Line 30:
Line 30:
Vyakhya has been defined as विवरणात्मकशब्दसमूहरूपोग्रन्थविशेषः। meaning a particular composition explanatory in nature. Arunadatta in his Sarvanga Sundara commentary for Ashtangahrdayam explains thus
Vyakhya has been defined as विवरणात्मकशब्दसमूहरूपोग्रन्थविशेषः। meaning a particular composition explanatory in nature. Arunadatta in his Sarvanga Sundara commentary for Ashtangahrdayam explains thus
−
व्याख्या अपि तन्त्रस्य गुणः। ताभिरपि तन्त्रमलङि्क्रयते । ताश्च पञ्चदश प्रकारा । meaning
+
व्याख्या अपि तन्त्रस्य गुणः। ताभिरपि तन्त्रमलङि्क्रयते । ताश्च पञ्चदश प्रकारा । meaning an explanation (or exposition or commentary) is also an attribute (a desirable property) of a scientific composition. There are 15 types of Vyakhyas namely
+
+
{{columns-list|colwidth=15em|style=width: 800px; font-style: normal;|
+
* पिण्डव्यख्या ॥ piṇḍavyakhyā
+
* पदव्यख्या ॥ padavyakhyā
+
* पदार्थव्यख्या ॥ padārthavyakhyā
+
* अधिकरणव्यख्या ॥ adhikaraṇavyakhyā
+
* प्रकरणव्यख्या ॥ prakaraṇavyakhyā
+
* अर्थव्यख्या ॥ arthavyakhyā
+
* कृच्छ्रव्यख्या ॥ kr̥cchravyakhyā
+
* फलव्यख्या ॥ phalavyakhyā
+
* उच्चितकव्यख्या ॥ uccitakavyakhyā
+
* न्यासव्यख्या ॥ nyāsavyakhyā
+
* प्रयोजनव्यख्या ॥ prayojanavyakhyā
+
* अनुलोमव्यख्या ॥ anulomavyakhyā
+
* प्रतिलोमव्यख्या ॥ pratilomavyakhyā
+
* अतिसूत्रव्यख्या ॥ atisūtravyakhyā
+
* समस्तव्यख्या ॥ samastavyakhyā }}
+
==References==
==References==
<references />
<references />