Line 1:
Line 1:
+
== परिचयः ॥ Introduction ==
+
Consider the following examples:
+
+
• नीलकमलस्य सौन्दर्यं कविहृदयम् आह्लादयति।
+
+
Versus
+
+
• नीलस्य कमलस्य सौन्दर्यं कवेः हदयम् आह्लादयति।
+
+
• जन्मदिनस्य शुभाशयाः।
+
+
Versus
+
+
• जन्मनः दिनस्य शुभाः आशयाः।
+
+
• रामलक्ष्मणभरतशत्रुघ्नाः दशरथपुत्राः।
+
+
Versus
+
+
• रामः च लक्ष्मणः च भरतः च शत्रुघ्नः च दशरथस्य पुत्राः।
+
+
What do you observe?
+
+
• Two (or more) related words (सुबन्तपदानि) combine to form a single word (सुबन्तपदम्)
+
+
• The single (compound) word is called समासः or समस्तपदम्
+
+
• The समासः has a new meaning based on the meanings of its words
+
+
• Example:
+
+
• नीलं and कमलम् padas combine to form a new praatipadikam नीलकमल
+
+
• नीलकमल has a new meaning (based on meanings नीलं and कमलम्)<ref name=":0">Amit Rao, Samasa - an alternate introduction, Vidyasvam.</ref>
+
== What is a समास ? ==
== What is a समास ? ==
० The process of two पदऽ combining to become one पद is called समास
० The process of two पदऽ combining to become one पद is called समास
Line 6:
Line 41:
Eg: दशरथस्य पुत्रः रामः => दशरथपुत्रः रामः दशरथपुत्र is the समस्तपद.
Eg: दशरथस्य पुत्रः रामः => दशरथपुत्रः रामः दशरथपुत्र is the समस्तपद.
−
० In this example the primary meaning is राम. Primary meaning is called the प्रधानार्थः. The expansion of the समस्तपद to understand the meaning is called विग्रह-वाक्य Eg: दशरथस्य पुत्रः.
+
० In this example the primary meaning is राम. Primary meaning is called the प्रधानार्थः. The expansion of the समस्तपद to understand the meaning is called विग्रह-वाक्य Eg: दशरथस्य पुत्रः.<ref name=":1">Sridhar Subbanna, Samasa, Samskritadhyayana Karyashala, Vidyasvam.</ref>
+
+
• The समस्तपदम् has a प्रातिपदिक form like any other सुबन्त
+
+
• The विभक्तिऽ of the पद’s are not seen in the समास (they get लोप)
+
+
• But their effect is seen in the meaning of the samastapadam
+
+
• The samasta praatipadikam then gets a vibhakti based on its role in the vaakya, to form a padam like any other subanta
+
+
• Example:
+
+
• नीलं and कमलम् padas combine to form the samaasa praatipadikam नीलकमल
+
+
• In this sentence, it gets षष्ठीविभक्तिः to form नीलकमलस्य
+
+
A shloka defining samaasa
+
+
• विभक्तिलृप्यते यत्र तदर्थस्तु प्रतीयते।
+
+
पदानां चैकपद्यं च समासः सोऽभिधीयते।।
+
+
=>
+
+
विभक्तिः, लुप्यते, यत्र, तदर्थः, तु, प्रतीयते।
+
+
पदानाम्, च, ऐकपद्यम्, च, समासः, सः, अभिधीयते॥
+
+
=>
+
+
Where the vibhakti gets hidden, but its meaning is apparent, and where padams get merged into a single padam, that is called a samaasa.<ref name=":0" />
== Conditions to initiate a Samasa ==
== Conditions to initiate a Samasa ==
Line 21:
Line 86:
० They should have सामर्थ्य
० They should have सामर्थ्य
−
० A prescribing सूत्र
+
० A prescribing सूत्र<ref name=":1" />
== सामर्थ्य ==
== सामर्थ्य ==
Line 40:
Line 105:
दशरथस्य पुत्रः रामः आगच्छति ।
दशरथस्य पुत्रः रामः आगच्छति ।
−
दशरथपुत्रः रामः आगच्छति ।
+
दशरथपुत्रः रामः आगच्छति ।<ref name=":1" />
=== सामर्थ्यं नास्ति ===
=== सामर्थ्यं नास्ति ===
Line 53:
Line 118:
It is said that
It is said that
−
सापेक्षम् असमर्थम् भवति ।
+
सापेक्षम् असमर्थम् भवति ।<ref name=":1" />
== समास - Process ==
== समास - Process ==
Line 68:
Line 133:
