Changes

Jump to navigation Jump to search
Line 48: Line 48:     
=== प्रमेयः ॥ Prameya ===
 
=== प्रमेयः ॥ Prameya ===
<blockquote>आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गाः तु प्रमेयम्।।९ ।।{प्रमेयौद्देशसूत्रम्}<ref>Nyaya Sutras ([https://sa.wikisource.org/wiki/%E0%A4%A8%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%BF/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83 Adhyaya 1 Ahnika 1])</ref></blockquote>
+
Nyaya sutras of Gautama explicitly define the Premaya. It is 12 kinds.<blockquote>आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गाः तु प्रमेयम्।।९ ।।{प्रमेयौद्देशसूत्रम्}<ref>Nyaya Sutras ([https://sa.wikisource.org/wiki/%E0%A4%A8%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%BF/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83 Adhyaya 1 Ahnika 1])</ref></blockquote>Vatsyayana Bhashya Page 71 all bhashya under sutra 9. sarvaduhkhaprahanamapavarga iti. leave 2 sentence. Add next sentence till mithya jnanat samsara iti.
 +
 
 +
इच्छाद्वेषप्रयत्नसुखदुःखज्ञानानि आत्मनः लिङ्गं इति ।। १० ।। {आत्मलक्षणम्}
 +
 
 +
चेष्टेन्द्रियार्थाश्रयः शरीरम् ।। ११ ।। {शरीरलक्षणम्}
 +
 
 +
घ्राणरसनचक्षुस्त्वक्श्रोत्राणि इन्द्रियाणि भूतेभ्यः ।। १२ ।। {इन्द्रियलक्षणम्}
 +
 
 +
पृथिवी आपः तेजः वायुः आकाशं इति भूतानि ।। १३ ।। {भूतलक्षणम्}
 +
 
 +
गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणाः तदर्थाः ।। १४ ।।
 +
 
 +
बुद्धिः उपलब्धिः ज्ञानं इति अनर्थान्तरम् ।। १५ ।। {बुद्धिलक्षणम्}
 +
 
 +
युगपत्ज्ञानानुत्पत्तिः मनसः लिङ्गम् ।। १६ ।। {मनोलक्षणम्}
 +
 
 +
प्रवृत्तिः वाग्बुद्धिशरीरारम्भः ।। १७ ।। {प्रवृत्तिलक्षणम्}
 +
 
 +
प्रवर्त्तनालक्षणाः दोषाः ।। १८ ।। {दोषलक्षणम्}
 +
 
 +
पुनरुत्पत्तिः प्रेत्यभावः ।। १९ ।। {प्रेत्यभावलक्षणम्}
 +
 
 +
प्रवृत्तिदोषजनितः अर्थः फलम् ।। २० ।। {फललक्षणम्}
 +
 
 +
बाधनालक्षणं दुःखम् ।। २१ ।। {दुःखलक्षणम्}
 +
 
 +
तदत्यन्तविमोक्षः अपवर्गः ।। २२ ।। {अपवर्गलक्षणम्}
    
=== प्रमाणम् ॥ Pramanam ===
 
=== प्रमाणम् ॥ Pramanam ===

Navigation menu