Changes

Jump to navigation Jump to search
→‎Verses: Adding content with reference - to be edited
Line 132: Line 132:  
Tamo guṇa results in delusion of the intellect, laziness, errors in decision making and inappropriate understanding of the situation. (Tamas)
 
Tamo guṇa results in delusion of the intellect, laziness, errors in decision making and inappropriate understanding of the situation. (Tamas)
   −
== Verses ==
+
== फलम् ॥ Fruits<ref name=":1" />  ==
 
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् । तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥१४- १४॥
 
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् । तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥१४- १४॥
 +
 +
When one dies in the mode of goodness, he attains to the pure higher planets of the great sages.
 +
 +
The word amalan is significant; it means "free from the modes of passion and ignorance."
    
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते । तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥१४- १५॥
 
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते । तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥१४- १५॥
 +
 +
When one dies in the mode of passion, he takes birth among thos engaged in fruitive activities and when one dies in the mode of ignorance, he takes birth in the animal kingdom.
    
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् । रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥१४- १६॥
 
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् । रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥१४- १६॥
 +
 +
The result of pious action is pure and is said to be in the mode of goodness. But action done in the mode of passion results in misery, and action performed in the mode of ignorance results in foolishness.
    
सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥१४- १७॥
 
सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥१४- १७॥
 +
 +
From the mode of goodness, real knowledge develops; from the mode of passion, greed develops and from the mode of ignorance develop foolishness, madness and illusion.
    
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥१४- १८॥
 
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥१४- १८॥
    +
Those situated in the mode of goodness gradually go upward to the higher planets; those in the mode of passion live on the earthly planets and those in the abominable mode of ignorance go down to the hellish worlds.
 +
 +
In this verse the results of actions in the three modes of nature are more explicitly set forth. Also, the word tamasa is very significant.It indicates those who stay continuously in the mode of ignorance without rising to a higher mode. Their future is very dark.
 +
 +
== Verses ==
 
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति । गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥१४- १९॥
 
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति । गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥१४- १९॥
  

Navigation menu