Changes

Jump to navigation Jump to search
no edit summary
Line 1: Line 1: −
वैशम्पायन उवाच
     −
ततो धनञ्जयं द्रोणः स्मयमानोऽभ्यभाषत।
     −
त्वयेदानीं प्रहर्तव्यमेतल्लक्ष्यं विलोक्यताम्॥ 1-132-1
+
वैशम्पायन उवाच
 
+
ततो धनञ्जयं द्रोणः स्मयमानोऽभ्यभाषत।
मद्वाक्यसमकालं ते मोक्तव्योऽत्र भवेच्छि[च्छ]रः।
+
त्वयेदानीं प्रहर्तव्यमेतल्लक्ष्यं विलोक्यताम्॥ 1-132-1
 
+
मद्वाक्यसमकालं ते मोक्तव्योऽत्र भवेच्छि[च्छ]रः।
वितत्य कार्मुकं पुत्र तिष्ठ तावन्मुहूर्तकम्॥ 1-132-2
+
वितत्य कार्मुकं पुत्र तिष्ठ तावन्मुहूर्तकम्॥ 1-132-2
 
+
एवमुक्तः सव्यसाची मण्डलीकृतकार्मुकः।
एवमुक्तः सव्यसाची मण्डलीकृतकार्मुकः।
+
तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः॥ 1-132-3
 
+
मुहूर्तादिव तं द्रोणस्तथैव समभाषत।
तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः॥ 1-132-3
+
पश्यस्येनं स्थितं भासं द्रुमं मामपि चार्जुन॥ 1-132-4
 
+
पश्याम्येकं भासमिति द्रोणं पार्थोऽभ्यभाषत।
मुहूर्तादिव तं द्रोणस्तथैव समभाषत।
+
न तु वृक्षं भवन्तं वा पश्यामीति च भारत॥ 1-132-5
 
+
ततः प्रीतमना द्रोणो मुहूर्तादिव तं पुनः।
पश्यस्येनं स्थितं भासं द्रुमं मामपि चार्जुन॥ 1-132-4
+
प्रत्यभाषत दुर्धर्षः पाण्डवानां महारथम्॥ 1-132-6
 
+
भासं पश्यसि यद्येनं तथा ब्रूहि पुनर्वचः।
पश्याम्येकं भासमिति द्रोणं पार्थोऽभ्यभाषत।
+
शिरः पश्यामि भासस्य न गात्रमिति सोऽब्रवीत्॥ 1-132-7
 
+
अर्जुनेनैवमुक्तस्तु द्रोणो हृष्टतनूरुहः।
न तु वृक्षं भवन्तं वा पश्यामीति च भारत॥ 1-132-5
+
मुञ्चस्वेत्यब्रवीत्पार्थं स मुमोचाविचारयन्॥ 1-132-8
 
+
ततस्तस्य नगस्थस्य क्षुरेण निशितेन च।
ततः प्रीतमना द्रोणो मुहूर्तादिव तं पुनः।
+
शिर उत्कृत्य तरसा पातयामास पाण्डवः॥ 1-132-9
 
+
तस्मिन्कर्मणि संसिद्धे पर्यष्वजत पाण्डवम्।
प्रत्यभाषत दुर्धर्षः पाण्डवानां महारथम्॥ 1-132-6
+
मेने च द्रुपदं सङ्ख्ये सानुबन्धं पराजितम्॥ 1-132-10
 
+
कस्यचित्त्वथ कालस्य सशिष्योऽङ्गिरसां वरः।
भासं पश्यसि यद्येनं तथा ब्रूहि पुनर्वचः।
+
जगाम गङ्गामभितो मज्जितुं भरतर्षभ॥ 1-132-11
 
+
अवगाढमथो द्रोणं सलिले सलिलेचरः।
शिरः पश्यामि भासस्य न गात्रमिति सोऽब्रवीत्॥ 1-132-7
+
ग्राहो जग्राह बलवाञ्जङ्घान्ते कालचोदितः॥ 1-132-12
 
+
स समर्थोऽपि मोक्षाय शिष्यान्सर्वानचोदयत्।
अर्जुनेनैवमुक्तस्तु द्रोणो हृष्टतनूरुहः।
+
ग्राहं हत्वा मोक्षयध्वं मामिति त्वरयन्निव॥ 1-132-13
 
+
तद्वाक्यसमकालं तु बीभत्सुर्निशितैः शरैः।
मुञ्चस्वेत्यब्रवीत्पार्थं स मुमोचाविचारयन्॥ 1-132-8
+
अवार्यैः पञ्चभिर्ग्राहं मग्नमम्भस्यताडयत्॥ 1-132-14
 
+
इतरे त्वथ सम्मूढास्तत्र तत्र प्रपेदिरे।
ततस्तस्य नगस्थस्य क्षुरेण निशितेन च।
+
तं तु दृष्ट्वा क्रियोपेतं द्रोणोऽमन्यत पाण्डवम्॥ 1-132-15
 
+
विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा।
शिर उत्कृत्य तरसा पातयामास पाण्डवः॥ 1-132-9
+
स पार्थबाणैर्बहुधा खण्डशः परिकल्पितः॥ 1-132-16
 
+
ग्राहः पञ्चत्वमापेदे जङ्घां त्यक्त्वा महात्मनः।
तस्मिन्कर्मणि संसिद्धे पर्यष्वजत पाण्डवम्।
+
अथाब्रवीन्महात्मानं भारद्वाजो महारथम्॥ 1-132-17
 
