Line 44:
Line 44:
Jnanakanda
Jnanakanda
+
+
People of Vedic times
+
+
Rishi : According to Rig Veda
+
+
प्रत्यर्धिर्यज्ञानामश्वहयो रथानाम्। ऋषि: स यो मनुर्हितो विप्रस्य यावयत्सख: ॥ (Rig. Veda. 10.26.5)
+
+
Accordingly, the term ऋषि:॥ Rishi is one who is
+
+
यज्ञानां प्रति अर्धि: = One who effectively promotes and accomplishes
+
+
रथानाम् अश्व:-हय: =
+
+
मनु: हित: =
+
+
विप्रस्य सख: =
+
+
यावयत् सख: =
Devi/Devata/Deva
Devi/Devata/Deva