Changes

Jump to navigation Jump to search
no edit summary
Line 1: Line 1: −
शौनक उवाच
     −
सौते त्वं कथयस्वेमां विस्तरेण कथां पुनः।
     −
आस्तीकस्य कवेः साधोः शुश्रुषा परमा हि नः॥ 1-16-1
     −
मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया।
+
शौनक उवाच
 
+
सौते त्वं कथयस्वेमां विस्तरेण कथां पुनः।
प्रीयामहे भृशं तात पितेवेदं प्रभाषसे॥ 1-16-2
+
आस्तीकस्य कवेः साधोः शुश्रुषा परमा हि नः॥ 1-16-1
 
+
मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया।
अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव।
+
प्रीयामहे भृशं तात पितेवेदं प्रभाषसे॥ 1-16-2
 
+
अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव।
आचष्टैतद्यथाख्यानं पिता ते त्वं तथा वद॥ 1-16-3
+
आचष्टैतद्यथाख्यानं पिता ते त्वं तथा वद॥ 1-16-3
 
+
सौतिरुवाच
सौतिरुवाच
+
आयुष्मन्निदमाख्यानमास्तीकं कथयामि ते।
 
+
यथाश्रुतं कथयतः सकाशाद्वै पितुर्मया॥ 1-16-4
आयुष्मन्निदमाख्यानमास्तीकं कथयामि ते।
+
पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे।
 
+
आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघ॥ 1-16-5
यथाश्रुतं कथयतः सकाशाद्वै पितुर्मया॥ 1-16-4
+
ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह।
 
+
प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः॥ 1-16-6
पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे।
+
कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः।
 
+
वरातिसर्गं श्रुत्वैवं कश्यपाद् उत्तमं च ते॥ 1-16-7
आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघ॥ 1-16-5
+
हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ।
 
+
वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यवर्चसः॥ 1-16-8
ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह।
+
द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले।
 
+
तेजसा वपुषा चैव विक्रमेणाधिकौ च तौ॥ 1-16-9
प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः॥ 1-16-6
+
तस्यै भर्ता वरं प्रादादत्यर्थं पुत्रमीप्सितम्।
 
+
एवमस्त्विति तं चाह कश्यपं विनता तदा॥ 1-16-10
कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः।
+
यथावत्प्रार्थितं लब्ध्वा वरं तुष्टाभवत्तदा।
 
+
कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ॥ 1-16-11
वरातिसर्गं श्रुत्वैवं कश्यपाद् उत्तमं च ते॥ 1-16-7
+
कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यवर्चसाम्।
 
+
धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः।
हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ।
+
ते भार्ये वरसंतुष्टे कश्यपो वनमाविशत्॥ 1-16-12
 
+
सौतिरुवाच
वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यवर्चसः॥ 1-16-8
+
कालेन महता कद्रूरण्डानां दशतीर्दश।
 
+
जनयामास विप्रेन्द्र द्वे चाण्डे विनता तदा॥ 1-16-13
द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले।
+
तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः।
 
+
सोपस्वेदेषु भाण्डेषु पञ्चवर्षशतानि च॥ 1-16-14
तेजसा वपुषा चैव विक्रमेणाधिकौ च तौ॥ 1-16-9
+
ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः।
 
+
अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत॥ 1-16-15
तस्यै भर्ता वरं प्रादादत्यर्थं पुत्रमीप्सितम्।
+
ततः पुत्रार्थिनी देवी व्रीडिता च तपस्विनी।
 
+
अण्डं बिभेद विनता तत्र पुत्रमपश्यत॥ 1-16-16
एवमस्त्विति तं चाह कश्यपं विनता तदा॥ 1-16-10
+
पूर्वार्धकायसम्पन्नमितरेणाप्रकाशता।
 
+
स पुत्रः क्रोधसंरब्धः शशापैनामिति श्रुतिः॥ 1-16-17
यथावत्प्रार्थितं लब्ध्वा वरं तुष्टाभवत्तदा।
+
योऽहमेवं कृतो मातस्त्वया लोभपरीतया।
 
+
शरीरेणासमग्रेण तस्माद्दासी भविष्यसि॥ 1-16-18
कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ॥ 1-16-11
+
पञ्चवर्षशतान्यस्या यया विस्पर्धसे सह।
 
