Changes

Jump to navigation Jump to search
Adding content
Line 193: Line 193:     
4. अयोध्या इति नगरी          4. उन्नतः वृक्षः
 
4. अयोध्या इति नगरी          4. उन्नतः वृक्षः
 +
 +
== मध्यमपदलोपी ==
 +
There are two words, the first one is a समस्तपद, in that the second word will get a lopa. Eg :
 +
 +
शाकप्रियः पार्थिवः => शाकपार्थिवः
 +
 +
देवपूजकः पुरुषः => देवपुरुषः
 +
 +
व्द्यधिका विंशातिः => द्वाविंशतिः
 +
 +
० मयूरव्यंसकादयश्च (२-१-७२)
 +
 +
The list starting from मयूरव्यंसक are to be made समास as it is mentioned in the list . Eg :
 +
 +
व्यंसकः मयूरः => मयूरव्यंसकः
 +
 +
अन्यः राजा => राजान्तरम्
 +
 +
० मध्यमपदलोपी
 +
 +
There are two words, the first one is a समस्तपद, in that the second word will get a lopa. Eg :
 +
 +
शाकप्रियः पार्थिवः => शाकपार्थिवः
 +
 +
देवपूजकः पुरुषः => देवपुरुषः
 +
 +
व्द्यधिका विंशातिः => द्वाविंशतिः
 +
 +
० मयूरव्यंसकादयश्च (२-१-७२)
 +
 +
The list starting from मयूरव्यंसक are to be made समास as it is mentioned in the list . Eg :
 +
 +
व्यंसकः मयूरः => मयूरव्यंसकः
 +
 +
अन्यः राजा => राजान्तरम्
 +
 +
चिद् एव => चिन्मात्रम्

Navigation menu