Changes

Jump to navigation Jump to search
Line 118: Line 118:     
==== Yoga ====
 
==== Yoga ====
Yoga Darshana accepts 3 Pramanas as given by Patanjali with the explanation given by Vyasa.<ref name=":0" /><blockquote>'''प्रत्यक्षानुमानागमाः प्रमाणानि ॥७॥'''</blockquote>
+
Yoga Darshana accepts 3 Pramanas as given by Patanjali with the explanation given by Vyasa.<ref name=":0" /><blockquote>'''प्रत्यक्षानुमानागमाः प्रमाणानि ॥७॥'''</blockquote>Pratyaksha (Perception), Anumana (Inference) and Agama (
    
==== Vyasa Bhasya ====
 
==== Vyasa Bhasya ====
<blockquote>इन्द्रियप्रणालिकया चित्तस्य बाह्यवस्तूपरागात्तद्विषया सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षं प्रमाणम् । फलमविशिष्टः पौरुषेयश्चित्तवृत्तिबोधः । </blockquote><blockquote>अनुमेयस्य तुल्यजातीयेष्वनुवृत्तो भिन्नजातीयेभ्यो व्यावृत्तः सम्बन्धो यस्तद्विषया सामान्यावधारणप्रधाना वृत्तिरनुमानम् । यथा देशान्तरप्राप्तेर्गतिमच्चन्द्रतारकं चैत्रवत्, विन्ध्यश्चाप्राप्तिरगतिः । </blockquote><blockquote>आप्तेन दृष्टोऽनुमितः वा अर्थः परत्र स्वबोधसङ्क्रान्तये शब्देनोपदिश्यते । शब्दात्तदर्थविषया वृत्तिः श्रोतुरागमः । यस्याश्रद्धेयार्थो वक्ता न दृष्टानुमितार्थः स आगमः प्लवते । मूलवक्तरि तु दृष्टानुमितार्थे निर्विप्लवः स्यात॥७॥</blockquote>According to <ref>Yoga Sutras with Vyasa Bhashyam ([https://archive.org/details/YogaSutrasOfPatanjaliBhashyaOfVyasaGanganathaJha1907/page/n29 Pada 1])</ref>
+
<blockquote>इन्द्रियप्रणालिकया चित्तस्य बाह्यवस्तूपरागात्तद्विषया सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षं प्रमाणम् । फलमविशिष्टः पौरुषेयश्चित्तवृत्तिबोधः । </blockquote><blockquote>अनुमेयस्य तुल्यजातीयेष्वनुवृत्तो भिन्नजातीयेभ्यो व्यावृत्तः सम्बन्धो यस्तद्विषया सामान्यावधारणप्रधाना वृत्तिरनुमानम् । यथा देशान्तरप्राप्तेर्गतिमच्चन्द्रतारकं चैत्रवत्, विन्ध्यश्चाप्राप्तिरगतिः । </blockquote><blockquote>आप्तेन दृष्टोऽनुमितः वा अर्थः परत्र स्वबोधसङ्क्रान्तये शब्देनोपदिश्यते । शब्दात्तदर्थविषया वृत्तिः श्रोतुरागमः । यस्याश्रद्धेयार्थो वक्ता न दृष्टानुमितार्थः स आगमः प्लवते । मूलवक्तरि तु दृष्टानुमितार्थे निर्विप्लवः स्यात॥७॥</blockquote>According to Vyasa Bhashya, Pratyaksha pramama is the function of Chitta affected by the external object through the path of sense-organs.  <ref>Yoga Sutras with Vyasa Bhashyam ([https://archive.org/details/YogaSutrasOfPatanjaliBhashyaOfVyasaGanganathaJha1907/page/n29 Pada 1])</ref>
    
Yoga holds that pramana is the function of chitta. Samkhya considers knowledge as belonging to buddhi only, which though essentially is insentient, acts like a sentient entity when the sentience of Purusha is reflected upon it. Both these systems offer an original definition of pramana as the function of the buddhi or chitta.  
 
Yoga holds that pramana is the function of chitta. Samkhya considers knowledge as belonging to buddhi only, which though essentially is insentient, acts like a sentient entity when the sentience of Purusha is reflected upon it. Both these systems offer an original definition of pramana as the function of the buddhi or chitta.  

Navigation menu