Changes

Jump to navigation Jump to search
content
Line 9: Line 9:  
== Components of Achara Rasayana ==
 
== Components of Achara Rasayana ==
 
Traditional Behavioral Rasayanas:
 
Traditional Behavioral Rasayanas:
 +
 +
Acharya Charaka explained 'Achara rasayana' in depth. Following are the behavioral aspects of an individual who can get benefits of rejuvenation just by religiously observing this type of behaviour in society.
 +
 +
<blockquote>सत्यवादिनमक्रोधं निवृत्तं मद्यमैथुनात्| अहिंसकमनायासं प्रशान्तं प्रियवादिनम्||</blockquote><blockquote>जपशौचपरं धीरं दाननित्यं तपस्विनम्| देवगोब्राह्मणाचार्यगुरुवृद्धार्चने रतम्||</blockquote><blockquote>आनृशंस्यपरं नित्यं नित्यं करुणवेदिनम् | समजागरणस्वप्नं नित्यं क्षीरघृताशिनम्||</blockquote><blockquote>देशकालप्रमाणज्ञं युक्तिज्ञमनहङ्कृतम्| शस्ताचारमसङ्कीर्णमध्यात्मप्रवणेन्द्रियम्||</blockquote><blockquote>उपासितारं वृद्धानामास्तिकानां जितात्मनाम्| धर्मशास्त्रपरं विद्यान्नरं नित्यरसायनम्||</blockquote><blockquote>गुणैरेतैः समुदितैः प्रयुङ्क्ते यो रसायनम्| रसायनगुणान् सर्वान् यथोक्तान् स समश्नुते|| (Char. Samh. 2.30-35) <ref>Charaka Samhita ([http://www.carakasamhitaonline.com/mediawiki-1.28.2/index.php?title=Rasayana#Achara_Rasayana Chikitsasthanam Adhyaya 2 Sutram 30-35])</ref></blockquote><blockquote></blockquote><blockquote>atyavādinamakrodhaṁ nivr̥ttaṁ madyamaithunāt| ahiṁsakamanāyāsaṁ praśāntaṁ priyavādinam||</blockquote><blockquote>japaśaucaparaṁ dhīraṁ dānanityaṁ tapasvinam| devagobrāhmaṇācāryaguruvr̥ddhārcane ratam||</blockquote><blockquote>ānr̥śaṁsyaparaṁ nityaṁ nityaṁ karuṇavedinam | samajāgaraṇasvapnaṁ nityaṁ kṣīraghr̥tāśinam||</blockquote><blockquote>deśakālapramāṇajñaṁ yuktijñamanahaṅkr̥tam| śastācāramasaṅkīrṇamadhyātmapravaṇendriyam||</blockquote><blockquote>upāsitāraṁ vr̥ddhānāmāstikānāṁ jitātmanām| dharmaśāstraparaṁ vidyānnaraṁ nityarasāyanam||</blockquote><blockquote>guṇairetaiḥ samuditaiḥ prayuṅkte yo rasāyanam| rasāyanaguṇān sarvān yathoktān sa samaśnute|| </blockquote>
    
Sadvrittam Anushtheyam: Follow the rules of Sadvritta (High Ethical and Moral Conduct) for Nithya Rasayana( Benefits of daily, non-material rejuvenative therapy)
 
Sadvrittam Anushtheyam: Follow the rules of Sadvritta (High Ethical and Moral Conduct) for Nithya Rasayana( Benefits of daily, non-material rejuvenative therapy)
1,214

edits

Navigation menu