Changes

Jump to navigation Jump to search
Added images
Line 52: Line 52:  
श ष स ह - ऊष्म-वर्ण ।
 
श ष स ह - ऊष्म-वर्ण ।
   −
* प्रथम-तृतीय-पञ्चम-वर्णऽ & य र ल व - अल्पप्राण-व्यञ्जन ।  
+
* [[File:1 Svara Vidhas.PNG|thumb|335x335px|Svara Vidhas. Copyright: Sridhar Subbanna.]]प्रथम-तृतीय-पञ्चम-वर्णऽ & य र ल व - अल्पप्राण-व्यञ्जन ।  
    
द्वितीय-चतुर्थ-वर्णऽ & श ष स ह - महाप्राण-व्यञ्जन ।  
 
द्वितीय-चतुर्थ-वर्णऽ & श ष स ह - महाप्राण-व्यञ्जन ।  
Line 70: Line 70:     
ए ऐ, ओ, औ - These do not have ह्रस्व variation. Therefore 2 *3* 2 = 12 variations each.
 
ए ऐ, ओ, औ - These do not have ह्रस्व variation. Therefore 2 *3* 2 = 12 variations each.
 +
[[File:4 Uccharanasthanas.PNG|thumb|389x389px|Uccharana Sthanas. Copyright: Sridhar Subbanna.]]
    
== उच्चारणस्थानम् ॥ Points of Articulation ==
 
== उच्चारणस्थानम् ॥ Points of Articulation ==

Navigation menu