्सन्त्या पञ्चवर्षशतात्परः॥ 1-16-21
एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः।
अरुणो दृश्यते ब्रह्मन्प्रभातसमये सदा॥ 1-16-22
आदित्यरथमध्यास्ते सारथ्यं समकल्पयत्।
गरुडोऽपि यथाकालं जज्ञे पन्नगभोजनः॥ 1-16-23
स जातमात्रो विनतां परित्यज्य खमाविशत्।
आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत्।
विधात्रा भृगुशार्दूल क्षुधितः पतगेश्वरः॥ 1-16-24
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पादीनामुत्पत्तौ षोडशोऽध्यायः॥ 16 ॥
Kadru Arun Birth of Arun Birth
Birth of Garuda Garuda
अरुण अरुणका जन्म
गरुड गरुडका जन्म