Line 1:
Line 1:
−
० अनेकम् अन्यपदार्थे (2-2-24)
+
== अनेकम् अन्यपदार्थे (2-2-24) ==
−
The समास happenning between सुबन्त-पदऽ where the meaning of the समस्तपद is other than the meaning of the participating सुबन्तऽ is called बहुब्रीहि-समास.
The समास happenning between सुबन्त-पदऽ where the meaning of the समस्तपद is other than the meaning of the participating सुबन्तऽ is called बहुब्रीहि-समास.
Line 21:
Line 20:
उद्धृतः ओदनः यस्मात् पात्रात् तत् पात्रम् => उद्धृतोदनम्
उद्धृतः ओदनः यस्मात् पात्रात् तत् पात्रम् => उद्धृतोदनम्
−
वीराः पुरुषाः यस्मिन् देशे सः देशः => वीरपुरुषः
+
वीराः पुरुषाः यस्मिन् देशे सः देशः => वीरपुरुषः<ref name=":0">Sridhar Subbanna, Samasa, Samskritadhyayana Karyashala, Vidyasvam.</ref>
=== अभ्यास I ===
=== अभ्यास I ===
Line 74:
Line 73:
गदा पाणौ यस्य नारायणस्य सः नारायणः => गदापाणिः
गदा पाणौ यस्य नारायणस्य सः नारायणः => गदापाणिः
−
भाले चन्द्रः यस्य गणेशः सः गणेशः =>भालचन्द्रः
+
भाले चन्द्रः यस्य गणेशः सः गणेशः =>भालचन्द्रः<ref name=":0" />
=== अभ्यास I ===
=== अभ्यास I ===
Line 92:
Line 91:
4. चन्द्रः मौलौ यस्य रुद्रस्य सः रुद्रः 4. शस्त्रं पाणौ येषां सैनिकानां ते
4. चन्द्रः मौलौ यस्य रुद्रस्य सः रुद्रः 4. शस्त्रं पाणौ येषां सैनिकानां ते
+
+
== Bahuvrihi v/s Tatpurusha ==
+
Recognizing Bahuvriihi vs Tatpurusha samaasa
+
+
• Consider
+
+
• "विष्णुः(१) पीताम्बरे(२) धारयति” (Vishnu wears a yellow robe)
+
+
• पीतम्(१) अम्बरं(१) तद्(२) => पीताम्बरम्(२) => विशेषणपूर्वपद-कर्मधारय-तत्पुरुष-समासः।
+
+
• पीताम्बर here refers to अम्बर itself (उत्तरपदार्थप्रधान) - it is not in समानाधिकरण with विष्णु
+
+
• The लिङ्ग is नियतलिङ्ग and that of अम्बर (नपुं.)
+
+
• Another example: "विष्णोः(६) पीताम्बर(१) शोभनम् (अस्ति)" (Vishnu’s yellow robe is beautiful)
+
+
• Versus...
+
+
• "विष्णुः(१) पीताम्बरः(१) (अस्ति)" (Vishnu is one who wears a yellow robe)
+
+
• पीतम् (१) अम्बरं (१) यस्य (६) सः(१) => पीताम्बरः(१) => बहुव्रीहि-समासः।
+
+
• पीताम्बर here refers to neither पीत nor अम्बर but विष्णु (अन्यपदार्थप्रधान) - and it is in समानाधिकरण with विष्णु
+
+
• The लिङ्ग is विशेष्यनिघ्र and that of विष्णु due to समानाधिकरण
+
+
• Another example: "विष्णवे(४) पीताम्बराय(४) नमः(१) (अस्तु)" (Greetings to Vishnu who wears a yellow robe)<ref name=":1">Amit Rao, Bahuvrihi Samasa Review, Vidyasvam.</ref>
+
+
== सङ्क्षेपरामायणतः उदाहरणानि ॥ Examples from Sankshepa Ramayana ==
+
+
=== Example 1. ===
+
इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः ।
+
+
नियतात्मा महावीर्यो द्युतिमान्धृतिमान्वशी ||८||
+
+
=> पदच्छेदः
+
+
इक्ष्वाकुवंशप्रभवः , रामः, नाम, जनैः, श्रुतः,
+
+
नियतात्मा , महावीर्यः , द्युतिमान, धृतिमान्, वशी।
+
+
=> बहुव्रीहिसमासाः
+
+
इक्ष्वाकुवंशप्रभवः, नियतात्मा, महावीर्यः -
+
+
विग्रहवाक्यम् किम्? प्रकार: कः? (Expansion/type?)
