Changes

Jump to navigation Jump to search
→‎शाखाभेदाः ॥ Branches: Editing and adding references
Line 81: Line 81:  
|Charanavyuha of Shaunaka
 
|Charanavyuha of Shaunaka
 
|यजुर्वेदस्य षडशीतिर्भेदा भवन्ति ।<ref name=":14">Anantaram Dogara Sastri (1938), [https://archive.org/details/caranavyuha/page/n37/mode/1up?view=theater The Charanavyuha Sutra of Saunaka], Benaras: The Chowkhamba Sanskrit Series Office.</ref>
 
|यजुर्वेदस्य षडशीतिर्भेदा भवन्ति ।<ref name=":14">Anantaram Dogara Sastri (1938), [https://archive.org/details/caranavyuha/page/n37/mode/1up?view=theater The Charanavyuha Sutra of Saunaka], Benaras: The Chowkhamba Sanskrit Series Office.</ref>
 +
|-
 +
|100<ref name=":9" />
 +
|Kurma Purana
 +
|शाखानां तु शतेनैव यजुर्वेदमथाकरोत् ।। ५२.१९ ।।<ref>Kurma Purana, Purva Bhaga, [https://sa.wikisource.org/wiki/%E0%A4%95%E0%A5%82%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D-%E0%A4%AA%E0%A5%82%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83/%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%AA%E0%A4%9E%E0%A5%8D%E0%A4%9A%E0%A4%BE%E0%A4%B7%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%AE%E0%A5%8B%E0%A4%BD%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83 Adhyaya 52]</ref>
 
|-
 
|-
 
|101
 
|101
Line 97: Line 101:  
|Vayu Purana
 
|Vayu Purana
 
|शतमेकाधिकं कृत्स्नं यजुषां वै विकल्पकाः ॥ ६१.२६ ॥<ref>Rampratap Tripathi Shastri (1987), [https://archive.org/details/VayuPuranam/page/n519/mode/1up?view=theater Vayu Puranam], Allahabad: Hindi Sahitya Sammelan</ref>
 
|शतमेकाधिकं कृत्स्नं यजुषां वै विकल्पकाः ॥ ६१.२६ ॥<ref>Rampratap Tripathi Shastri (1987), [https://archive.org/details/VayuPuranam/page/n519/mode/1up?view=theater Vayu Puranam], Allahabad: Hindi Sahitya Sammelan</ref>
 +
|-
 +
|101
 +
|Brahmanda Purana
 +
|शतमेकाधिकं ज्ञेयं यजुषां ये विकल्पकाः ।। ३५.३० ।।<ref>Brahmanda Purana, Purva Bhaga, [https://sa.wikisource.org/wiki/%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%AA%E0%A5%82%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A9%E0%A5%AB Adhyaya 35]</ref>
 +
|-
 +
|109<ref name=":3" />
 +
|Muktikopanishad
 +
|नवाधिकशतं शाखा यजुषो मारुतात्मज ॥ १२॥<ref>[https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%BF%E0%A4%95%E0%A5%8B%E0%A4%AA%E0%A4%A8%E0%A4%BF%E0%A4%B7%E0%A4%A4%E0%A5%8D Muktikopanishad]</ref>
 
|}
 
|}
Atharvan Caranavyuha is aware of 24 sakhas GSR
+
It is seen that the number 101 is favoured by most of the authoritative texts and it is also confirmed by the colophon occurring in a manuscript of the Kathaka-Samhita.<ref name="gsrai11" />
 
  −
Vishnu Purana (3.5.1 & 3.5.29) GSR 
  −
 
  −
The Caranavyuha of Saunaka 86. GSR 
  −
 
  −
Mahabharata narrates hundred and one Sakhas and the Mahabhasya GSR
  −
 
  −
The Ahirbudhnya Samhita is of the same view. 
  −
 
  −
The the Vayu-Purana gives same number 
  −
 
  −
which is supported by the Brahmanda-Purana 
     −
शतमेकाधिकं कृत्स्नं यजुषां वै विकल्पकाः ॥1.35.30
+
इत्येकोत्तरशतशाखाऽध्वर्युप्रभेदभिन्ने श्रीमद्यजुर्वेदे ... ।<ref>Suryakanta (1943), [https://archive.org/details/in.ernet.dli.2015.280748/page/n14/mode/1up?view=theater Kathaka Samkalana],  Lahore: Mehar Chand Lachhman Das Oriental & Foreign Booksellers.</ref> 
   −
me Kurma-Purana speaks of hundred Sakhas. 
+
However,   
 
  −
शाखानां तु शतेनैव यजुर्वेदमथाकरोत् ॥ 1.52.19
  −
 
  −
According to the Muktikopanishad, the Yajurveda has 109 shakhas.<ref name=":3" /><ref name="gsrai11" /><blockquote>नवाधिकशतं शाखा यजुषो मारुतात्मज ॥ १२॥<ref>[https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%BF%E0%A4%95%E0%A5%8B%E0%A4%AA%E0%A4%A8%E0%A4%BF%E0%A4%B7%E0%A4%A4%E0%A5%8D Muktikopanishad]</ref> navādhikaśataṁ śākhā yajuṣo mārutātmaja ॥ 12॥</blockquote>Shabdakalpadruma  
  −
 
