Changes

Jump to navigation Jump to search
→‎Manusmrti: Adding content with reference - to be edited
Line 59: Line 59:     
तृतीयाश्रमः । इति विश्वमेदिन्यौ ॥ * ॥ पुत्त्र- मुत्पाद्य वनवासं कृत्वा अकृष्टपच्यफलादि भक्ष- यित्वा ईश्वराराधनं करोति यः स वानप्रस्थः । अथर्व्वशिरसोपेतो वेदान्ताभ्यासतत्परः । यमान् सेवेत सततं नियमांश्चाप्यतन्द्रितः ॥ कृष्णाजिनी सोत्तरीयः शुक्लयज्ञोपवीतवान् । अथवाग्नीन् समारोप्य स्वात्मनि ध्यानतत्परः ॥ अनग्निरनिकेतः स्यान्मुनिर्मोक्षपरो भवेत् । तापसेष्वव विप्रेषु यात्रिकं भैक्षमाहरेत् ॥ गृहमेधिषु चान्येषु द्बिजेषु वनवासिषु । ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान् वने वसन् ॥ प्रतिगृह्य पुटेनैव पाणिना सकलेन वा । विविधाश्चोपनिषध आत्मसंसिद्धये जपेत् ॥ विद्याविशेषान् सावित्रीं रुद्राध्यायं तथैव च । महाप्रस्थानिकञ्चासौ कुर्य्यादनशनन्तथा ॥ अग्निप्रवेशमन्यद्बा ब्रह्मार्पणविधौ स्थितः ॥ ये तु सम्यगिममाश्रमं शिव- माश्रयन्त्यशिवपुञ्जनाशनम् । ते विशन्ति पदमैश्वरं परं यान्ति चैव जगतोऽस्य संस्थितिम् ॥” इति कूर्म्मपुराणे उपविभागे २६ अध्यायः ॥ अन्यत् विष्णुपुराणे ३ अंशे ९ अध्याये द्रष्टव्यम् ॥
 
तृतीयाश्रमः । इति विश्वमेदिन्यौ ॥ * ॥ पुत्त्र- मुत्पाद्य वनवासं कृत्वा अकृष्टपच्यफलादि भक्ष- यित्वा ईश्वराराधनं करोति यः स वानप्रस्थः । अथर्व्वशिरसोपेतो वेदान्ताभ्यासतत्परः । यमान् सेवेत सततं नियमांश्चाप्यतन्द्रितः ॥ कृष्णाजिनी सोत्तरीयः शुक्लयज्ञोपवीतवान् । अथवाग्नीन् समारोप्य स्वात्मनि ध्यानतत्परः ॥ अनग्निरनिकेतः स्यान्मुनिर्मोक्षपरो भवेत् । तापसेष्वव विप्रेषु यात्रिकं भैक्षमाहरेत् ॥ गृहमेधिषु चान्येषु द्बिजेषु वनवासिषु । ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान् वने वसन् ॥ प्रतिगृह्य पुटेनैव पाणिना सकलेन वा । विविधाश्चोपनिषध आत्मसंसिद्धये जपेत् ॥ विद्याविशेषान् सावित्रीं रुद्राध्यायं तथैव च । महाप्रस्थानिकञ्चासौ कुर्य्यादनशनन्तथा ॥ अग्निप्रवेशमन्यद्बा ब्रह्मार्पणविधौ स्थितः ॥ ये तु सम्यगिममाश्रमं शिव- माश्रयन्त्यशिवपुञ्जनाशनम् । ते विशन्ति पदमैश्वरं परं यान्ति चैव जगतोऽस्य संस्थितिम् ॥” इति कूर्म्मपुराणे उपविभागे २६ अध्यायः ॥ अन्यत् विष्णुपुराणे ३ अंशे ९ अध्याये द्रष्टव्यम् ॥
 +
 +
== Types of Vanaprastha ==
 +
 +
# Vaikhanasa
 +
# Udumbara
 +
# Valakhilya
 +
# Parivrajaka<ref name=":6" />
    
== Bhagavata Purana ==
 
== Bhagavata Purana ==
Line 168: Line 175:     
When the householder notices his wrinkles and greyness, and sees his child's child, then he should retire to the forest.<ref name=":2">Ganganath Jha (1920-39), Manusmrti ([https://archive.org/details/manusmritiwithmedhatithisbhashyaenggnjhavol5_202003_709_l/page/962/mode/2up?view=theater Vol.5]), Delhi: Motilal Banarsidass Publishers Private Limited.</ref>
 
When the householder notices his wrinkles and greyness, and sees his child's child, then he should retire to the forest.<ref name=":2">Ganganath Jha (1920-39), Manusmrti ([https://archive.org/details/manusmritiwithmedhatithisbhashyaenggnjhavol5_202003_709_l/page/962/mode/2up?view=theater Vol.5]), Delhi: Motilal Banarsidass Publishers Private Limited.</ref>
 +
 +
He may proceed to the forest with or without his wife depending on whether the wife wants to accompany him to the forest or is happy to stay home under the care of her son. Eventually a vanaprastha undertakes harsher and harsher austerities and may wear down his body to death.<ref name=":6" />
    
संत्यज्य ग्राम्यं आहारं सर्वं चैव परिच्छदम् । पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत्सहैव वा । । ६.३ । ।
 
संत्यज्य ग्राम्यं आहारं सर्वं चैव परिच्छदम् । पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत्सहैव वा । । ६.३ । ।
Line 315: Line 324:  
* Amba (MB 5.187.25-28)
 
* Amba (MB 5.187.25-28)
 
* Kunti (MB 15.25.15)
 
* Kunti (MB 15.25.15)
* Satyavati with her daughters-in-law (MB 1.119.11)<ref>Anant Balwant Marathe (2011), The Socio-Religious Implications of Vanaprastha and Samnyasa, Delhi: New Bharatiya Book Corporation.</ref>
+
* Satyavati with her daughters-in-law (MB 1.119.11)<ref name=":6">Anant Balwant Marathe (2011), The Socio-Religious Implications of Vanaprastha and Samnyasa, Delhi: New Bharatiya Book Corporation.</ref>
    
== References ==
 
== References ==
 
[[Category:Dharmas]]
 
[[Category:Dharmas]]
 
<references />
 
<references />

Navigation menu