Adiparva Adhyaya 130 (आदिपर्वणि अध्यायः १३०)

From Dharmawiki
Revision as of 17:22, 28 July 2019 by Pṛthvī (talk | contribs) (Created page with "वैशम्पायन उवाच ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान्। अब्रवी...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

वैशम्पायन उवाच

ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान्।

अब्रवीत्पार्थिवं राजन्सखायं विद्धि मामिह॥ 1-130-1

इत्येवमुक्तः सख्या स प्रीतिपूर्वं जनेश्वरः।

भारद्वाजेन पाञ्चालो नामृष्यत वचोऽस्य तत्॥ 1-130-2

सक्रोधामर्षजिह्यभ्रूः कषायीकृतलोचनः।

नामृष्यत वचस्सख्युः प्रीतिपूर्वमुदाहृतम्।

ऐश्वर्यमदसम्पन्नो द्रोणं राजाब्रवीदिदम्॥ 1-130-3

द्रुपद उवाच

अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी।

अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी[सा]।

यन्मां ब्रवीषि प्रसभं सखा तेऽहमिति द्विज॥ 1-130-4

न हि राज्ञामुदीर्णानामेवम्भूतैर्नरैः क्वचित्।

सख्यं भवति मन्दात्मन्श्रिया हीनैर्धनच्युतैः॥ 1-130-5

सौहृदान्यपि जीर्यन्ते कालेन परिजीर्यतः।

सौहृदं मे त्वया ह्यासीत्पूर्वं सामर्थ्यबन्धनम्॥ 1-130-6

न सख्यमजरं लोके हृदि तिष्ठति कस्यचित्।

कालो ह्येनं विहरति क्रोधो वैनं हरत्युत॥ 1-130-7

मैवं जीर्णमुपास्स्व त्वं सख्यं भवत्वपाकृधि।

आसीत्सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम्॥ 1-130-8

न दरिद्रो वसुमतो नाविद्वान्विदुषः सखा।

न शूरस्य सखा क्लीबः सखिपूर्वं किमिष्यते॥ 1-130-9

ययोरेव समं वित्तं ययोरेव समं श्रुतम्।

तयोर्विवाहः सख्यं च न तु पुष्टविपुष्टयोः॥ 1-130-10

नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा।

नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते॥ 1-130-11

त्वद्विधैर्मद्विधानां हि प्रहीणार्थैर्न जातु चित्।

सख्यं भवति मन्दात्मन्सखिपूर्वं किमिष्यते॥

वैशम्पायन उवाच

द्रुपदेनैवमुक्तस्तु भारद्वाजः प्रतापवान्।

मुहूर्तं चिन्तयित्वा तु मन्युनाभिपरिप्लुतम्[तः]॥ 1-130-12

स विनिश्चित्य मनसा पाञ्चाल्यं[लं] प्रति बुद्धिमान्।

शिष्यैः परिवृतश्श्रीमान्पुत्रेणानुगतस्तदा।

जगाम कुरुमुख्यानां नगरं नागसाह्वयम्॥ 1-130-13

स नागपुरमागम्य गौतमस्य निवेशने।

भारद्वाजोऽवसत्तत्र प्रच्छन्नं द्विजसत्तमः॥ 1-130-14

स्यालस्यैव गृहं द्रोणसः सदारः पर्युपस्थितः॥

अश्वत्थाम्ना च पुत्रेण महाबलवता सह।

अवसत्तत्र राजेन्द्र गौतमस्य निवेशने॥

ततोऽस्य तनुजः पार्थान्कृपस्यानन्तरं प्रभुः।

अस्त्राणि शिक्षयामास नाबुध्यन्त च तं जनाः॥ 1-130-15

एवं स तत्र गूढात्मा कञ्चित्कालमुवास ह।

कुमारास्त्वथ निष्क्रम्य समेता गजसाह्वयात्॥ 1-130-16

क्रीडन्तो वीटया तत्र वीराः पर्यचरन्मुदा।

पपात कूपे सा वीटा तेषां वै क्रीडतां तदा॥ 1-130-17