+
गृहाणेदं महाबाहो विशिष्टमतिदुर्धरम्।
मेने च द्रुपदं सङ्ख्ये सानुबन्धं पराजितम्॥ 1-132-10
+
अस्त्र ब्रह्मशिरो नाम सप्रयोगनिवर्तनम्॥ 1-132-18
 
+
न च ते मानुषेष्वेतत्प्रयोक्तव्यं कथञ्चन।
कस्यचित्त्वथ कालस्य सशिष्योऽङ्गिरसां वरः।
+
जगद्विनिर्दहेदेतदल्पतेजसि पातितम्॥ 1-132-19
 
+
असामान्यमिदं तात लोकेष्वस्त्रं निगद्यते।
जगाम गङ्गामभितो मज्जितुं भरतर्षभ॥ 1-132-11
+
तद्धारयेथाः प्रयतः शृणु चेदं वचो मम॥ 1-132-20
 
+
बाधेतामानुषः शत्रर्यदि त्वां वीर कश्चन।
अवगाढमथो द्रोणं सलिले सलिलेचरः।
+
तद्वधाय प्रयुञ्जीथास्तदस्त्रमिदमाहवे॥ 1-132-21
 
+
तथेति सम्प्रतिश्रुत्य बीभत्सुः स कृताञ्जलिः।
ग्राहो जग्राह बलवाञ्जङ्घान्ते कालचोदितः॥ 1-132-12
+
जग्राह परमास्त्रं तदाह चैनं पुनर्गुरुः।
 
+
भविता त्वत्समो नान्यः पुमाँल्लोके धनुर्धरः॥ 1-132-22
स समर्थोऽपि मोक्षाय शिष्यान्सर्वानचोदयत्।
+
इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि द्रोणग्राहमोक्षणे द्वात्रिंशदधिकशततमोऽध्यायः॥ 132॥
 
+
[[:Category:Arjuna|''Arjuna'']] [[:Category:hit target|''hit target'']] [[:Category:target|''target'']]
ग्राहं हत्वा मोक्षयध्वं मामिति त्वरयन्निव॥ 1-132-13
+
[[:Category:Dronacharya|''Dronacharya'']] [[:Category:Drona|''Drona'']] [[:Category:shark|''shark'']]
 
+
[[:Category:release|''release'']] [[:Category:deliverance|''deliverance'']] [[:Category:Brahmashir|''Brahmashir'']]
तद्वाक्यसमकालं तु बीभत्सुर्निशितैः शरैः।
+
[[:Category:Brahmashir weapon|''Brahmashir weapon'']] [[:Category:acquire|''acquire'']]
 
+
[[:Category:acquire Brahmashir weapon|''acquire Brahmashir weapon'']]
अवार्यैः पञ्चभिर्ग्राहं मग्नमम्भस्यताडयत्॥ 1-132-14
+
[[:Category:अर्जुन|''अर्जुन'']] [[:Category:लक्षवेग|''लक्षवेग'']] [[:Category:लक्ष्यभेद|''लक्ष्यभेद'']] [[:Category:द्रोणाचार्य|''द्रोणाचार्य'']]
 
+
[[:Category:द्रोण|''द्रोण'']] [[:Category:ग्राह|''ग्राह'']] [[:Category:छुटकारा|''छुटकारा'']] [[:Category:ब्रह्मशिर|''ब्रह्मशिर'']]
इतरे त्वथ सम्मूढास्तत्र तत्र प्रपेदिरे।
+
[[:Category:ब्रह्मशिर अस्त्र|''ब्रह्मशिर अस्त्र'']] [[:Category:ब्रह्मशिर अस्त्र प्राप्ति|''ब्रह्मशिर अस्त्र प्राप्ति'']]
 
  −
तं तु दृष्ट्वा क्रियोपेतं द्रोणोऽमन्यत पाण्डवम्॥ 1-132-15
  −
 
  −
विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा।
  −
 
  −
स पार्थबाणैर्बहुधा खण्डशः परिकल्पितः॥ 1-132-16
  −
 
  −
ग्राहः पञ्चत्वमापेदे जङ्घां त्यक्त्वा महात्मनः।
  −
 
  −
अथाब्रवीन्महात्मानं भारद्वाजो महारथम्॥ 1-132-17
  −
 
  −
गृहाणेदं महाबाहो विशिष्टमतिदुर्धरम्।
  −
 
  −
अस्त्र ब्रह्मशिरो नाम सप्रयोगनिवर्तनम्॥ 1-132-18
  −
 
  −
न च ते मानुषेष्वेतत्प्रयोक्तव्यं कथञ्चन।
  −
 
  −
जगद्विनिर्दहेदेतदल्पतेजसि पातितम्॥ 1-132-19
  −
 
  −
असामान्यमिदं तात लोकेष्वस्त्रं निगद्यते।
  −
 
  −
तद्धारयेथाः प्रयतः शृणु चेदं वचो मम॥ 1-132-20
  −
 
  −
बाधेतामानुषः शत्रुर्यदि त्वां वीर कश्चन।
  −
 
  −
तद्वधाय प्रयुञ्जीथास्तदस्त्रमिदमाहवे॥ 1-132-21
  −
 
  −
तथेति सम्प्रतिश्रुत्य बीभत्सुः स कृताञ्जलिः।
  −
 
  −
जग्राह परमास्त्रं तदाह चैनं पुनर्गुरुः।
  −
 
  −
भविता त्वत्समो नान्यः पुमाँल्लोके धनुर्धरः॥ 1-132-22
  −
 
  −
इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि द्रोणग्राहमोक्षणे द्वात्रिंशदधिकशततमोऽध्यायः॥ 132॥
 
1,815

edits

Navigation menu