+
एष च त्वां सुतो मातर्दासीत्वान्मोचयिष्यति॥ 1-16-19
कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यवर्चसाम्।
+
यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात्।
 
+
न करिष्यस्यनङ्गं वा व्यङ्गं वापि तपस्विनम्॥ 1-16-20
धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः।
+
प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया।
 
+
विशिष्टं बलमीप्सन्त्या पञ्चवर्षशतात्परः॥ 1-16-21
ते भार्ये वरसंतुष्टे कश्यपो वनमाविशत्॥ 1-16-12
+
एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः।
 
+
अरुणो दृश्यते ब्रह्मन्प्रभातसमये सदा॥ 1-16-22
सौतिरुवाच
+
आदित्यरथमध्यास्ते सारथ्यं समकल्पयत्।
 
+
गरुडोऽपि यथाकालं जज्ञे पन्नगभोजनः॥ 1-16-23
कालेन महता कद्रूरण्डानां दशतीर्दश।
+
स जातमात्रो विनतां परित्यज्य खमाविशत्।
 
+
आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत्।
जनयामास विप्रेन्द्र द्वे चाण्डे विनता तदा॥ 1-16-13
+
विधात्रा भृगुशार्दूल क्षुधितः पतगेश्वरः॥ 1-16-24
 
+
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पादीनामुत्पत्तौ षोडशोऽध्यायः॥ 16 ॥
तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः।
+
[[:Category:Kadru|''Kadru'']] [[:Category:Arun|''Arun'']] [[:Category:Birth of Arun|''Birth of Arun'']] [[:Category:Birth|''Birth'']]
 
+
[[:Category:Birth of Garuda|''Birth of Garuda'']] [[:Category:Garuda|''Garuda'']]
सोपस्वेदेषु भाण्डेषु पञ्चवर्षशतानि च॥ 1-16-14
+
[[:Category:अरुण|''अरुण'']] [[:Category:अरुणका जन्म|''अरुणका जन्म'']]
 
+
[[:Category:गरुड|''गरुड'']] [[:Category:गरुडका जन्म|''गरुडका जन्म'']]
ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः।
  −
 
  −
अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत॥ 1-16-15
  −
 
  −
ततः पुत्रार्थिनी देवी व्रीडिता च तपस्विनी।
  −
 
  −
अण्डं बिभेद विनता तत्र पुत्रमपश्यत॥ 1-16-16
  −
 
  −
पूर्वार्धकायसम्पन्नमितरेणाप्रकाशता।
  −
 
  −
स पुत्रः क्रोधसंरब्धः शशापैनामिति श्रुतिः॥ 1-16-17
  −
 
  −
योऽहमेवं कृतो मातस्त्वया लोभपरीतया।
  −
 
  −
शरीरेणासमग्रेण तस्माद्दासी भविष्यसि॥ 1-16-18
  −
 
  −
पञ्चवर्षशतान्यस्या यया विस्पर्धसे सह।
  −
 
  −
एष च त्वां सुतो मातर्दासीत्वान्मोचयिष्यति॥ 1-16-19
  −
 
  −
यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात्।
  −
 
  −
न करिष्यस्यनङ्गं वा व्यङ्गं वापि तपस्विनम्॥ 1-16-20
  −
 
  −
प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया।
  −
 
  −
विशिष्टं बलमीप्सन्त्या पञ्चवर्षशतात्परः॥ 1-16-21
  −
 
  −
एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः।
  −
 
  −
अरुणो दृश्यते ब्रह्मन्प्रभातसमये सदा॥ 1-16-22
  −
 
  −
आदित्यरथमध्यास्ते सारथ्यं समकल्पयत्।
  −
 
  −
गरुडोऽपि यथाकालं जज्ञे पन्नगभोजनः॥ 1-16-23
  −
 
  −
स जातमात्रो विनतां परित्यज्य खमाविशत्।
  −
 
  −
आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत्।
  −
 
  −
विधात्रा भृगुशार्दूल क्षुधितः पतगेश्वरः॥ 1-16-24
  −
 
  −
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पादीनामुत्पत्तौ षोडशोऽध्यायः॥ 16 ॥
 
1,815

edits

Navigation menu