ततस्ते यत्नमातिष्ठन्वीटामुद्धर्तुमादृताः।

न च ते प्रत्यपद्यन्त कर्म वीटोपलब्धये॥ 1-130-18

ततोऽन्योन्यमवैक्षन्त वीट[व्रीड]यावनताननाः।

तस्या योगमविन्दन्तो भृशं चोत्कण्ठिताभवन्॥ 1-130-19

तेऽपश्यन्ब्राह्मणं श्याममापन्नं पलितं कृशम्।

कृत्यवन्तमदूरस्थमग्निहोत्रपुरस्कृतम्॥ 1-130-20

ते तं दृष्ट्वा महात्मानमुपगम्य कुमारकाः।

भग्नोत्साहक्रियात्मानो ब्राह्मणं पर्यवारयन्॥ 1-130-21

अथ द्रोणः कुमारांस्तान्दृष्ट्वा कृत्यवतस्तदा।

प्रहस्य मन्दं पैशल्यादभ्यभाषत वीर्यवान्॥ 1-130-22

अहो वो धिग्बलं क्षात्रं धिगेतां वः कृतास्त्रताम्।

वैशंपायनः--

द्रोणस्समुदितान्दृष्ट्वा कुरून्वृत्तिपरीप्सया।

आजगाम महातेजा विप्रो नागपुरं प्रति॥

स तथोक्तस्तथा तेन सदारः प्राद्रवत्कुरून्।

तां प्रतिज्ञां प्रतिज्ञाय यां कर्ता न चिरादिव॥

ततः कुमारा निष्क्रम्य सहिता नागसाह्वयात्।

क्रीडया विनयाद्वीरास्तत्र्पर्यचरन्मुदा॥

तेषां सङ्क्रीडमानानामुदपानेऽङ्गुलीयकम्।

पपात धर्मराजस्य वीटा तत्रैव चापतत्॥

तत्त्वम्बुना प्रतिच्छन्नं तारारूपमिवाम्बरे।

दृष्ट्वा ते वै कुमाराश्च तं यत्रात्पर्यवारयन्॥

ते परस्परमैक्षन्त कुमारास्सहितास्तदा॥

तस्य योगमविन्दन्तो भृशमुत्कण्ठिता भवन्॥

न किञ्चित्प्रत्यपद्यन्त कर्म वीटोपलब्धये॥

तेऽपश्यन्ब्राह्मणं श्याममासत्रपलितं कृशम्।

कृत्यवन्तस्समीपस्थमग्निहोत्रपुरस्कृतम्॥

स तान्कृत्यवतो दृष्ट्वा कुमारांस्तु विचेतसः।

ब्राह्मणः प्रहसन्मन्दं कौशलेनाभ्यभाषत॥

अब्रवीद्धिग्बलं क्षात्रं धिक्चैषां वः कृतास्त्रताम्।

भरतस्यान्वये जाता ये वीटां नाधिगच्छत॥ 1-130-23

वीटां च मुद्रिकां चैव ह्यहमेतदपि द्वयम्।

उद्धरेयमिषीकाभिर्भोजनं मे प्रदीयताम्॥ 1-130-24

एवमुक्त्वा कुमारांस्तान्द्रोणः स्वाङ्गुलिवेष्टनम्।

कूपे निरुदके तस्मिन्नपातयदरिन्दमः।

ततोऽब्रवीत्तदा द्रोणं कुन्तीपुत्रो युधिष्ठिरः॥ 1-130-25

युधिष्ठिर उवाच

कृपस्यानुमते ब्रह्मन्भिक्षामाप्नुहि शाश्वतीम्।

एवमुक्तः प्रत्युवाच प्रहस्य भरतानिदम्॥ 1-130-26

द्रोण उवाच

एषा मुष्टिरिषीकाणां मयास्त्रेणाभिमन्त्रिता।

अस्या वीर्यं निरीक्षध्वं यदन्यस्य न विद्यते॥ 1-130-27

भेत्स्यामीषीकया वीटां तामिषीकां तथान्यया।

तामन्यया समायोगे वीटाया ग्रहणं मम॥ 1-130-28

वैशम्पायन उवाच

ततो यथोक्तं द्रोणेन तत्सर्वं कृतमञ्जसा।

तदवेक्ष्य कुमारास्ते विस्मयोत्फुल्ललोचनाः।

आश्चर्यमिदमत्यन्तमिति मत्वा वचोऽब्रुवन्॥ 1-130-29

कुमारा ऊचुः

मुद्रिकामपि विप्रर्षे शीघ्रमेतां समुद्धर॥ 1-130-30

वैशम्पायन उवाच

ततः शरं समादाय धनुर्द्रोणो महायशाः।

शरेण विद्ध्वा मुद्रां तामूर्ध्वमावाहयत्प्रभुः।

सशरं समुपादाय कूपादङ्गुलिवेष्टनम्॥ 1-130-31

ददो ततः कुमाराणां विस्मितानामविस्मितः।

