Changes

Jump to navigation Jump to search
Line 220: Line 220:  
'''Brahman Represented by Pranava''' '''(Omkara)'''
 
'''Brahman Represented by Pranava''' '''(Omkara)'''
   −
That this Nirguna Brahman is also referred by Omkara or Pranavanada is also well illustrated in the Upanishads. Kathopanishad states that<blockquote>सर्वे वेदा यत्पदमामनन्ति तपाँसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदँ संग्रहेण ब्रवीम्योमित्येतत् ॥ १५ ॥</blockquote><blockquote>एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् । एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ १६ ॥ (Kath. Upan. 1.2.15)<ref>Kathopanishad ([https://sa.wikisource.org/wiki/%E0%A4%95%E0%A4%A0%E0%A5%8B%E0%A4%AA%E0%A4%A8%E0%A4%BF%E0%A4%B7%E0%A4%A6%E0%A4%A4%E0%A5%8D/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A5%8B%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83/%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A4%B5%E0%A4%B2%E0%A5%8D%E0%A4%B2%E0%A5%80 Adhyaya 1 Valli 2])</ref></blockquote>Meaning : That which all the Vedas declare, that which all austerities utter, That desiring which they lead the life of Brahmacharya, That Word I tell thee briefly : it is Aum. That word is even Brahman; that Word is even the Supreme.<ref name=":022" />
+
That this Nirguna Brahman is also referred by Omkara or Pranavanada is also well illustrated in the Upanishads. Kathopanishad states that<blockquote>सर्वे वेदा यत्पदमामनन्ति तपाँसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदँ संग्रहेण ब्रवीम्योमित्येतत् ॥ १५ ॥ (Kath. Upan. 1.2.15)</blockquote><blockquote>sarvē vēdā yatpadamāmananti tapām̐si sarvāṇi ca yadvadanti . yadicchantō brahmacaryaṁ caranti tattē padam̐ saṁgrahēṇa bravīmyōmityētat .. 15 ..</blockquote><blockquote>एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् । एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ १६ ॥ (Kath. Upan. 1.2.16)<ref>Kathopanishad ([https://sa.wikisource.org/wiki/%E0%A4%95%E0%A4%A0%E0%A5%8B%E0%A4%AA%E0%A4%A8%E0%A4%BF%E0%A4%B7%E0%A4%A6%E0%A4%A4%E0%A5%8D/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A5%8B%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83/%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A4%B5%E0%A4%B2%E0%A5%8D%E0%A4%B2%E0%A5%80 Adhyaya 1 Valli 2])</ref></blockquote><blockquote>ētaddhyēvākṣaraṁ brahma ētaddhyēvākṣaraṁ param . ētaddhyēvākṣaraṁ jñātvā yō yadicchati tasya tat .. 16 ..</blockquote>Meaning : That which all the Vedas declare, that which all austerities utter, That desiring which they lead the life of Brahmacharya, That Word I tell thee briefly : it is Aum. That word is even Brahman; that Word is even the Supreme.<ref name=":022" />
    
===== आत्मन् ॥ Atman, The Saguna Representation of Brahman =====
 
===== आत्मन् ॥ Atman, The Saguna Representation of Brahman =====
Line 259: Line 259:     
==== सर्गः ॥ Sarga ====
 
==== सर्गः ॥ Sarga ====
The classic concept of origin (synonymous with procession from or production of, the evolving of, the sending forth) of the Universe, Srsti siddhanta proposes that Ishvara evolves all beings out of Himself. Mundakopanishad proclaims <blockquote>यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः संभवन्ति । यथा सतः पुरुषात् केशलोमानि तथाऽक्षरात् संभवतीह विश्वम् ॥ ७ ॥ (Mund. Upan. 1.1.7)<ref>Mundaka Upanishad ([https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%95%E0%A5%8B%E0%A4%AA%E0%A4%A8%E0%A4%BF%E0%A4%B7%E0%A4%A6%E0%A5%8D All Mundakas])</ref></blockquote>
+
The one classic concept of origin (synonymous with procession from or production of, the evolving of, the sending forth) of the Universe, the Srsti siddhanta proposes that Ishvara evolves all beings out of Himself. Mundakopanishad proclaims <blockquote>यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः संभवन्ति । यथा सतः पुरुषात् केशलोमानि तथाऽक्षरात् संभवतीह विश्वम् ॥ ७ ॥ (Mund. Upan. 1.1.7)<ref>Mundaka Upanishad ([https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%95%E0%A5%8B%E0%A4%AA%E0%A4%A8%E0%A4%BF%E0%A4%B7%E0%A4%A6%E0%A5%8D All Mundakas])</ref></blockquote>
    
===उपनिषद्वैशिष्ट्यम् ॥ Vaisishtyam ===
 
===उपनिषद्वैशिष्ट्यम् ॥ Vaisishtyam ===

Navigation menu