Changes

Jump to navigation Jump to search
Line 41: Line 41:     
== त्रिविधः विन्यासः ॥ Threefold Typology ==
 
== त्रिविधः विन्यासः ॥ Threefold Typology ==
And the nature of shraddha of a person, reflects in the choices one makes. And it is based on one’s shraddha and inherent qualities, that one chooses the kind of yajna, tapas and dana one performs.<ref name=":2" /> And as explained in the previous section of the article, one's choice of yajna, dana, tapa or karma depends on one's inherent qualities that are driven either by Sattva, Rajas or Tamas.
+
It has already been indicated that one's Shraddha and inherent qualities play a determining role in one's choices. Since the nature of individuals is threefold ie. Sattvika, Rajasika and Tamasika, their consequent choices are also conceived as threefold in nature. The Bhagavad Gita states that even the food that is dear to all is of three kinds (based on the threefold nature of beings) and the same is true in the case of Yajna, Tapa and Dana as well.<ref name=":1" /><ref name=":5" /> <blockquote>आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः । यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥१७.७॥<ref name=":0" />
   −
shraddha is the foundation of Yajna, Dana, Tapa and Karma as it is the presence of shraddha that makes them virtuous. Choice depends on the nature.
+
āhārastvapi sarvasya trividho bhavati priyaḥ । yajñastapastathā dānaṁ teṣāṁ bhedamimaṁ śr̥ṇu ॥17.7॥</blockquote>The threefold typology thus exemplified in the Bhagavad Gita in the context of Ahara, Yajna, Tapa and Dana is as follows:
 +
{| class="wikitable"
 +
!
 +
!Sattvika
 +
!Rajasika
 +
!Tamasika
 +
|-
 +
|
 +
=== आहारः ॥ Ahara ===
 +
|आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥१७.८॥
 +
Foods dear to those in the mode of goodness increase the duration of life, purify one's existence and give strength, health, happiness and satisfaction. Such foods are juicy, fatty, wholesome and pleasing to the heart.<ref name=":5" />
 +
|कट्‌वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥१७.९॥
 +
Foods that are too bitter, too sour, salty, hot, punget, dry and burning are dear to those in the modes of passion. Such foods cause distress, misery and disease.<ref name=":5" />
 +
|यातयामं गतरसं पूति पर्युषितं च यत् । उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥१७.१०॥
 +
Food prepared more than three hours before being eaten, food that is tasteless, decomposed and putrid and food consisting of remnants and untouchable things is dear to those in the mode of darkness.<ref name=":5" />
 +
|-
 +
|
 +
=== यज्ञः ॥ Yajna ===
 +
|अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥१७.११॥
 +
Of sacrifices, the sacrifice performed according to the directions of scripture, as a matter of duty, by those who desire no reward, is of the nature of goodness.<ref name=":5" />
 +
|अभिसंधाय तु फलं दम्भार्थमपि चैव यत् । इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥१७.१२॥
 +
Sometimes sacrifices and rituals are performed for elevation to the heavenly kingdom or for some material benefits in this world. Such sacrifices or ritualistic performances are considered to be in the mode of passion.<ref name=":5" />
 +
|विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥१७.१३॥
 +
Any sacrifice performed without regard for the directions of scripture, without distribution of prasadam (spiritual food), and without faith is considered to be in the mode of ignorance.<ref name=":5" />
 +
|-
 +
|
 +
=== तपः ॥ Tapa ===
 +
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् । ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥१७.१४॥
   −
as is the kind of shraddha, so develops the nature of the person. Thus, in all things like [[Yajna (यज्ञः)|yajna]], worship, [[Dana (दानम्)|charity]], penance, etc., these qualities become expressed in accordance with the kind of shraddha in which the person concerned is based and they produce results in accordance with the quality of the doer’s shraddha.<ref name=":6" />
+
Austerity of the body consists in worship of the Supreme Lord, the brahmanas, the spiritual master and superiors like the father and mother and in cleanliness, simplicity, celibacy and nonviolence.
   −
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥१७- ७॥
+
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥१७.१५॥
   −
=== Ahara ===
+
Austerity of speech consists in speaking words that are truthful, pleasing, beneficial and not agitating to others and also in regularly reciting Vedic literature.
आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥१७- ८॥
     −
कट्‌वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥१७- ९॥
+
मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥१७.१६॥
   −
यातयामं गतरसं पूति पर्युषितं च यत् । उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥१७- १०॥
+
And satisfaction, simplicity, gravity, self-control and purification of one's existence are the austerities of the mind.
 +
|श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः । अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥१७.१७॥
 +
This threefold austerity, performed with transcendental faith by men not expecting material benefits but engaged only for the sake of the Supreme, is called austerity in goodness.<ref name=":5" />
 +
|सत्कारमानपूजार्थं तपो दम्भेन चैव यत् । क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥१७.१८॥
 +
Penance performed out of pride and for the sake of gaining respect, honor and worship is said to be in the mode of passion. It is neither stable nor permanent.<ref name=":5" />
 +
|मूढग्राहेणात्मनो यत्पीडया क्रियते तपः । परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥१७.१९॥
 +
Penance performed out of foolishness, with Self-torture or to destroy or injure others, is said to be in the mode of ignorance.<ref name=":5" />
 +
|-
 +
|
 +
=== दानम् ॥ Dana ===
 +
|दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥१७.२०॥
 +
|यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः । दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥१७.२१॥
 +
|अदेशकाले यद्दानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥१७.२२॥
 +
|}
 +
And it is based on one’s shraddha and inherent qualities, that one chooses the kind of yajna, tapas and dana one performs.<ref name=":2" /> And as explained in the previous section of the article, one's choice of yajna, dana, tapa or karma depends on one's inherent qualities that are driven either by Sattva, Rajas or Tamas.
   −
=== Yajna ===
+
Shraddha is the foundation of Yajna, Dana, Tapa and Karma as it is the presence of shraddha that makes them virtuous.
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥१७- ११॥
     −
अभिसंधाय तु फलं दम्भार्थमपि चैव यत् । इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥१७- १२॥
+
As is the kind of shraddha, so develops the nature of the person. Thus, in all things like [[Yajna (यज्ञः)|yajna]], worship, [[Dana (दानम्)|charity]], penance, etc., these qualities become expressed in accordance with the kind of shraddha in which the person concerned is based and they produce results in accordance with the quality of the doer’s shraddha.<ref name=":6" />
 
  −
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥१७- १३॥
  −
 
  −
=== Tapa ===
  −
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् । ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥१७- १४॥
  −
 
  −
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥१७- १५॥
  −
 
  −
मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः । भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥१७- १६॥
  −
 
  −
श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः । अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥१७- १७॥
  −
 
  −
सत्कारमानपूजार्थं तपो दम्भेन चैव यत् । क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥१७- १८॥
  −
 
  −
मूढग्राहेणात्मनो यत्पीडया क्रियते तपः । परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥१७- १९॥
  −
 
  −
=== Dana ===
  −
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥१७- २०॥
  −
 
  −
यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः । दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥१७- २१॥
  −
 
  −
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥१७- २२॥
      
== Om tat sat ==
 
== Om tat sat ==

Navigation menu