Line 11:
Line 11:
== Sharira Dosha or Tridosha ==
== Sharira Dosha or Tridosha ==
<blockquote>वायुः पित्तं कफश्चोक्तः शारीरो दोषसङ्ग्रहः| (Char Samh 1.57)<ref>Charaka Samhita ([https://niimh.nic.in/ebooks/ecaraka/?mod=read Sutrasthanam Adhyaya 1 Sutram 57])</ref>
<blockquote>वायुः पित्तं कफश्चोक्तः शारीरो दोषसङ्ग्रहः| (Char Samh 1.57)<ref>Charaka Samhita ([https://niimh.nic.in/ebooks/ecaraka/?mod=read Sutrasthanam Adhyaya 1 Sutram 57])</ref>
+
vāyuḥ pittaṁ kaphaścōktaḥ śārīrō dōṣasaṅgrahaḥ|</blockquote>Meaning: Vata (also called as Vayu), Pitta and Kapha are the 3 Sharira doshas.
vāyuḥ pittaṁ kaphaścōktaḥ śārīrō dōṣasaṅgrahaḥ|</blockquote>Meaning: Vata (also called as Vayu), Pitta and Kapha are the 3 Sharira doshas.