Difference between revisions of "Adiparva Adhyaya 20 (आदिपर्वणि अध्यायः २०)"

From Dharmawiki
Jump to navigation Jump to search
(Created page with "सौतिरुवाच एतत्ते कथितं सर्वममृतं मथितं यथा। यत्र सोऽस्वः समुत्प...")
(No difference)

Revision as of 15:15, 22 August 2019

सौतिरुवाच

एतत्ते कथितं सर्वममृतं मथितं यथा।

यत्र सोऽस्वः समुत्पन्नः श्रीमानतुलविक्रमः॥ 1-20-1

यं निशम्य तदा कद्रूर्विनताम् इदमब्रवीत्।

उच्चैःश्रवा हि किं वर्णो भद्रे प्रब्रूहि माचिरम्॥ 1-20-2

विनतोवाच

श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे।

ब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे॥ 1-20-3

कद्रूरुवाच

कृष्णवालमहं मन्ये हयमेन शुचिस्मिते।

एहि सार्धं मया दीव्य दासीभावाय भामिनि॥ 1-20-4

सौतिरुवाच

एवं ते समयं कृत्वा दासीभावाय वै मिथः।

जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह॥ 1-20-5

ततः पुत्रसहस्रं तु कद्रूर्जिह्मं चिकीर्षती।

आज्ञापयामास तदा वाला भूत्वाञ्जनप्रभाः॥ 1-20-6

आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा।

नावपद्यन्त ये वाक्यं ताञ्छशाप भुजङ्गमान्॥ 1-20-7

सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति।

जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः॥ 1-20-8

शापमेनं तु शुश्राव स्वयमेव पितामहः।

अतिक्रूरं समुत्सृष्टं कद्र्वा दैवादतीव हि॥ 1-20-9

सार्धं देवगणैः सर्वैर्वाचं तामन्वमोदत।

बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया॥ 1-20-10

तिग्मवीर्यविषा ह्येते दन्दशूका महाबलाः।

तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय च॥ 1-20-11

युक्तं मात्रा कृतं तेषां परपीडोपसर्पिणाम्।

अन्येषामपि सत्त्वानां नित्यं दोषपरास्तु ये॥ 1-20-12

तेषां प्राणान्तको दण्डो दैवेन विनिपात्यते।

एवं सम्भाष्य देवस्तु पूज्य कद्रूं च तां तदा॥ 1-20-13

आहूय कश्यपं देव इदं वचनमब्रवीत्।

यदेते दन्दशूकाश्च सर्पा जातास्त्वयानघ॥ 1-20-14

विषोल्बणा महाभोगा मात्रा शप्ताः परंतप।

तत्र मन्युस्त्वया तात न कर्तव्यः कथंचन॥ 1-20-15

दृष्टं पुरातनं ह्येतद्यज्ञे सर्पविनाशनम्।

इत्युक्त्वा सृष्टिकृद्देवस्तं प्रसाद्य प्रजापतिम्।

प्रादाद्विषहरीं विद्यां कश्यपाय महात्मने॥ 1-20-16

(एवं शप्तेषु नागेषु कद्रूवा च द्विजसत्तम्।

उद्विग्नः शापतस्तस्याः कद्रूं कर्कोटकः अऽब्रवीत्॥

मातरं परमप्रीतस्तदा भुजगसत्तमः।

आविश्य वाजिनं मुख्यं वालो भूत्वाञ्जनप्रभः॥

दर्शयिष्यामि तत्राहमात्मानं काममाश्वस।

एवमस्त्विति तं पुत्रं प्रत्युवाच यशस्विनी॥)

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे विंशोऽध्यायः॥ 20 ॥