Changes

Jump to navigation Jump to search
→‎शाखाभेदाः ॥ Branches: Editing and adding references
Line 80: Line 80:  
|86
 
|86
 
|Charanavyuha of Shaunaka
 
|Charanavyuha of Shaunaka
|
+
|यजुर्वेदस्य षडशीतिर्भेदा भवन्ति ।<ref name=":14">Anantaram Dogara Sastri (1938), [https://archive.org/details/caranavyuha/page/n37/mode/1up?view=theater The Charanavyuha Sutra of Saunaka], Benaras: The Chowkhamba Sanskrit Series Office.</ref>
 +
|-
 +
|101
 +
|Mahabharata
 +
|षट् पञ्चाशतमष्टौ च सप्तत्रिंशतमित्युत । यस्मिन्शाखा यजुर्वेदे सोऽहमाध्वर्यवे स्मृतः ॥३५२.३३॥<ref>Mahabharata, Shanti Parva, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D-12-%E0%A4%B6%E0%A4%BE%E0%A4%82%E0%A4%A4%E0%A4%BF%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5-352 Adhyaya 352]</ref>
 +
|-
 +
|101
 +
|Mahabhashya
 +
|एकशतमध्वर्युशाखाः ।<ref>Mahabhashya, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B7%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D/%E0%A4%AA%E0%A4%B8%E0%A5%8D%E0%A4%AA%E0%A4%B6%E0%A4%BE%E0%A4%B9%E0%A5%8D%E0%A4%A8%E0%A4%BF%E0%A4%95%E0%A4%AE%E0%A5%8D Paspashahnikam]</ref>
 +
|-
 +
|101
 +
|Ahirbudhna Samhita
 +
|शतं चैका च शाखाः स्युर्यजुषामेकवर्त्मनाम् ।। १२.९ ।।<ref>Ahirbudhna Samhita, [https://sa.wikisource.org/wiki/%E0%A4%85%E0%A4%B9%E0%A4%BF%E0%A4%B0%E0%A5%8D%E0%A4%AC%E0%A5%81%E0%A4%A7%E0%A5%8D%E0%A4%A8%E0%A4%B8%E0%A4%82%E0%A4%B9%E0%A4%BF%E0%A4%A4%E0%A4%BE/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7%E0%A5%A8 Adhyaya 12]</ref>
 
|}
 
|}
 
Atharvan Caranavyuha is aware of 24 sakhas GSR
 
Atharvan Caranavyuha is aware of 24 sakhas GSR
Line 86: Line 98:  
Vishnu Purana (3.5.1 & 3.5.29) GSR   
 
Vishnu Purana (3.5.1 & 3.5.29) GSR   
   −
The Caranavyuha of Saunaka gives the number of the Yajurvedic schools as 86. GSR   
+
The Caranavyuha of Saunaka 86. GSR   
   −
Shabdakalpadruma 
+
Mahabharata narrates hundred and one Sakhas and the Mahabhasya GSR
 
  −
यजुः
  −
 
  −
यजुर्व्वेदस्य षडशीतिर्भेदा भवन्ति । तत्र चरका नाम द्वादश भेदा भवन्ति । चरकाः १ आह्व- रकाः २ कठाः ३ प्राच्यकठाः ४ कपिष्ठलकठाः ५ औपमन्याः ६ आष्ठालकठाः ७ चाराय- णीयाः ८ वारायणीयाः ९ वार्त्तान्तवेयाः १० श्वेताश्वतराः ११ मैत्रायणीयाश्चेति १२ । तत्र मैत्रायणीया नाम सप्त भेदा भवन्ति । मानवाः १ दुन्दुभाः २ चैकेयाः ३ वाराहाः ४ हारिद्रवेयाः ५ श्यामाः ६ श्यामायनीया- श्चेति ७ । तेषामध्ययनमष्टौ शतम् । यजुः- महस्राण्यधीत्य शाखापारो भवति । तान्येव द्विगुणान्यधीत्य पदपारो भवति । तान्येव त्रिगु- णान्यधीत्य क्रमपारो भवति । षडङ्गान्यधीत्य षडङ्गविद्भवति । शिक्षा कल्पो व्याकरणं निरुक्तं च्छन्दो ज्योतिषमित्यङ्गानि । तत्र प्राच्योदीच्यां नैरृत्यां निरृत्यः । तत्र वाजसनेया नाम सप्त- दश भेदा भवन्ति । जाबालाः १ औधेघाः २ काण्वाः ३ माध्यन्दिनाः ४ शापीयाः ५ तापायनीयाः ६ कापालाः ७ पौण्ड्रवत्साः ८ आवटिकाः ९ पामावटिकाः १० पारा- शर्य्याः ११ वैधेयाः १२ वैनेयाः १३ औधेयाः १४ गालवाः १५ वैजवाः १६ कात्यायनीया- श्चेति १७ । प्रतिपदमनुपदं छन्दो भाषा धर्म्मो मीमांसा न्यायस्तर्क इत्युपाङ्गानि भवन्ति । उपज्योतिषम् १ साङ्गलक्षणम् २ प्रतिज्ञा ३ अनुवाक्यम् ४ परिसंख्या ५ चरणच्यूहम् ६ श्राद्धकल्पः ७ प्रवराध्यायश्च ८ शास्त्रम् ९ क्रतुः १० संख्या ११ अनुगमः १२ यज्ञम् १३ पाश्वानः १४ होत्रकम् १५ पशवः १५ उक्- थानि १७ कूर्म्मलक्षणम् १८ । इत्यष्टादशपरि- शिष्टानि । “द्बे सहस्रे शते न्यूने मन्त्रे वाजसनेयके । इत्युक्तं परिसंख्यातमेतत् सकलं सशुक्रियम् ॥ ग्रन्थांश्च परिसंख्यातं ब्राह्मणञ्च चतुर्गुणम् । आदावारभ्य वेदान्तं ब्रह्मव्याहृतिपूर्ब्बकम् । वेदमध्याय एतेषां होमान्ते तु समारभेत् ॥” तत्र तैत्तिरीयका नाम द्विभेदा भवन्ति । औख्याः खाण्डिकेयाश्चेति । तत्र खाण्डिकेया नाम पञ्च भेदा भवन्ति । आपस्तम्बी १ बौधा- यनी २ सत्याषाढी ३ हिरण्यकेशी ४ औधेया- श्चेति ५ । तत्र कठानान्तूपगानविशेषः । चतु- श्चत्वारिंशत्युपग्रन्थान् । “मन्त्रब्राह्मणयोर्वेदस्त्रिगुणं यत्र पठ्यते । यजुर्व्वेदः स विज्ञेयोऽन्ये शाखान्तराः स्मृताः ॥”
  −
 