+
+
==== Solution 1. ====
+
समस्तपदम् = '''इक्ष्वाकुवंशप्रभवः''' (पुं. १,१) [=रामः]। प्रातिपदिके = इक्ष्वाकु, वंश, प्रभव।
+
+
विग्रहवाक्यम् = इक्ष्वाकोः वंशः इक्ष्वाकुवंशः ('''षष्ठीतत्पुरुषः''')।
+
+
इक्ष्वाकुवंशः प्रभवः यस्य सः इक्ष्वाकुवंशप्रभवः ('''बहुव्रीहिः''')।
+
+
समस्तपदम् = नियतात्मा(पुं. १,१) [=रामः]। प्रातिपदिके = नियत, आत्मा।
+
+
विग्रहवाक्यम् = नियतः आत्मा यस्य सः नियतात्मा ('''बहुब्रीहिः''')।
+
+
समस्तपदम् = '''महावीर्यः''' (पुं. १,१) [=रामः]। प्रातिपदिके = महद्, वीर्य।
+
+
विग्रहवाक्यम् = महद् वीर्यं यस्य सः महावीर्यः ('''बहुव्रीहिः''')।
+
+
=== Example 2. ===
+
आर्यः सर्वसमश्चैव सदैकप्रियदर्शनः।
+
+
स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः ।।१६।।
+
+
=> पदच्छेदः
+
+
आर्यः, सर्वसमः, च, एव, सदा, एकप्रियदर्शनः ,
+
+
स, च, सर्वगुणोपेतः, कौसल्यानन्दवर्धनः।
+
+
=> बहुव्रीहिसमासाः
+
+
एकप्रियदर्शनः -
+
+
विग्रहवाक्यम् किम्? प्रकारः क? (Expansion/type?)
+
+
==== Solution 2. ====
+
समस्तपदम् = '''एकप्रियदर्शनः''' (पुं. १, १) [=रामः]।
+
+
प्रातिपदिके = एक, प्रिय, दर्शन।
+
+
विग्रहवाक्यम् = एकं (केवलं) प्रियम् एकप्रियम् ('''कर्मधारयः)'''।
+
+
एकप्रियं दर्शनं यस्य सः एकप्रियदर्शनः ('''बहुव्रीहिः''')।
+
+
He whose sight is only pleasing.
+
+
अथवा
+
+
प्रियं दर्शनं यस्य सः प्रियदर्शनः ('''बहुव्रीहिः''')।
+
+
एकः (अनन्यः) प्रियदर्शनः एकप्रियदर्शनः ('''कर्मधारयः''')।
+
+
Unique one whose sight is pleasing.
+
+
=== Example 3. ===
+
बुद्धिमान्नीतिमान्वाग्मी श्रीमाञ्छत्रुनिबर्हणः।
+
+
विपुलांसो महाबाहु: कंबुग्रीवो महाहनुः ।।९।।
+
+
=> पदच्छेदः
+
+
बुद्धिमान्, नीतिमान्, वाग्मी, श्रीमान्, शत्रुनिबर्हणः, विपुलांसः , महाबाहुः , कंबुग्रीवः , महाहनुः ।
+
+
=> बहुव्रीहिसमासाः
+
+
विपुलांसः, महाबाहुः, कंबुग्रीवः, महाहनुः-
+
+
विग्रहवाक्यम् किम्? प्रकारः क? (Expansion/type?)
+
+
==== Solution 3. ====
+
समस्तपदम = '''विपुलांसः''' (पुं.१,१) [=रामः]। प्रातिपदिके = विपुल,अंस।
+
+
विग्रहवाक्यम् = विपुलौ अंसौ यस्य सः विपुलांसः। ('''बहुव्रीहिः''')।
+
+
समस्तपदम् = '''महाबाहुः''' (पुं.१,१) [-रामः]। प्रातिपदिके = महद्, बाहु।
+
+
विग्रहवाक्यम् = महान्तौ बाहू यस्य सः महाबाहुः। ('''बहुव्रीहिः)'''।
+
+
समस्तपदम् = '''कंबुग्रीवः''' (पुं. १,१) [ रामः] | प्रातिपदिके = कंबु, ग्रीवा।
+
+
विग्रहवाक्यम् = कम्बुः इव ग्रीवा यस्य सः कम्बुग्रीवः। ('''बहुव्रीहिः)'''।
+
+
समस्तपदम् = '''महाहनुः''' (पुं.१,१) [=रामः]। प्रातिपदिके = महद्, हनु।
+
+
विग्रहवाक्यम् = महान् हनुः यस्य सः महाहनुः। ('''बहुव्रीहिः''')।<ref name=":1" />
+
+
== बहुव्रीहिसमासः - a few more examples... ==
+
{| class="wikitable"
+
|+बहुव्रीहिसमासः - a few more examples...<ref name=":1" />
+
!समस्तपदम्
+
!न्वयः/सन्दर्भः
+
!विग्रहवाक्यम्
+
|-
+
|राजीवलोचनः
+
|... रामः
+
|राजीवम् इव लोचने यस्य सः राजीवलोचनः ।
+
|-
+
|जितक्रोधः
+
|... रामः
+
|जितः क्रोधः येन सः जितक्रोधः ।
+
|-
+
|जातरोषस्य
+
|कस्य ... संयुगे देवाः बिभ्यति
+
|जातः रोषः यस्मिन् सः जातरोषः । तस्य ।
+
|-
+
|बहूदकाः
+
|ते ... नदीः तीर्त्वा
+
|बहूनि उदकानि यासु ताः बहूदकाः (नद्यः) ।
+
|-
+
|महातेजाः
+
|... रामः
+
|महद् तेजः यस्य सः महातेजाः ।
+
|-
+
|वसिष्ठप्रमुखैः
+
|... द्विजैः राज्याय नियुज्यमानः भरतः
+
|वसिष्ठः प्रमुखः येषां ते वसिष्ठप्रमुखाः । तैः वसिष्ठप्रमुखैः ।
+
|}
+
+
== References ==
[[Category:Vyakarana]]
[[Category:Vyakarana]]