Changes

Jump to navigation Jump to search
Adding content - to be edited
Line 31: Line 31:     
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् । सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥१४- ६॥
 
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् । सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥१४- ६॥
 +
 +
Sattva (14.6) is believed to be the pure quality of a mind which brings happiness, knowledge and wisdom in an individual.
 +
 +
Amongst these, sattva guṇa, the mode of goodness, being of pure quality, is illuminating and full of well-being. It binds the soul by creating attachment for a sense of happiness and knowledge. (Sattva)
    
रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् । तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥१४- ७॥
 
रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् । तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥१४- ७॥
 +
 +
Rajo guṇa is of the nature of passion. It arises from worldly desires and affections, and binds the soul through attachment to fruitive actions.
    
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥१४- ८॥
 
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥१४- ८॥
 +
 +
Tamas guṇa''',''' is born of ignorance. It is the cause of illusion for the embodied souls. It deludes all living beings through errors or negligence, laziness, and sleep.
    
सत्त्वं सुखे संजयति रजः कर्मणि भारत । ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत ॥१४- ९॥
 
सत्त्वं सुखे संजयति रजः कर्मणि भारत । ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत ॥१४- ९॥
Line 41: Line 49:     
सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते । ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥१४- ११॥
 
सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते । ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥१४- ११॥
 +
 +
Sattva is said to be the illuminating or enlightening quality that helps one to understand the truth or reality of the situation, gives clarity and thus helps one to understand real bliss or happiness. Rajas owing to its passionate nature, consistently forces one to initiate actions to achieve goals and thus that person gets engaged in the pursuit of various pleasures. On the other hand, Tamas by nature clouds the wisdom and incapacitates individual to know the truth or to understand the real nature of anything.(Trigunas)
 +
 +
ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥ (Bhagvad Gita 14.11) Sattva guṇa leads to the development of virtues and the illumination of knowledge. (Sattva) Sattva is that property of mind which is responsible for binding soul to its material existence with the purpose of obtaining knowledge and happiness. Sattva is believed to be of illuminating nature. By the means of this illuminating nature it enables the individual to gain the real knowledge of the situation. The real knowledge strengthens the person and inhibits from making decisions that could be detrimental to health of body, mind and senses. (Sattva)
    
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा । रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥१४- १२॥
 
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा । रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥१४- १२॥
 +
 +
Rajo guṇa excess leads to greed, inordinate activity for worldly attainments, restlessness of the mind and desires. (Rajas)
    
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च । तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥१४- १३॥
 
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च । तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥१४- १३॥
 +
 +
Tamo guṇa results in delusion of the intellect, laziness, errors in decision making and inappropriate understanding of the situation. (Tamas)
    
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् । तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥१४- १४॥
 
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् । तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥१४- १४॥

Navigation menu