  −
Shabdakalpadruma
  −
 
  −
यजुर्व्वेदः एकविंशतिभेदेन ऋग्वेदं कृतवान् पुरा । शाखानान्तु शतेनाथ यजुर्व्वेदमथाकरोत् ॥ सामवेदं सहस्रेण शाखानाञ्च विभेदतः । अथर्व्वाणमथो वेदं बिभेद नवकेन तु ॥” इति कौर्म्म्ये ४९ अध्यायः ॥
  −
 
  −
GSR
  −
 
  −
Mahabharata narrates hundred and one Sakhas
  −
 
  −
षट् पञ्चाशतमष्टौ च सप्तत्रिंशतमित्युत । यस्मिन्शाखा यजुर्वेदे सोऽहमाध्वर्यवे स्मृतः ॥ Adi Parva 353.33 
  −
 
  −
and it is Confirmed by Divyavadana 
  −
 
  −
इतीयं ब्राह्मणाध्वर्यूणां शाखा । एकविंशत्यध्वर्यवो भूत्वा एकोत्तरं शतधा भिन्नम् । Avadana 33 
  −
 
  −
and the Mahabhasya
  −
 
  −
एकशतमध्वर्युशाखाः । 
      
The Ahirbudhnya Samhita is of the same view.   
 
The Ahirbudhnya Samhita is of the same view.   
  −
शतं चैका च शाखाः स्युर्यजुश्ःआमेकवर्त्मनाम् ॥ 12.9
      
The the Vayu-Purana gives same number   
 
The the Vayu-Purana gives same number   
Line 128: Line 116:  
शाखानां तु शतेनैव यजुर्वेदमथाकरोत् ॥ 1.52.19  
 
शाखानां तु शतेनैव यजुर्वेदमथाकरोत् ॥ 1.52.19  
   −
According to the Muktikopanishad, the Yajurveda has 109 shakhas.<ref name=":3" /><ref name="gsrai11" /><blockquote>नवाधिकशतं शाखा यजुषो मारुतात्मज ॥ १२॥<ref>[https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%BF%E0%A4%95%E0%A5%8B%E0%A4%AA%E0%A4%A8%E0%A4%BF%E0%A4%B7%E0%A4%A4%E0%A5%8D Muktikopanishad]</ref> navādhikaśataṁ śākhā yajuṣo mārutātmaja ॥ 12॥</blockquote>G.S.Rai
+
According to the Muktikopanishad, the Yajurveda has 109 shakhas.<ref name=":3" /><ref name="gsrai11" /><blockquote>नवाधिकशतं शाखा यजुषो मारुतात्मज ॥ १२॥<ref>[https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%BF%E0%A4%95%E0%A5%8B%E0%A4%AA%E0%A4%A8%E0%A4%BF%E0%A4%B7%E0%A4%A4%E0%A5%8D Muktikopanishad]</ref> navādhikaśataṁ śākhā yajuṣo mārutātmaja ॥ 12॥</blockquote>Shabdakalpadruma 
 +
 