मुद्रिकामुद्धृतां दृष्ट्वा तमाहुस्ते कुमारकाः॥ 1-130-32

कुमारा ऊचुः

अभिवादयामहे ब्रह्मन्नैतदन्येषु विद्यते।

कोऽसि कस्यासि जानीमो वयं किं करवामहे॥ 1-130-33

वैशम्पायन उवाच

एवमुक्तस्ततो द्रोणः प्रत्युवाच कुमारकान्।

द्रोण उवाच

आचक्षध्वं च भीष्माय रूपेण च गुणैश्च माम्।

स एव सुमहातेजाः साम्प्रतं प्रतिपत्स्यते॥ 1-130-35

वैशम्पायन उवाच

तथेत्युक्त्वा च गत्वा च भीष्ममूचुः कुमारकाः।

ब्राह्मणस्य वचस्तथ्यं तच्च कर्म तथाविधम्।

भीष्मः श्रुत्वा कुमाराणां द्रोणं तं प्रत्यजानत॥ 1-130-36

युक्तरूपः स हि गुरुरित्येवमनुचिन्त्य च।

अथैनमानीय तदा स्वयमेव सुसत्कृतम्॥ 1-130-37

परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः।

हेतुमागमने तच्च द्रोणः सर्वं न्यवेदयत्॥ 1-130-38

द्रोण उवाच

महर्षेरग्निवेशस्य सकाशमहमच्युत।

अस्त्रार्थमगमं पूर्वं धनुर्वेदजिघृक्षया॥ 1-130-39

ब्रह्मचारी विनीतात्मा जटिलो बहुलाः समाः।

अवसं सुचिरं तत्र गुरुशुश्रूषणे रतः॥ 1-130-40

पाञ्चालो राजपुत्रश्च यज्ञसेनो महाबलः।

इष्वस्त्रहेतोर्न्यवसत्तस्मिन्नेव गुरौ प्रभुः॥ 1-130-41

स मे तत्र सखा चासीदुपकारी प्रियश्च मे।

तेनाहं सह सङ्गम्य वर्तयन्सुचिरं प्रभो॥ 1-130-42

बाल्यात्प्रभृति कौरव्य सहाध्ययनमेव च।

स मे सखा सदा तत्र प्रियवादी प्रियङ्करः॥ 1-130-43

अब्रवीदिति मां भीष्मं वचनं प्रीतिवर्धनम्।

अहं प्रियतमः पुत्रः पितुर्द्रोण महात्मनः॥ 1-130-44

अभिषेक्ष्यति मां राज्ये स पाञ्चालो यदा तदा।

त्वद्भोग्यं भविता तात सखे सत्येन ते शपे॥ 1-130-45

मम भोगाश्च वित्तं च त्वदधीनं सुखानि च।

एवमुक्त्वाथ वव्राज कृतास्त्रः पूजितो मया॥ 1-130-46

तच्च वाक्यमहं नित्यं मनसा धारयंस्तदा।

सोऽहं पितृनियोगेन पुत्रलोभाद्यशस्विनीम्॥ 1-130-47

नातिकेशीं महाप्रज्ञामुपयेमे महाव्रताम्।

अग्निहोत्रे च सत्रे च दमे च सततं रताम्॥ 1-130-48

अलभद्गौतमी पुत्रमश्वत्थामानमौरसम्।

भीमविक्रमकर्माणमादित्यसमतेजसम्॥ 1-130-49

पुत्रेण तेन प्रीतोऽहं भरद्वाजो मया यथा।

गोक्षीरं पिबतो दृष्ट्वा धनिनस्तत्र पुत्रकान्॥ 1-130-50

अश्वत्थामारुदद्बालस्तन्मे सन्देहयद्दिशः।

न स्नातकोऽवसीदेत वर्तमानः स्वकर्मसु॥ 1-130-51

इति सञ्चिन्त्य मनसा तं देशं बहुशो भ्रमन्।

विशुद्धमिच्छन्गाङ्गेय धर्मोपेतं प्रतिग्रहम्॥ 1-130-52

अन्तादन्तं परिक्रम्य नाध्यगच्छं पयस्विनीम्।

अथ पिष्टोदकेनैनं लोभयन्ति कुमारकाः॥ 1-130-53

पीत्वा पिष्टरसं बालः क्षीरं पीतं मयापि च।

ननर्तोत्थाय कौरव्य हृष्टो बाल्याद्विमोहितः॥ 1-130-54

तं दृष्ट्वा नृत्यमानं तु बालैः परिवृतं सुतम्।

हास्यतामुपसम्प्राप्तं कश्मलं तत्र मेऽभवत्॥ 1-130-55

द्रोणं धिगस्त्वधनिनं यो धनं नाधिगच्छति।

पिष्टोदकं सुतो यस्य पीत्वा क्षीरस्य तृष्णया॥ 1-130-56

नृत्यति स्म मुदाविष्टः क्षीरं पीतं मयाप्युत।

