Changes

Jump to navigation Jump to search
Adding content with reference
Line 10: Line 10:  
एका शाटी => एकशाटी
 
एका शाटी => एकशाटी
   −
सर्वे देवाः => सर्वदेवाः
+
सर्वे देवाः => सर्वदेवाः<ref name=":0">Sridhar Subbanna, Samasa, Samskritadhyayana Karyashala, Vidyasvam.</ref>
    
=== अभ्यास I ===
 
=== अभ्यास I ===
Line 59: Line 59:  
Eg :
 
Eg :
   −
मेघ इव श्यामः मेघश्यामः रामः ।
+
मेघ इव श्यामः मेघश्यामः रामः ।<ref name=":0" />
    
=== अभ्यास I ===
 
=== अभ्यास I ===
Line 115: Line 115:  
(व्याघ्रादि-list व्याघ्र। सिंह। ऋक्ष। ऋषभ। चन्दन। वृक्ष। वराह। वृष। हस्तिन्। कुञ्जर। रुरु। पृषत। पुण्डरीक। बलाहक। अकृतिगणश्च अयम्, तेन इदम् अपि भवति मुखपद्यम्, मुखकमलम्, करकिसलयम्, पार्थिवचन्द्रः इत्येवम् आदि)
 
(व्याघ्रादि-list व्याघ्र। सिंह। ऋक्ष। ऋषभ। चन्दन। वृक्ष। वराह। वृष। हस्तिन्। कुञ्जर। रुरु। पृषत। पुण्डरीक। बलाहक। अकृतिगणश्च अयम्, तेन इदम् अपि भवति मुखपद्यम्, मुखकमलम्, करकिसलयम्, पार्थिवचन्द्रः इत्येवम् आदि)
   −
Eg : पुरुषः व्याघ्रः इव पुरुषव्याघ्रः । (but not when पुरुषः व्याघ्रः इव शूरः )
+
Eg : पुरुषः व्याघ्रः इव पुरुषव्याघ्रः । (but not when पुरुषः व्याघ्रः इव शूरः )<ref name=":0" />
    
=== अभ्यास I ===
 
=== अभ्यास I ===
Line 158: Line 158:  
तपः एव धनम् => तपोधनम् (अवधारणपूर्वपद)
 
तपः एव धनम् => तपोधनम् (अवधारणपूर्वपद)
   −
आम्रः इति वृक्षः => आम्रवृक्षः (सम्भावना(प्रसिद्ध)पूर्वपद)
+
आम्रः इति वृक्षः => आम्रवृक्षः (सम्भावना(प्रसिद्ध)पूर्वपद)<ref name=":0" />
    
=== अभ्यास I ===
 
=== अभ्यास I ===
Line 229: Line 229:  
अन्यः राजा => राजान्तरम्
 
अन्यः राजा => राजान्तरम्
   −
चिद् एव => चिन्मात्रम्
+
चिद् एव => चिन्मात्रम्<ref name=":0" />
 +
 
 +
== सङ्क्षेपरामायणतः उदाहरणानि ॥ Examples from Sankshepa Ramayana ==
 +
 
 +
=== Example 1. ===
 +
आपदामपहर्तारं दातारं सर्वसम्पदाम् ।
 +
 
 +
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ।।
 +
 
 +
=> पदच्छेदः
 +
 
 +
आपदाम्, अपहर्तारम्, दातारम्, सर्वसम्पदाम् ,
 +
 
 +
लोकाभिरामम्, श्रीरामम्, भूयः, भूयः, नमामि, अहम्।
 +
 
 +
=> कर्मधारयसमासाः
 +
 
 +
'''सर्वसम्प्दाम्'''
 +
 
 +
- विग्रहवाक्यम् किम्? प्रकारः कः? (Expansion/type?)
 +
 
 +
==== Solution 1. ====
 +
समस्तपदम् = '''सर्वसम्पदाम्'''(स्त्री. ६,३) [दातारं = श्रीरामम्]।
 +
 
 +
प्रातिपदिके = सर्व, सम्पद्।
 +
 
 +
विग्रहवाक्यम् = सर्वाः सम्पदः सर्वसम्पदः ('''कर्मधारयः''')। - पूर्वकालादि
 +
 
 +
तासां '''सर्वसम्पदाम्'''।
 +
 
 +
=== Example 2. ===
 +
तपस्स्वाध्यायनिरतं तपस्वी वाग्विदां वरम्।
 +
 
 +
नारदं परिपप्रच्छ वाल्मिकिर्मुनिपुङ्गवम् ||१||
 +
 
 +
=> पदच्छेदः
 +
 
 +
तपस्स्वाध्यायनिरतम्, तपस्वी, वाग्विदाम्, वरम्,
 +
 
 +
नारदम्, परिपप्रच्छ, वाल्मिकिः, मुनिपुङ्गवम् ।
 +
 
 +
=> कर्मधारयसमासाः
 +
 
 +
'''मुनिपुङ्गवम्'''
 +
 
 +
- विग्रहवाक्यम् किम्? प्रकार कः? (Expansion/type?)
 +
 
 +
==== Solution 2. ====
 +
समस्तपदम् = '''मुनिपुङ्गवम्'''(पुं. २, १) [=नारदम्]।
 +
 
