Line 1,865:
Line 1,865:
4. मरुत्तः / मरुत्त्तः 4. प्रत्तम् / प्रत्त्तम्
4. मरुत्तः / मरुत्त्तः 4. प्रत्तम् / प्रत्त्तम्
+
+
== विसर्गसन्धिः ==
+
+
=== ससजुषो रूँः (८-२-६६) ===
+
ससजुषः रुः
+
+
० स् + सजुषः - ससजुष् - षष्ठी विभक्ति
+
+
० रूँः - रूँ - प्रथमा विभक्ति
+
+
० अनुवृत्तिः ?
+
+
० पदस्य - पद - षष्ठी विभक्ति
+
+
पद-स् => रूँ
+
+
==== Application of ससजुषो रूँः ====
+
० हरिभिस्
+
+
० हरिभि स्
+
+
० हरिभि र्
+
+
० हरिभिर्
+
+
==== अभ्यास I ====
+
1. रमायास् 1. हनूमतस्
+
+
2. 2.
+
+
3. 3.
+
+
4. रमायार् 4. हनूमतर्
+
+
1. ससजुषस् 1. अग्निस्
+
+
2. 2.
+
+
3. 3.
+
+
4. ससजुषर् 4. अग्निर्
+
+
=== भोभगोऽघोऽपूर्वस्य योऽशि (८-३-१७) ===
+
भोभगोऽघोऽपूर्वस्य यः अशि
+
+
० भोभगोऽघोऽपूर्वस्य - भोभगोऽघोऽपूर्व - षष्ठी विभक्ति
+
+
० यः - य्- प्रथमा-विभक्ति
+
+
० अशि - अश्- सप्तमी-विभक्ति
+
+
० अनुवृत्ति:?
+
+
० रोँ: - रूँ - षष्ठी-विभक्ति
+
+
भो/भगो/अघो/अ र् (रूँ)अश् => भो/भगो/अघो/अ य् अश्
+
+
==== Application of भोभगोऽघोऽपूर्वस्य योऽशि ====
+
० रामास् अत्र
+
+
० रामा स् अ त्र
+
+
० रामा र् अ त्र
+
+
० रामा य् अत्र
+
+
० रामा अत्र (लोपः शाकल्यस्य)
+
+
==== अभ्यास I ====
+
1. मन्त्रस् इति 1. अर्जुनस् उवाच
+
+
2. 2.
+
+
3. 3.
+
+
4. मन्त्र इति 4. अर्जुन उवाच
+
+
+
1. नरास ददति 1. अग्निस् इन्द्रः
+
+
2. 2.
+
+
3. 3.
+
+
4. नरा ददति 4. अग्निरिन्द्रः
+
+
=== अतो रोँरप्लुतादप्लुते (६-१-११३) ===
+
अतः रोँ: अप्लुताद् अप्लुते
+
+
० अतः - अत् - पञ्चमी विभक्ति
+
+
० रोँ: - रुँ - षष्ठी विभक्ति
+
+
० अनुवृत्तिः -
+
+
० उत् - उत् - प्रथमा विभक्ति
+
+
० अति - अत् - सप्तमी विभक्ति
+
+
अत् रूँ अत् => अत् उ अत्
+
+
==== Application of अतो रोँरप्लुतादप्लुते ====
+
० रामस् अत्र
+
+
० राम स् अ त्र
+
+
० राम र् अ त्र
+
+
० राम उ अ त्र
+
+
० रामो अत्र
+
+
० रामोऽत्र
+
+
==== अभ्यास I ====
+
1. मन्त्रस् अस्ति 1. कृष्णस् अनिरुद्धः
+
+
2. 2.
+
+
3. 3.
+
+
4. मन्त्रोऽस्ति 4. कृष्णोऽनिरुद्धः
+
+
+
1. शूरस् अयम् 1. अग्निस् अत्र
+
+
2. 2.
+
+
3. 3.
+
+
4. शूरोऽयम् 4. अग्निरत्र
+
+
=== हशि च (६-१-११४) ===
+
० हशि - हश्- सप्तमी विभक्ति
+
+
० अनुवृत्तिः -
+
+
० अतः - अत् - पञ्चमी विभक्ति
+
+
० रोँ: - रूँ - षष्ठी विभक्ति
+
+
० उत् - उत् - प्रथमा विभक्ति
+
+
अत् रुँ हश् => अत् उ हश्
+
+
==== Application of हशि च ====
+
० पुरुषस् याति
+
+
० पुरुष स् य् आति
+
+
० पुरुष र् य् आति
+
+
० पुरुष उ य् आति
+
+
० पुरुषो याति
+
+
==== अभ्यास I ====
+
1. रामस् हसति 1. सूर्यस् धारयति
+
+
2. 2.
+
+
3. 3.
+
+
4. रामो हसति 4. सूर्यो धारयति
+
+
+
1. कृष्णस् ददाति 1. भीमस् गायति
+
+
2. 2.
+
+
3. 3.
+
+
4. कृष्णो ददाति 4. भीमो गायति
+
+
==== अभ्यास II ====
+
1. हरिस् त्रायते 1. शिवस् वन्द्यः
+
+
2. 2.
+
+
3. 3.
+
+
4. हरिर् त्रायते 4. शिवो वन्द्यः
+
+
=== रो रि (८-३-१४) ===
+
रः रि
+
+
० रः - र् - षष्ठी विभक्ति
+
+
० रि - र् - सप्तमी विभक्ति
+
+
० अनुवृत्तिः –
+
+
० लोपः - प्रथमा विभक्ति
+
+
र् र् => र
+
+
==== Application of रो रि ====
+
० निर् रक्तम्
+
+
० नि र् र् अक्तम्
+
+
० नि र् अक्तम्
+
+
० नि रक्तम्
+
+
==== अभ्यास I ====
+
1. दुर् रक्तम् 1. अग्निस् रथः
+
+
2. 2.