इति सम्भाषतां वाचं श्रुत्वा मे बुद्धिरच्यवत्॥ 1-130-57

आत्मानं चात्मना गर्हन्मनसेदं व्यचिन्तयम्।

अपि चाहं पुरा विप्रैर्वर्जितो गर्हितो वसे॥ 1-130-58

परोपसेवां पापिष्ठां न च कुर्यां धनेप्सया।

इति मत्वा प्रियं पुत्रं भीष्मादाय ततो ह्यहम्॥ 1-130-59

पूर्वस्नेहानुरागित्वात्सदारः सौमकिं गतः।

अभिषिक्तं तु श्रुत्वैव कृतार्थोऽस्मीति चिन्तयन्॥ 1-130-60

प्रियं सखायं सुप्रीतो राज्यस्थं समुपागमम्।

संस्मरन्सङ्गमं चैव वचनं चैव तस्य तत्॥ 1-130-61

ततो द्रुपदमागम्य सखिपूर्वमहं प्रभो।

अब्रुवं पुरुषव्याघ्र सखायं विद्धि मामिति॥ 1-130-62

उपस्थितस्तु द्रुपदं सखिवच्चास्मि सङ्गतः।

स मां निराकारमिव प्रहसन्निदमब्रवीत्॥ 1-130-63

अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसा।

यदात्थ मां त्वं प्रसभं सखा तेऽहमिति द्विज॥ 1-130-64

सङ्गतानीह जीर्यन्ति कालेन परिजीर्यतः।

सौहृदं मे त्वया ह्यासीत्पूर्वं सामर्थ्यबन्धनम्॥ 1-130-65

नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा।

साम्याद्धि सख्यं भवति वैषम्यान्नोपपद्यते॥ 1-130-66

न सख्यमजरं लोके विद्यते जातु कस्यचित्।

कालो वैनं विहरति क्रोधो वैनं हरत्युत॥ 1-130-67

मैवं जीर्णमुपास्स्व त्वं सख्यं[सत्यं] भवत्वपाकृधि।

आसीत्सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम्॥ 1-130-68

न ह्यनाढ्यः सखाढ्यस्य नाविद्वान्विदुषःसखा।

न शूरस्य सखा क्लीबः सखिपूर्वं किमिष्यते॥ 1-130-69

न हि राज्ञामुदीर्णानामेवम्भूतैर्नरैः क्वचित्।

सख्यं भवति मन्दात्मन्श्रियाहीनैर्धनच्युतैः॥ 1-130-70

नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा।

नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते॥ 1-130-71

अहं त्वया न जानामि राज्यार्थे संविदं कृताम्।

एकरात्रं तु ते ब्रह्मन्कामं दास्यामि भोजनम्॥ 1-130-72

एवमुक्तस्त्वहं तेन सदारः प्रस्थितस्तदा।

तां प्रतिज्ञां प्रतिज्ञाय यां कर्तास्म्यचिरादिव॥ 1-130-73

द्रुपदेनैवमुक्तोऽहं मन्युनाभिपरिप्लुतः।

अभ्यागच्छं कुरून्भीष्म शिष्यैरर्थी गुणान्वितैः॥ 1-130-74

ततोऽहं भवतः कामं संवर्धयितुमागतः।

इदं नागपुरं रम्यं ब्रूहि किं करवाणि ते॥ 1-130-75

वैशम्पायन उवाच

एवमुक्तस्तदा भीष्मो भारद्वाजमभाषत॥ 1-130-76

भीष्म उवाच

अपज्यं क्रियतां चापं साध्वस्त्रं प्रतिपादय।

भुङ्क्ष्व भोगान्भृशं प्रीतः पूज्यमानः कुरुक्षये।

कुरूणामस्ति यद्वित्तं राज्यं चेदं सराष्ट्रकम्॥ 1-130-77

त्वमेव परमो राजा सर्वे च कुरवस्तव।

यच्च ते प्रार्थितं ब्रह्मन्कृतं तदिति चिन्त्यताम्।

दिष्ट्या प्राप्तोऽसि विप्रर्षे महान्मेऽनुग्रहः कृतः॥ 1-130-78

इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि भीष्मद्रोणसमागमे त्रिंशदधिकशततमोऽध्यायः॥ 130॥