 +
प्रातिपदिकानि = मुनि, पुङ्गव। पुङ्गव => पुंस्, गो ।
 +
 
 +
विग्रहवाक्यम् = पुंस् गो पुङ्गवः ('''कर्मधारयः''')। - विशेषण
 +
 
 +
मुनिः पुङ्गवः इव ('''कर्मधारयः''')। - उपमानोत्तरपद
 +
 
 +
=== Example 3. ===
 +
एतदिछावम्यहं श्रोतुं परं कौतुहलंहि मे।
 +
 
 +
महर्षे त्वं समर्थोसि ज्ञातुमेवंविधं नरम् ।।
 +
 
 +
=> पदच्छेदः
 +
 
 +
एतद्, इच्छामि, अहम्, श्रोतुम्, परम्, कौतुहलम्, हि, मे,
 +
 
 +
महर्षे , त्वम्, समर्थः, असि, ज्ञातुम्, एवंविधम्, नरम्।
 +
 
 +
=> कर्मधारयसमासाः
 +
 
 +
'''महर्षे'''
 +
 
 +
- विग्रहवाक्यम् किम्? प्रकारः कः? (Expansion/type?)
 +
 
 +
==== Solution 3. ====
 +
समस्तपदम् = '''महर्षे('''पुं. ८,१) [=नारद]।
 +
 
 +
प्रातिपदिके = महत्, ऋषि।
 +
 
 +
विग्रहवाक्यम् = महान् च असौ ऋषिः च महर्षिः
 +
 
 +
Or
 +
 
 +
महान् ऋषिः महर्षिः ('''कर्मधारयः)'''। - विशेषण हे '''महर्षे।'''
 +
 
 +
=== '''Example 4.''' ===
 +
कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः।
 +
 
 +
धनदेन समस्त्यागे सत्ये धर्म इवापरः ।१८।।
 +
 
 +
=> पदच्छेदः
 +
 
 +
कालाग्निसदृशः, क्रोधे, क्षमया, पृथिवीसमः,
 +
 
 +
धनदेन, समः, त्यागे, सत्ये, धर्म इव अपरः।
 +
 
 +
=> कर्मधारयसमासाः
 +
 
 +
'''कालाग्निसदृशः'''
 +
 
 +
- विग्रहवाक्यम् किम्? प्रकारः कः? (Expansion/type?)
 +
 
 +
==== Solution 4. ====
 +
समस्तपदम् = '''कालाग्निसदृशः''' (पुं. १,१) [रामः]।
 +
 
 +
प्रातिपदिकानि = कालाग्नि, सदृश। कालाग्नि = काल, अग्नि।
 +
 
 +
विग्रहवाक्यम् = कालः एव अग्निः कालाग्निः ('''कर्मधारयः)''' - अवधारणपूर्वपद
 +
 
 +
कालाग्निना सदृशः '''कालाग्निसदृशः''' ('''तृतीयातत्पुरुषः''')।
 +
 
 +
=== Example 5. ===
 +
प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः ।
 +
 
 +
निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः ।।८८।।
 +
 
 +
=> पदच्छेदः
 +
 
 +
प्रहृष्टमुदितः, लोकः, तुष्टः, पुष्टः, सुधार्मिक:,
 +
 
 +
निरामयः, हि, अरोगः, च, दुर्भिक्षभयवर्जितः।
 +
 
 +
=> कर्मधारयसमासाः
 +
 
 +
'''प्रहृष्टमुदितः'''
 +
 
 +
- विग्रहवाक्यम् किम्? प्रकारः कः? (Expansion/type?)
 +
 
 +
==== Solution 5. ====
 +
समस्तपदम् = '''प्रहृष्टमुदितः''' (पुं. १, १) [=लोकः]।
 +
 
 +
प्रातिपदिकानि = प्रहृष्ट, मुदित।
 +
 
 +
विग्रहवाक्यम् = प्रहृष्टः च असौ मुदितः च '''प्रहृष्टमुदितः''' ('''कर्मधारयः)'''।<ref>Amit Rao, Karmadharaya Samasa Review, Vidyasvam.</ref>
 +
 
 +
== References ==
 
[[Category:Vyakarana]]
 
[[Category:Vyakarana]]

Navigation menu