+
+
3. 3.
+
+
4. दु रक्तम् 4. अग्नि रथः
+
+
+
1. इन्दुस् रमते 1. प्रातर् राजकार्यः
+
+
2. 2.
+
+
3. 3.
+
+
4. इन्दु रमते 4. प्रात राजकार्यः
+
+
=== ढ्रलोपे पूर्वस्य दीर्घो५णः (६-३-१११) ===
+
ढ्रलोपे पूर्वस्य दीर्घः अणः
+
+
० पूर्वस्य - षष्ठी विभक्ति
+
+
० ढ्रलोपे - ढ्रलोप - सप्तमी विभक्ति
+
+
० दीर्घः - प्रथमा विभक्ति
+
+
० अणः - अण् - षष्ठी विभक्ति
+
+
अण् <ढ्रलोप> => दीर्घः < ढ्रलोप>
+
+
==== Application of ढ्रलोपे पूर्वस्य दीर्घोऽणः ====
+
० निर् रक्तम्
+
+
० नि र् र् अक्तम्
+
+
० नि र् अक्तम्
+
+
० नि <ढ्रलोप> रक्तम्
+
+
० न् इ <ढ्रलोप> रक्तम्
+
+
० न ई रक्तम्
+
+
० नीरक्तम्
+
+
==== अभ्यास I ====
+
1. दुर् रक्तम् 1. अग्निस् रथः
+
+
2. 2.
+
+
3. 3.
+
+
4. दू रक्तम् 4. अग्नी रथः
+
+
+
1. इन्दुस् रमते 1. रामस् राजमणिः
+
+
2. 2.
+
+
3. 3.
+
+
4. इन्दू रमते 4. रामो राजमणिः
+
+
० प्रातर् राजकार्यः ?
+
+
=== खरवसानयोर्विसर्जनीयः (८-३-१५) ===
+
खरवसानयोः विसर्जनीयः
+
+
० खरवसानयोः - खर्+अवसान - सप्तमी विभक्ति
+
+
० विसर्जनीयः - प्रथमा विभक्ति
+
+
० अनुवृत्तिः -
+
+
० रः - र् - षष्ठी विभक्ति
+
+
र् खर्/अवसान => : खर्/अवसान
+
+
==== Application of खरवसानयोर्विसर्जनीयः ====
+
० वृक्षस् तरति
+
+
० वृक्ष स् तरति
+
+
० वृक्ष र् तरति
+
+
० वृक्षः तरति
+
+
==== अभ्यास I ====
+
1. वृक्षस् 1. रामस् त्रायते
+
+
2. 2.
+
+
3. 3.
+
+
4. वृक्षः 4. रामः त्रायते
+
+
+
1. मनस् चञ्चलम् 1. प्रातर् तनोति
+
+
2. 2.
+
+
3. 3.
+
+
4. मनः चञ्चलम् 4. प्रातः तनोति
+
+
० रामः छाया ?
+
+
=== विसर्जनीयस्य सः (८-३-३४) ===
+
० विसर्जनीयस्य - विसर्जनीय - षष्ठी विभक्ति
+
+
० सः - स् - प्रथमा विभक्ति
+
+
० अनुवृत्तिः -
+
+
० खरि - सप्तमी विभक्ति
+
+
<nowiki>:</nowiki> खर् => स् खर्
+
+
==== Application of विसर्जनीयस्य सः ====
+
० वृक्षस् चरति
+
+
० वृक्ष स् चरति
+
+
० वृक्ष र् चरति
+
+
० वृक्षः चरति
+
+
० वृक्षस् चरति
+
+
० वृक्षश् चरति
+
+
० वृक्षश्चरति
+
+
==== अभ्यास I ====
+
1. वृक्षस् 1. रामस् त्रायते
+
+
2. 2.
+
+
3. 3.
+
+
4. वृक्षः 4. रामस्त्रायते
+
+
1. मनस् चञ्चलम् 1. प्रातर् तनोति
+
+
2. 2.
+
+
3. 3.
+
+
4. मनश्चञ्चलम् 4. प्रातस्तनोति
+
+
० रामश्छाया
+
+
==== Assignment ====
+
Look into the following sutras -
+
+
० नश्छव्यप्रशान् (८-३-७)
+
+
० शर्परे विरसर्जनीयः(८-३-३५)
+
+
० वा शरि (८-३-३६)
+
+
० कुप्वोः :कःपौ च (८-३-३७)
+
+
=== एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (६/१/१३२) ===
+
एतत्तदोः सुलोपः हलि
+
+
० एतत्तदोः - एतत् +तत् - षष्ठी विभक्ति
+
+
० सुलोपः - प्रथमा विभक्ति
+
+
० हलि - सप्तमी विभक्ति
+
+
० अनुवृत्तिः - ?
+
+
एतत्/तत् सु हल् => एतत्/तत् हल्
+
+
==== Application of एतत्तदोः सुलोपोऽकोरनसमासे हलि ====
+
० सस् भुङ्कते
+
+
० स स् भुङ्कते
+
+
० स भुङ्कते
+
+
==== अभ्यास I ====
+
1. एषस् ददाति 1. सस् शम्भुः
+
+
2. 2.
+
+
3. 3.
+
+
4. एष ददाति 4. स शम्भुः
+
+
+
1. एषस् विष्णुः 1. एषस् अत्र
+
+
2. 2.
+
+
3. 3.
+
+
4. एष विष्णुः 4. एषोऽत्र
[[Category:Vyakarana]]
[[Category:Vyakarana]]