० Then विभक्ति is added to make it a सुबन्त-पद - दशरथपुत्रः
० Then विभक्ति is added to make it a सुबन्त-पद - दशरथपुत्रः
−
० The first पद in the समस्तपद is called पूर्वपद , second one is called उत्तरपद .
+
० The first पद in the समस्तपद is called पूर्वपद , second one is called उत्तरपद .<ref name=":1" />
== Structure of समास-विधायक-सूत्र ==
== Structure of समास-विधायक-सूत्र ==
Line 95:
Line 160:
Eg : रामः ग्रामं गतः => रामः ग्रामगतः ,
Eg : रामः ग्रामं गतः => रामः ग्रामगतः ,
−
रामः फलं प्राप्तः => रामः फल्प्राप्तः
+
रामः फलं प्राप्तः => रामः फल्प्राप्तः<ref name=":1" />
== Order of पूर्वपद and उत्तरपद ==
== Order of पूर्वपद and उत्तरपद ==
−
० In the समस्तपद, among the two सुबन्त-पदऽ, which one should be पूर्वपद, Wwhich one should be उत्तरपद ?
+
० In the समस्तपद, among the two सुबन्त-पदऽ, which one should be पूर्वपद, Which one should be उत्तरपद ?
० The one referred by प्रथमा-विभक्ति in the सूत्र will get a संज्ञा called उपसर्जन , and that having उपसर्जन-संज्ञा will becone पूर्वपद and other one will become उत्तरपद.
० The one referred by प्रथमा-विभक्ति in the सूत्र will get a संज्ञा called उपसर्जन , and that having उपसर्जन-संज्ञा will becone पूर्वपद and other one will become उत्तरपद.
Line 104:
Line 169:
० In the previous example, in the sutra, द्वितीया is in प्रथमा-विभक्ति, hence the सुबन्त - ग्रामं which is in द्वितीया-विभक्ति is referred by the word द्वितीया in the सूत्र.
० In the previous example, in the sutra, द्वितीया is in प्रथमा-विभक्ति, hence the सुबन्त - ग्रामं which is in द्वितीया-विभक्ति is referred by the word द्वितीया in the सूत्र.
−
० So, ग्रामं will get the उपसर्जन-संज्ञा. Hence, ग्राम -becomes पूर्वपद in ग्रामं गतः => ग्रामगतः
+
० So, ग्रामं will get the उपसर्जन-संज्ञा. Hence, ग्राम -becomes पूर्वपद in ग्रामं गतः => ग्रामगतः<ref name=":1" />
=== अभ्यास I ===
=== अभ्यास I ===
Line 131:
Line 196:
4. नरकपतितः 4. सुखापन्ना
4. नरकपतितः 4. सुखापन्ना
+
+
== Classification of Samasas ==
+
Q: What is the difference between नीलकमलम् and दशरथपुत्रः?
+
+
A: The way the meaning combines is different.
+
+
• This can be seen from the respective '''विग्रहवाक्यऽ:'''
+
+
• नीलं कमलं नीलकमलम्।
+
+
• दशरथस्य पुत्रः दशरथपुत्रः।
+
+
• The first pada is called पूर्वपद, the second is called उत्तरपद
+
+
• In नीलकमल, नील is पूर्वपद, and कमल is उत्तरपद
+
+
• In दशरथपुत्र, दशरथ is पूर्वपद, and पुत्र is उत्तरपद
+
+
• Samaasas are classified based on how the पूर्वपद and उत्तरपद combine to give the primary meaning of the samaasa. There are basically 4 ways:<ref name=":0" />
+
{| class="wikitable"
+
|+Classification of Samasa
+
!Sr.no.
