Difference between revisions of "Adiparva Adhyaya 16 (आदिपर्वणि अध्यायः १६)"

From Dharmawiki
Jump to navigation Jump to search
(Created page with "शौनक उवाच सौते त्वं कथयस्वेमां विस्तरेण कथां पुनः। आस्तीकस्य कव...")
 
 
Line 1: Line 1:
शौनक उवाच
 
  
सौते त्वं कथयस्वेमां विस्तरेण कथां पुनः।
 
  
आस्तीकस्य कवेः साधोः शुश्रुषा परमा हि नः॥ 1-16-1
 
  
मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया।
+
शौनक उवाच
 
+
सौते त्वं कथयस्वेमां विस्तरेण कथां पुनः।
प्रीयामहे भृशं तात पितेवेदं प्रभाषसे॥ 1-16-2
+
आस्तीकस्य कवेः साधोः शुश्रुषा परमा हि नः॥ 1-16-1
 
+
मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया।
अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव।
+
प्रीयामहे भृशं तात पितेवेदं प्रभाषसे॥ 1-16-2
 
+
अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव।
आचष्टैतद्यथाख्यानं पिता ते त्वं तथा वद॥ 1-16-3
+
आचष्टैतद्यथाख्यानं पिता ते त्वं तथा वद॥ 1-16-3
 
+
सौतिरुवाच
सौतिरुवाच
+
आयुष्मन्निदमाख्यानमास्तीकं कथयामि ते।
 
+
यथाश्रुतं कथयतः सकाशाद्वै पितुर्मया॥ 1-16-4
आयुष्मन्निदमाख्यानमास्तीकं कथयामि ते।
+
पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे।
 
+
आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघ॥ 1-16-5
यथाश्रुतं कथयतः सकाशाद्वै पितुर्मया॥ 1-16-4
+
ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह।
 
+
प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः॥ 1-16-6
पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे।
+
कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः।
 
+
वरातिसर्गं श्रुत्वैवं कश्यपाद् उत्तमं च ते॥ 1-16-7
आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघ॥ 1-16-5
+
हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ।
 
+
वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यवर्चसः॥ 1-16-8
ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह।
+
द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले।
 
+
तेजसा वपुषा चैव विक्रमेणाधिकौ च तौ॥ 1-16-9
प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः॥ 1-16-6
+
तस्यै भर्ता वरं प्रादादत्यर्थं पुत्रमीप्सितम्।
 
+
एवमस्त्विति तं चाह कश्यपं विनता तदा॥ 1-16-10
कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः।
+
यथावत्प्रार्थितं लब्ध्वा वरं तुष्टाभवत्तदा।
 
+
कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ॥ 1-16-11
वरातिसर्गं श्रुत्वैवं कश्यपाद् उत्तमं च ते॥ 1-16-7
+
कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यवर्चसाम्।
 
+
धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः।
हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ।
+
ते भार्ये वरसंतुष्टे कश्यपो वनमाविशत्॥ 1-16-12
 
+
सौतिरुवाच
वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यवर्चसः॥ 1-16-8
+
कालेन महता कद्रूरण्डानां दशतीर्दश।
 
+
जनयामास विप्रेन्द्र द्वे चाण्डे विनता तदा॥ 1-16-13
द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले।
+
तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः।
 
+
सोपस्वेदेषु भाण्डेषु पञ्चवर्षशतानि च॥ 1-16-14
तेजसा वपुषा चैव विक्रमेणाधिकौ च तौ॥ 1-16-9
+
ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः।
 
+
अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत॥ 1-16-15
तस्यै भर्ता वरं प्रादादत्यर्थं पुत्रमीप्सितम्।
+
ततः पुत्रार्थिनी देवी व्रीडिता च तपस्विनी।
 
+
अण्डं बिभेद विनता तत्र पुत्रमपश्यत॥ 1-16-16
एवमस्त्विति तं चाह कश्यपं विनता तदा॥ 1-16-10
+
पूर्वार्धकायसम्पन्नमितरेणाप्रकाशता।
 
