Difference between revisions of "Adiparva Adhyaya 10 (आदिपर्वणि अध्यायः १०)"

From Dharmawiki
Jump to navigation Jump to search
(Created page with "रुरुरुवाच मम प्राणसमा भार्या दष्टासीद्भुजगेन ह। तत्र मे समयो घो...")
 
 
Line 1: Line 1:
रुरुरुवाच
 
  
मम प्राणसमा भार्या दष्टासीद्भुजगेन ह।
 
  
तत्र मे समयो घोर आत्मनोरगा वै कृतः॥ 1-10-1
 
  
भुजङ्गं वै सदा हन्यां यं यं पश्येयमित्युत।
 
  
ततोऽहं त्वां जिघांसामि जीवितेनाद्य मोक्ष्यसे॥ 1-10-2
+
रुरुरुवाच
 
+
मम प्राणसमा भार्या दष्टासीद्भुजगेन ह।
डुण्डुभ उवाच
+
तत्र मे समयो घोर आत्मनोरगा वै कृतः॥ 1-10-1
 
+
भुजङ्गं वै सदा हन्यां यं यं पश्येयमित्युत।
अन्ये ते भुजगा ब्रह्मन्ये दशन्तीह मानवान्।
+
ततोऽहं त्वां जिघांसामि जीवितेनाद्य मोक्ष्यसे॥ 1-10-2
 
+
डुण्डुभ उवाच
डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि॥ 1-10-3
+
अन्ये ते भुजगा ब्रह्मन्ये दशन्तीह मानवान्।
 
+
डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि॥ 1-10-3
एकानर्थान्पृथगर्थानेकदुःखान्पृथक्सुखान्।
+
एकानर्थान्पृथगर्थानेकदुःखान्पृथक्सुखान्।
 
+
डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि॥ 1-10-4
डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि॥ 1-10-4
+
सौतिरुवाच
 
+
इति श्रुत्वा वचस्तस्य भुजगस्य रुरुस्तदा।
सौतिरुवाच
+
नावधीद्भयसंविग्नमृषिं मत्वाथ डुण्डुभम्॥ 1-10-5
 
+
उवाच चैनं भगवान्रुरुः संशमयन्निव।  
इति श्रुत्वा वचस्तस्य भुजगस्य रुरुस्तदा।
+
कामं मां भुजग ब्रूहि कोऽसीमां विक्रियां गतः॥ 1-10-6
 
+
डुण्डुभ उवाच
नावधीद्भयसंविग्नमृषिं मत्वाथ डुण्डुभम्॥ 1-10-5
+
अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात्।
 
+
सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः॥ 1-10-7
उवाच चैनं भगवान्रुरुः संशमयन्निव।
+
रुरुरुवाच  
 
+
किमर्थं सप्तवान्क्रुद्धो द्विजस्त्वां भुजगोत्तम।
कामं मां भुजग ब्रूहि कोऽसीमां विक्रियां गतः॥ 1-10-6
+
कियन्तं चैव कालं ते वपुरेतद्भविष्यति॥ 1-10-8
 
+
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि रुरुडुण्डुभसंवादे दशमोऽध्यायः॥ 10 ॥
डुण्डुभ उवाच
+
[[:Category:Ruru Dundum conversation|''Ruru Dundum conversation'']] [[:Category:Ruru|''Ruru'']]
 
+
[[:Category:Dundum|''Dundum'']] [[:Category:conversation|''conversation'']]
अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात्।
+
[[:Category:रुरु डुण्डुमका संवाद|''रुरु डुण्डुमका संवाद'']] [[:Category:रुरु|''रुरु'']] [[:Category:डुण्डुम|''डुण्डुम'']]
 
+
[[:Category:संवाद|''संवाद'']]
सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः॥ 1-10-7
 
 
 
रुरुरुवाच
 
 
 
किमर्थं सप्तवान्क्रुद्धो द्विजस्त्वां भुजगोत्तम।
 
 
 
कियन्तं चैव कालं ते वपुरेतद्भविष्यति॥ 1-10-8
 
 
 
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि रुरुडुण्डुभसंवादे दशमोऽध्यायः॥ 10 ॥
 

Latest revision as of 12:03, 20 August 2019



रुरुरुवाच
मम प्राणसमा भार्या दष्टासीद्भुजगेन ह।
तत्र मे समयो घोर आत्मनोरगा वै कृतः॥ 1-10-1
भुजङ्गं वै सदा हन्यां यं यं पश्येयमित्युत।
ततोऽहं त्वां जिघांसामि जीवितेनाद्य मोक्ष्यसे॥ 1-10-2
डुण्डुभ उवाच
अन्ये ते भुजगा ब्रह्मन्ये दशन्तीह मानवान्।
डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि॥ 1-10-3
एकानर्थान्पृथगर्थानेकदुःखान्पृथक्सुखान्।
डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि॥ 1-10-4
सौतिरुवाच
इति श्रुत्वा वचस्तस्य भुजगस्य रुरुस्तदा।
नावधीद्भयसंविग्नमृषिं मत्वाथ डुण्डुभम्॥ 1-10-5
उवाच चैनं भगवान्रुरुः संशमयन्निव। 
कामं मां भुजग ब्रूहि कोऽसीमां विक्रियां गतः॥ 1-10-6
डुण्डुभ उवाच
अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात्।
सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः॥ 1-10-7
रुरुरुवाच 
किमर्थं सप्तवान्क्रुद्धो द्विजस्त्वां भुजगोत्तम।
कियन्तं चैव कालं ते वपुरेतद्भविष्यति॥ 1-10-8
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि रुरुडुण्डुभसंवादे दशमोऽध्यायः॥ 10 ॥
Ruru Dundum conversation Ruru
Dundum conversation 
रुरु डुण्डुमका संवाद रुरु डुण्डुम 
संवाद