Changes

Jump to navigation Jump to search
no edit summary
Line 1: Line 1: −
रुरुरुवाच
     −
मम प्राणसमा भार्या दष्टासीद्भुजगेन ह।
     −
तत्र मे समयो घोर आत्मनोरगा वै कृतः॥ 1-10-1
     −
भुजङ्गं वै सदा हन्यां यं यं पश्येयमित्युत।
     −
ततोऽहं त्वां जिघांसामि जीवितेनाद्य मोक्ष्यसे॥ 1-10-2
+
रुरुरुवाच
 
+
मम प्राणसमा भार्या दष्टासीद्भुजगेन ह।
डुण्डुभ उवाच
+
तत्र मे समयो घोर आत्मनोरगा वै कृतः॥ 1-10-1
 
+
भुजङ्गं वै सदा हन्यां यं यं पश्येयमित्युत।
अन्ये ते भुजगा ब्रह्मन्ये दशन्तीह मानवान्।
+
ततोऽहं त्वां जिघांसामि जीवितेनाद्य मोक्ष्यसे॥ 1-10-2
 
+
डुण्डुभ उवाच
डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि॥ 1-10-3
+
अन्ये ते भुजगा ब्रह्मन्ये दशन्तीह मानवान्।
 
+
डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि॥ 1-10-3
एकानर्थान्पृथगर्थानेकदुःखान्पृथक्सुखान्।
+
एकानर्थान्पृथगर्थानेकदुःखान्पृथक्सुखान्।
 
+
डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि॥ 1-10-4
डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि॥ 1-10-4
+
सौतिरुवाच
 
+
इति श्रुत्वा वचस्तस्य भुजगस्य रुरुस्तदा।
सौतिरुवाच
+
नावधीद्भयसंविग्नमृषिं मत्वाथ डुण्डुभम्॥ 1-10-5
 
+
उवाच चैनं भगवान्रुरुः संशमयन्निव।  
इति श्रुत्वा वचस्तस्य भुजगस्य रुरुस्तदा।
+
कामं मां भुजग ब्रूहि कोऽसीमां विक्रियां गतः॥ 1-10-6
 
+
डुण्डुभ उवाच
नावधीद्भयसंविग्नमृषिं मत्वाथ डुण्डुभम्॥ 1-10-5
+
अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात्।
 
+
सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः॥ 1-10-7
उवाच चैनं भगवान्रुरुः संशमयन्निव।
+
रुरुरुवाच  
 
+
किमर्थं सप्तवान्क्रुद्धो द्विजस्त्वां भुजगोत्तम।
कामं मां भुजग ब्रूहि कोऽसीमां विक्रियां गतः॥ 1-10-6
+
कियन्तं चैव कालं ते वपुरेतद्भविष्यति॥ 1-10-8
 
+
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि रुरुडुण्डुभसंवादे दशमोऽध्यायः॥ 10 ॥
डुण्डुभ उवाच
+
[[:Category:Ruru Dundum conversation|''Ruru Dundum conversation'']] [[:Category:Ruru|''Ruru'']]
 
+
[[:Category:Dundum|''Dundum'']] [[:Category:conversation|''conversation'']]
अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात्।
+
[[:Category:रुरु डुण्डुमका संवाद|''रुरु डुण्डुमका संवाद'']] [[:Category:रुरु|''रुरु'']] [[:Category:डुण्डुम|''डुण्डुम'']]
 
+
[[:Category:संवाद|''संवाद'']]
सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः॥ 1-10-7
  −
 
  −
रुरुरुवाच
  −
 
  −
किमर्थं सप्तवान्क्रुद्धो द्विजस्त्वां भुजगोत्तम।
  −
 
  −
कियन्तं चैव कालं ते वपुरेतद्भविष्यति॥ 1-10-8
  −
 
  −
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि रुरुडुण्डुभसंवादे दशमोऽध्यायः॥ 10 ॥
 
1,815

edits

Navigation menu