+
!Type
+
!Primary meaning
+
!Name
+
!Example
+
|-
+
|1
+
|पूर्वपदप्रधान
+
|Meaning of पूर्वपद
+
|अव्ययीभाव
+
|उपवृक्षम् = वृक्षस्य समीपम्
+
|-
+
|2
+
|उत्तरपदप्रधान
+
|Meaning of उत्तरपद
+
|तत्पुरुष
+
|दशरथपुत्रः = दशरथस्य पुत्रः
+
|-
+
|3
+
|उभयपदप्रधान
+
|Meaning of both पूर्व and उत्तरपदs
+
|द्वन्द्व
+
|रामकृष्णौ = रामः च कृष्णः च
+
|-
+
|4
+
|अन्यपदप्रधान
+
|Meaning of neither पूर्व nor उत्तरपद
+
|बहुव्रीहि
+
|पीताम्बरः = पीतम् अम्बरं यस्य सः
+
|}
+
+
== Samasa and Sandhi ==
+
• Sandhi- adjoining वर्णऽ combine for smoother pronunciation
+
+
• E.g. इक् + अच् => यण् + अच् (इको यणचि) - यदि + अत्र = यद्यत्र
+
+
• It is a '''sound-level-merge'''
+
+
• Samaasa - related सुबन्तऽ combine for compact expression
+
+
• E.g. दशरथस्य पुत्रः => दशरथपुत्रः
+
+
• It is a '''meaning-level-merge'''
+
+
• A samaasa may involve sandhi if applicable
+
+
• E.g. गणानां ईशः गणेशः (samaasa), in this गण+ईश => गणेश (अ+ई=ए, sandhi)<ref name=":0" />
== समास-विधाः ==
== समास-विधाः ==
Line 149:
Line 282:
० कु-गति-प्रादि समास
० कु-गति-प्रादि समास
−
० उपपद-समास
+
० उपपद-समास<ref name=":1" />
== समासान्ताः ==
== समासान्ताः ==
Line 162:
Line 295:
ऋचः अर्धम् => अर्ध+ऋच् => अर्धर्च् + अ => अर्धर्च => अर्धर्चः
ऋचः अर्धम् => अर्ध+ऋच् => अर्धर्च् + अ => अर्धर्च => अर्धर्चः
−
जलस्य पन्थाः => जलपथिन् + अ => जलपथ => जलपथः
+
जलस्य पन्थाः => जलपथिन् + अ => जलपथ => जलपथः<ref name=":1" />
=== ऋक्पूर्ब्धू: पथामानक्षे ===
=== ऋक्पूर्ब्धू: पथामानक्षे ===
Line 177:
Line 310:
राज्ञः धूः => राजन् धुर् अ => राजधुरा
राज्ञः धूः => राजन् धुर् अ => राजधुरा
−
जलस्य पन्थाः => जलपथिन् + अ => जलपथ => जलपथः
+
जलस्य पन्थाः => जलपथिन् + अ => जलपथ => जलपथः<ref name=":1" />
=== राजाहःसखिभ्यश्टच् (५-४-९१) ===
=== राजाहःसखिभ्यश्टच् (५-४-९१) ===
Line 188:
Line 321:
उत्तमं अहः => उत्तम अहन् +टच् => उत्तमाह => उत्तमाहः
उत्तमं अहः => उत्तम अहन् +टच् => उत्तमाह => उत्तमाहः
−
कृष्णस्य सखा => कृष्ण सखि टच् => कृष्णसख => कृष्णसखः
+
कृष्णस्य सखा => कृष्ण सखि टच् => कृष्णसख => कृष्णसखः<ref name=":1" />
=== उरःप्रभृतिभ्यः कप् (५-४-९१) ===
=== उरःप्रभृतिभ्यः कप् (५-४-९१) ===
Line 199:
Line 332:
नास्ति अर्थः यस्य सः अनर्थ कप् => अनर्थक => अनर्थकः
नास्ति अर्थः यस्य सः अनर्थ कप् => अनर्थक => अनर्थकः
−
प्रियं सर्पिः यस्य सः प्रियसर्पिस् कप् => प्रियसर्पिष्कः
+
प्रियं सर्पिः यस्य सः प्रियसर्पिस् कप् => प्रियसर्पिष्कः<ref name=":1" />
=== शेषाद्विभाषा (५-४-१५४) ===
=== शेषाद्विभाषा (५-४-१५४) ===
Line 210:
Line 343:
बहवः पुत्राः यस्य सः बहुपुत्रः/ बहुपुत्रकः ।
बहवः पुत्राः यस्य सः बहुपुत्रः/ बहुपुत्रकः ।
−
प्रियः पन्थाः यस्य सः प्रियपथः ।
+
प्रियः पन्थाः यस्य सः प्रियपथः ।<ref name=":1" />
+
+
== Summary of the Introduction ==
+
• Samaasa - a Very prominent and useful feature of Sanskrit
+
+
• Related subantas merge into single subanta with a new meaning based on the meaning of the merging subantas, for compactness of expression
+
+
• The vibhakti of the padams involved gets lopa to form the samaasa praatipadikam, which then gets a relevant vibhakti like any other subantapadam
+
+
• The vigrahavaakya explains the meaning relation between the words
+
+
• Based on the role of Poorva and Uttara padam in the new meaning, samaasas are classified 4 ways at the top level
+
+
• पूर्वपदप्रधान - अव्ययीभाव, उत्तरपदप्रधान - तत्पुरुष,उभयपदप्रधान - द्वन्द्व, अन्यपदप्रधान - बहुव्रीहि
+
+
• Sandhi is sound-merge, samaasa is meaning-merge. A samaasa formation may involve sandhi if applicable.<ref name=":0" />
[[Category:Vyakarana]]
[[Category:Vyakarana]]