+
स पुत्रः क्रोधसंरब्धः शशापैनामिति श्रुतिः॥ 1-16-17
यथावत्प्रार्थितं लब्ध्वा वरं तुष्टाभवत्तदा।
+
योऽहमेवं कृतो मातस्त्वया लोभपरीतया।
 
+
शरीरेणासमग्रेण तस्माद्दासी भविष्यसि॥ 1-16-18
कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ॥ 1-16-11
+
पञ्चवर्षशतान्यस्या यया विस्पर्धसे सह।
 
+
एष च त्वां सुतो मातर्दासीत्वान्मोचयिष्यति॥ 1-16-19
कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यवर्चसाम्।
+
यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात्।
 
+
न करिष्यस्यनङ्गं वा व्यङ्गं वापि तपस्विनम्॥ 1-16-20
धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः।
+
प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया।
 
+
विशिष्टं बलमीप्सन्त्या पञ्चवर्षशतात्परः॥ 1-16-21
ते भार्ये वरसंतुष्टे कश्यपो वनमाविशत्॥ 1-16-12
+
एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः।
 
+
अरुणो दृश्यते ब्रह्मन्प्रभातसमये सदा॥ 1-16-22
सौतिरुवाच
+
आदित्यरथमध्यास्ते सारथ्यं समकल्पयत्।
 
+
गरुडोऽपि यथाकालं जज्ञे पन्नगभोजनः॥ 1-16-23
कालेन महता कद्रूरण्डानां दशतीर्दश।
+
स जातमात्रो विनतां परित्यज्य खमाविशत्।
 
+
आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत्।
जनयामास विप्रेन्द्र द्वे चाण्डे विनता तदा॥ 1-16-13
+
विधात्रा भृगुशार्दूल क्षुधितः पतगेश्वरः॥ 1-16-24
 
+
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पादीनामुत्पत्तौ षोडशोऽध्यायः॥ 16 ॥
तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः।
+
[[:Category:Kadru|''Kadru'']] [[:Category:Arun|''Arun'']] [[:Category:Birth of Arun|''Birth of Arun'']] [[:Category:Birth|''Birth'']]
 
+
[[:Category:Birth of Garuda|''Birth of Garuda'']] [[:Category:Garuda|''Garuda'']]
सोपस्वेदेषु भाण्डेषु पञ्चवर्षशतानि च॥ 1-16-14
+
[[:Category:अरुण|''अरुण'']] [[:Category:अरुणका जन्म|''अरुणका जन्म'']]
 
+
[[:Category:गरुड|''गरुड'']] [[:Category:गरुडका जन्म|''गरुडका जन्म'']]
ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः।
 
 
 
अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत॥ 1-16-15
 
 
 
ततः पुत्रार्थिनी देवी व्रीडिता च तपस्विनी।
 
 
 
अण्डं बिभेद विनता तत्र पुत्रमपश्यत॥ 1-16-16
 
 
 
पूर्वार्धकायसम्पन्नमितरेणाप्रकाशता।
 
 
 
स पुत्रः क्रोधसंरब्धः शशापैनामिति श्रुतिः॥ 1-16-17
 
 
 
योऽहमेवं कृतो मातस्त्वया लोभपरीतया।
 
 
 
शरीरेणासमग्रेण तस्माद्दासी भविष्यसि॥ 1-16-18
 
 
 
पञ्चवर्षशतान्यस्या यया विस्पर्धसे सह।
 
 
 
एष च त्वां सुतो मातर्दासीत्वान्मोचयिष्यति॥ 1-16-19
 
 
 
यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात्।
 
 
 
न करिष्यस्यनङ्गं वा व्यङ्गं वापि तपस्विनम्॥ 1-16-20
 
 
 
प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया।
 
 
 
विशिष्टं बलमीप्सन्त्या पञ्चवर्षशतात्परः॥ 1-16-21
 
 
 
एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः।
 
 
 
अरुणो दृश्यते ब्रह्मन्प्रभातसमये सदा॥ 1-16-22
 
 
 
आदित्यरथमध्यास्ते सारथ्यं समकल्पयत्।
 
 
 
