Changes

Jump to navigation Jump to search
Created page with "रुरुरुवाच मम प्राणसमा भार्या दष्टासीद्भुजगेन ह। तत्र मे समयो घो..."
रुरुरुवाच

मम प्राणसमा भार्या दष्टासीद्भुजगेन ह।

तत्र मे समयो घोर आत्मनोरगा वै कृतः॥ 1-10-1

भुजङ्गं वै सदा हन्यां यं यं पश्येयमित्युत।

ततोऽहं त्वां जिघांसामि जीवितेनाद्य मोक्ष्यसे॥ 1-10-2

डुण्डुभ उवाच

अन्ये ते भुजगा ब्रह्मन्ये दशन्तीह मानवान्।

डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि॥ 1-10-3

एकानर्थान्पृथगर्थानेकदुःखान्पृथक्सुखान्।

डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि॥ 1-10-4

सौतिरुवाच

इति श्रुत्वा वचस्तस्य भुजगस्य रुरुस्तदा।

नावधीद्भयसंविग्नमृषिं मत्वाथ डुण्डुभम्॥ 1-10-5

उवाच चैनं भगवान्रुरुः संशमयन्निव।

कामं मां भुजग ब्रूहि कोऽसीमां विक्रियां गतः॥ 1-10-6

डुण्डुभ उवाच

अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात्।

सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः॥ 1-10-7

रुरुरुवाच

किमर्थं सप्तवान्क्रुद्धो द्विजस्त्वां भुजगोत्तम।

कियन्तं चैव कालं ते वपुरेतद्भविष्यति॥ 1-10-8

इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि रुरुडुण्डुभसंवादे दशमोऽध्यायः॥ 10 ॥

Navigation menu