 +
यजुः
 +
 
 +
यजुर्व्वेदस्य षडशीतिर्भेदा भवन्ति । तत्र चरका नाम द्वादश भेदा भवन्ति । चरकाः १ आह्व- रकाः २ कठाः ३ प्राच्यकठाः ४ कपिष्ठलकठाः ५ औपमन्याः ६ आष्ठालकठाः ७ चाराय- णीयाः ८ वारायणीयाः ९ वार्त्तान्तवेयाः १० श्वेताश्वतराः ११ मैत्रायणीयाश्चेति १२ । तत्र मैत्रायणीया नाम सप्त भेदा भवन्ति । मानवाः १ दुन्दुभाः २ चैकेयाः ३ वाराहाः ४ हारिद्रवेयाः ५ श्यामाः ६ श्यामायनीया- श्चेति ७ । तेषामध्ययनमष्टौ शतम् । यजुः- महस्राण्यधीत्य शाखापारो भवति । तान्येव द्विगुणान्यधीत्य पदपारो भवति । तान्येव त्रिगु- णान्यधीत्य क्रमपारो भवति । षडङ्गान्यधीत्य षडङ्गविद्भवति । शिक्षा कल्पो व्याकरणं निरुक्तं च्छन्दो ज्योतिषमित्यङ्गानि । तत्र प्राच्योदीच्यां नैरृत्यां निरृत्यः । तत्र वाजसनेया नाम सप्त- दश भेदा भवन्ति । जाबालाः १ औधेघाः २ काण्वाः ३ माध्यन्दिनाः ४ शापीयाः ५ तापायनीयाः ६ कापालाः ७ पौण्ड्रवत्साः ८ आवटिकाः ९ पामावटिकाः १० पारा- शर्य्याः ११ वैधेयाः १२ वैनेयाः १३ औधेयाः १४ गालवाः १५ वैजवाः १६ कात्यायनीया- श्चेति १७ । प्रतिपदमनुपदं छन्दो भाषा धर्म्मो मीमांसा न्यायस्तर्क इत्युपाङ्गानि भवन्ति । उपज्योतिषम् १ साङ्गलक्षणम् २ प्रतिज्ञा ३ अनुवाक्यम् ४ परिसंख्या ५ चरणच्यूहम् ६ श्राद्धकल्पः ७ प्रवराध्यायश्च ८ शास्त्रम् ९ क्रतुः १० संख्या ११ अनुगमः १२ यज्ञम् १३ पाश्वानः १४ होत्रकम् १५ पशवः १५ उक्- थानि १७ कूर्म्मलक्षणम् १८ । इत्यष्टादशपरि- शिष्टानि । “द्बे सहस्रे शते न्यूने मन्त्रे वाजसनेयके । इत्युक्तं परिसंख्यातमेतत् सकलं सशुक्रियम् ॥ ग्रन्थांश्च परिसंख्यातं ब्राह्मणञ्च चतुर्गुणम् । आदावारभ्य वेदान्तं ब्रह्मव्याहृतिपूर्ब्बकम् । वेदमध्याय एतेषां होमान्ते तु समारभेत् ॥” तत्र तैत्तिरीयका नाम द्विभेदा भवन्ति । औख्याः खाण्डिकेयाश्चेति । तत्र खाण्डिकेया नाम पञ्च भेदा भवन्ति । आपस्तम्बी १ बौधा- यनी २ सत्याषाढी ३ हिरण्यकेशी ४ औधेया- श्चेति ५ । तत्र कठानान्तूपगानविशेषः । चतु- श्चत्वारिंशत्युपग्रन्थान् । “मन्त्रब्राह्मणयोर्वेदस्त्रिगुणं यत्र पठ्यते । यजुर्व्वेदः स विज्ञेयोऽन्ये शाखान्तराः स्मृताः ॥” c.f. Charanavyuha sutra of Saunaka<ref name=":14" />
 +
 
 +
Shabdakalpadruma
 +
 
 +
यजुर्व्वेदः एकविंशतिभेदेन ऋग्वेदं कृतवान् पुरा । शाखानान्तु शतेनाथ यजुर्व्वेदमथाकरोत् ॥ सामवेदं सहस्रेण शाखानाञ्च विभेदतः । अथर्व्वाणमथो वेदं बिभेद नवकेन तु ॥” इति कौर्म्म्ये ४९ अध्यायः ॥<ref>Kurma Purana, Purva Bhaga, [https://sa.wikisource.org/wiki/%E0%A4%95%E0%A5%82%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D-%E0%A4%AA%E0%A5%82%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83/%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%AA%E0%A4%9E%E0%A5%8D%E0%A4%9A%E0%A4%BE%E0%A4%B7%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%AE%E0%A5%8B%E0%A4%BD%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83 Adhyaya 52]</ref>
 +
 
 +
G.S.Rai
    
The number 101 however is favoured by most of the authorities and it is confirmed also by the colophon occuring in some MSS of the Kathaka-Sarhhita.  
 
The number 101 however is favoured by most of the authorities and it is confirmed also by the colophon occuring in some MSS of the Kathaka-Sarhhita.  

Navigation menu