  −
यजुः
  −
 
  −
यजुर्व्वेदस्य षडशीतिर्भेदा भवन्ति । तत्र चरका नाम द्वादश भेदा भवन्ति । चरकाः १ आह्व- रकाः २ कठाः ३ प्राच्यकठाः ४ कपिष्ठलकठाः ५ औपमन्याः ६ आष्ठालकठाः ७ चाराय- णीयाः ८ वारायणीयाः ९ वार्त्तान्तवेयाः १० श्वेताश्वतराः ११ मैत्रायणीयाश्चेति १२ । तत्र मैत्रायणीया नाम सप्त भेदा भवन्ति । मानवाः १ दुन्दुभाः २ चैकेयाः ३ वाराहाः ४ हारिद्रवेयाः ५ श्यामाः ६ श्यामायनीया- श्चेति ७ । तेषामध्ययनमष्टौ शतम् । यजुः- महस्राण्यधीत्य शाखापारो भवति । तान्येव द्विगुणान्यधीत्य पदपारो भवति । तान्येव त्रिगु- णान्यधीत्य क्रमपारो भवति । षडङ्गान्यधीत्य षडङ्गविद्भवति । शिक्षा कल्पो व्याकरणं निरुक्तं च्छन्दो ज्योतिषमित्यङ्गानि । तत्र प्राच्योदीच्यां नैरृत्यां निरृत्यः । तत्र वाजसनेया नाम सप्त- दश भेदा भवन्ति । जाबालाः १ औधेघाः २ काण्वाः ३ माध्यन्दिनाः ४ शापीयाः ५ तापायनीयाः ६ कापालाः ७ पौण्ड्रवत्साः ८ आवटिकाः ९ पामावटिकाः १० पारा- शर्य्याः ११ वैधेयाः १२ वैनेयाः १३ औधेयाः १४ गालवाः १५ वैजवाः १६ कात्यायनीया- श्चेति १७ । प्रतिपदमनुपदं छन्दो भाषा धर्म्मो मीमांसा न्यायस्तर्क इत्युपाङ्गानि भवन्ति । उपज्योतिषम् १ साङ्गलक्षणम् २ प्रतिज्ञा ३ अनुवाक्यम् ४ परिसंख्या ५ चरणच्यूहम् ६ श्राद्धकल्पः ७ प्रवराध्यायश्च ८ शास्त्रम् ९ क्रतुः १० संख्या ११ अनुगमः १२ यज्ञम् १३ पाश्वानः १४ होत्रकम् १५ पशवः १५ उक्- थानि १७ कूर्म्मलक्षणम् १८ । इत्यष्टादशपरि- शिष्टानि । “द्बे सहस्रे शते न्यूने मन्त्रे वाजसनेयके । इत्युक्तं परिसंख्यातमेतत् सकलं सशुक्रियम् ॥ ग्रन्थांश्च परिसंख्यातं ब्राह्मणञ्च चतुर्गुणम् । आदावारभ्य वेदान्तं ब्रह्मव्याहृतिपूर्ब्बकम् । वेदमध्याय एतेषां होमान्ते तु समारभेत् ॥” तत्र तैत्तिरीयका नाम द्विभेदा भवन्ति । औख्याः खाण्डिकेयाश्चेति । तत्र खाण्डिकेया नाम पञ्च भेदा भवन्ति । आपस्तम्बी १ बौधा- यनी २ सत्याषाढी ३ हिरण्यकेशी ४ औधेया- श्चेति ५ । तत्र कठानान्तूपगानविशेषः । चतु- श्चत्वारिंशत्युपग्रन्थान् । “मन्त्रब्राह्मणयोर्वेदस्त्रिगुणं यत्र पठ्यते । यजुर्व्वेदः स विज्ञेयोऽन्ये शाखान्तराः स्मृताः ॥” c.f. Charanavyuha sutra of Saunaka<ref name=":14" />
  −
 
  −
Shabdakalpadruma
  −
 
  −
यजुर्व्वेदः एकविंशतिभेदेन ऋग्वेदं कृतवान् पुरा । शाखानान्तु शतेनाथ यजुर्व्वेदमथाकरोत् ॥ सामवेदं सहस्रेण शाखानाञ्च विभेदतः । अथर्व्वाणमथो वेदं बिभेद नवकेन तु ॥” इति कौर्म्म्ये ४९ अध्यायः ॥<ref>Kurma Purana, Purva Bhaga, [https://sa.wikisource.org/wiki/%E0%A4%95%E0%A5%82%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D-%E0%A4%AA%E0%A5%82%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83/%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%AA%E0%A4%9E%E0%A5%8D%E0%A4%9A%E0%A4%BE%E0%A4%B7%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%AE%E0%A5%8B%E0%A4%BD%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83 Adhyaya 52]</ref>
      
G.S.Rai
 
G.S.Rai
  −
The number 101 however is favoured by most of the authorities and it is confirmed also by the colophon occuring in some MSS of the Kathaka-Sarhhita.
  −
  −
इत्येकोत्तरशतशाखाऽध्वर्युप्रभेदभिन्ने श्रीमद्यजुर्वेदे 
      
Only two recensions of the Shukla Yajurveda have survived, Madhyandina and Kanva, and others are known by name only because they are mentioned in other texts. These two recensions are nearly the same, except for few differences. In contrast to Shukla Yajurveda, the four surviving recensions of Krishna Yajurveda are very different versions. The Krshna Yajurveda has survived in four recensions, while two recensions of Shukla Yajurveda have survived into the modern times.<ref name="prabhakar" />   
 
Only two recensions of the Shukla Yajurveda have survived, Madhyandina and Kanva, and others are known by name only because they are mentioned in other texts. These two recensions are nearly the same, except for few differences. In contrast to Shukla Yajurveda, the four surviving recensions of Krishna Yajurveda are very different versions. The Krshna Yajurveda has survived in four recensions, while two recensions of Shukla Yajurveda have survived into the modern times.<ref name="prabhakar" />   

Navigation menu