Line 75:
Line 75:
4. 2 of अथर्ववेदः '''शौनक (Shaunak)''' and पैप्लाद: (Paipalaada)
4. 2 of अथर्ववेदः '''शौनक (Shaunak)''' and पैप्लाद: (Paipalaada)
−
Mantra
+
==== Mantra ====
+
Mantra (Samskrit : मन्त्रः) according to Shabdakalpadruma is given as मन्त्र्यते गुप्तं परिभाष्यते इति and the root word is 'मत्रि' in the meaning गुप्तभाषणे ।
+
+
,ऋग्वेदे . ६७ . ४ . ७४ .“ प्रनूनं ब्रह्मणपतिर्मन्त्रं वदत्युक्थम्
+
+
“mananat trayate iti mantrah”, continuous repetition, contemplation and recollection of a word or statement, (either in prose or poetic form), which protects us and yields beneficial results is a Mantra.
+
+
==== Japa ====
+
<nowiki>*</nowiki> ..मन्त्रस्य त्रिविधजपो यथा, --“ वाचिकश्च उपांशुश्च मानसश्च त्रिधा स्मृतः .त्रयाणां जपयज्ञानां श्रेयान् स्यादुत्तरोत्तरः ..यदुच्चनीचस्वरितैः स्पष्टशब्दवदक्षरैः .मन्त्रमुच्चारयेद्व्यक्तं जपयज्ञः स वाचिकः ..शनैरुच्चारयेन्मन्त्रमीषदोष्ठौ प्रचालयन् .किञ्चित् शब्दं स्वयं विद्यादुपांशुः स जपः स्मृतः ..धिया यदक्षरश्रेण्या वर्णार्द्वर्णं पदात् पदम् .शब्दार्थचिन्तनाभ्यासः स उक्तो मानसो जपः ..तेन स्वरादिसुव्यक्तवर्णोच्चारणवान् वाचिकः .स्वयंशब्दग्रहणमात्रयोग्यकिञ्चिच्छब्दवानुपांशुः .जिह्वोष्ठचालनमन्तरेण वर्णानुसन्धात्मको-मानसः ..” * ..वाचिकेऽप्युच्चैर्जपनिषेधमाह शङ्खः .“ नोच्चैर्जप्यं बुधः कुर्य्यात् सावित्र्यास्तु विशेषतः .” योगियाज्ञवल्क्यः
Anuvaka
Anuvaka