गरुडोऽपि यथाकालं जज्ञे पन्नगभोजनः॥ 1-16-23
 
 
 
स जातमात्रो विनतां परित्यज्य खमाविशत्।
 
 
 
आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत्।
 
 
 
विधात्रा भृगुशार्दूल क्षुधितः पतगेश्वरः॥ 1-16-24
 
 
 
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पादीनामुत्पत्तौ षोडशोऽध्यायः॥ 16 ॥
 

Latest revision as of 03:46, 3 September 2019


शौनक उवाच
सौते त्वं कथयस्वेमां विस्तरेण कथां पुनः।
आस्तीकस्य कवेः साधोः शुश्रुषा परमा हि नः॥ 1-16-1
मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया।
प्रीयामहे भृशं तात पितेवेदं प्रभाषसे॥ 1-16-2
अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव।
आचष्टैतद्यथाख्यानं पिता ते त्वं तथा वद॥ 1-16-3
सौतिरुवाच
आयुष्मन्निदमाख्यानमास्तीकं कथयामि ते।
यथाश्रुतं कथयतः सकाशाद्वै पितुर्मया॥ 1-16-4
पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे।
आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघ॥ 1-16-5
ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह।
प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः॥ 1-16-6
कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः।
वरातिसर्गं श्रुत्वैवं कश्यपाद् उत्तमं च ते॥ 1-16-7
हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ।
वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यवर्चसः॥ 1-16-8
द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले।
तेजसा वपुषा चैव विक्रमेणाधिकौ च तौ॥ 1-16-9
तस्यै भर्ता वरं प्रादादत्यर्थं पुत्रमीप्सितम्।
एवमस्त्विति तं चाह कश्यपं विनता तदा॥ 1-16-10
यथावत्प्रार्थितं लब्ध्वा वरं तुष्टाभवत्तदा।
कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ॥ 1-16-11
कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यवर्चसाम्।
धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः।
ते भार्ये वरसंतुष्टे कश्यपो वनमाविशत्॥ 1-16-12
सौतिरुवाच
कालेन महता कद्रूरण्डानां दशतीर्दश।
जनयामास विप्रेन्द्र द्वे चाण्डे विनता तदा॥ 1-16-13
तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः।
सोपस्वेदेषु भाण्डेषु पञ्चवर्षशतानि च॥ 1-16-14
ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः।
अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत॥ 1-16-15
ततः पुत्रार्थिनी देवी व्रीडिता च तपस्विनी।
अण्डं बिभेद विनता तत्र पुत्रमपश्यत॥ 1-16-16
पूर्वार्धकायसम्पन्नमितरेणाप्रकाशता।
स पुत्रः क्रोधसंरब्धः शशापैनामिति श्रुतिः॥ 1-16-17
योऽहमेवं कृतो मातस्त्वया लोभपरीतया।
शरीरेणासमग्रेण तस्माद्दासी भविष्यसि॥ 1-16-18
पञ्चवर्षशतान्यस्या यया विस्पर्धसे सह।
एष च त्वां सुतो मातर्दासीत्वान्मोचयिष्यति॥ 1-16-19
यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात्।
न करिष्यस्यनङ्गं वा व्यङ्गं वापि तपस्विनम्॥ 1-16-20
प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया।
विशिष्टं बलमीप्सन्त्या पञ्चवर्षशतात्परः॥ 1-16-21
एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः।
अरुणो दृश्यते ब्रह्मन्प्रभातसमये सदा॥ 1-16-22
आदित्यरथमध्यास्ते सारथ्यं समकल्पयत्।
गरुडोऽपि यथाकालं जज्ञे पन्नगभोजनः॥ 1-16-23
स जातमात्रो विनतां परित्यज्य खमाविशत्।
आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत्।
विधात्रा भृगुशार्दूल क्षुधितः पतगेश्वरः॥ 1-16-24
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पादीनामुत्पत्तौ षोडशोऽध्यायः॥ 16 ॥
Kadru Arun Birth of Arun Birth
Birth of Garuda Garuda
अरुण अरुणका जन्म
गरुड गरुडका जन्म