Line 1:
Line 1:
+
== परिचयः ॥ Introduction ==
+
• सन्धि - डुधाञ् धारणपोषणयोः (to support, to nourish, to protect)
+
+
• सन्धि - सम् + डुधाञ् + किः (क् + इ + :)
+
+
• सय्ँयोगे, सङ्घट्टने - to develop friendship
+
+
• व्याकरणोक्ते वर्णद्वयजाते
+
+
• वर्णविकारभेदे
+
== अच्-सन्धिः ==
== अच्-सन्धिः ==
Line 37:
Line 48:
० सुध्युपास्यः
० सुध्युपास्यः
−
==== '''अभ्यास I''' ====
+
==== अभ्यास I ====
1. गुरु आदेश 1. इति एव
1. गुरु आदेश 1. इति एव
Line 54:
Line 65:
4. मात्रिच्छा 4. उपर्युपरि
4. मात्रिच्छा 4. उपर्युपरि
−
==== '''अभ्यास II''' ====
+
==== अभ्यास II ====
1. धातृ उपदेशः 1.इव उपकारः
1. धातृ उपदेशः 1.इव उपकारः
Line 106:
Line 117:
० औ -> आव्
० औ -> आव्
−
==== '''Application of एचोऽयवायावः''' ====
+
==== Application of एचोऽयवायावः ====
० चे अन
० चे अन
Line 115:
Line 126:
० चयन
० चयन
−
==== '''अभ्यास I''' ====
+
==== अभ्यास I ====
1. फले इच्छा 1. नै अक
1. फले इच्छा 1. नै अक
Line 132:
Line 143:
4. वायववरुणद्धि 4. कयेते
4. वायववरुणद्धि 4. कयेते
−
==== '''अभ्यास II''' ====
+
==== अभ्यास II ====
1. लौ अक 1. ये एते
1. लौ अक 1. ये एते
Line 185:
Line 196:
'''अ अच् => एकः गुणः'''
'''अ अच् => एकः गुणः'''
−
==== '''Application of आद्गुण:''' ====
+
==== Application of आद्गुण: ====
० भास्कर उदयः
० भास्कर उदयः
Line 194:
Line 205:
० भास्करोदयः
० भास्करोदयः
−
==== '''अभ्यास I''' ====
+
==== अभ्यास I ====
1. न इच्छति 1. सुलभ उपायः
1. न इच्छति 1. सुलभ उपायः
Line 211:
Line 222:
4. पतेव 4. महोत्सवः
4. पतेव 4. महोत्सवः
−
==== '''अभ्यास II''' ====
+
==== अभ्यास II ====
1. रमा ईशः 1. मकर ऊर्जित
1. रमा ईशः 1. मकर ऊर्जित
Line 220:
Line 231:
4. रेमेशः 4. मकरोर्जित
4. रेमेशः 4. मकरोर्जित
−
=== '''ऋ - स्थाने आदेश''' ===
+
=== ऋ - स्थाने आदेश ===
० सप्त ऋषिः
० सप्त ऋषिः
Line 253:
Line 264:
० सप्तर्षिः
० सप्तर्षिः
−
==== '''अभ्यास I''' ====
+
==== अभ्यास I ====
1. ब्रह्म ऋषिः 1. अधम ऋणं
1. ब्रह्म ऋषिः 1. अधम ऋणं
Line 270:
Line 281:
4. वसन्तर्तुः 4. उत्तमर्णम्
4. वसन्तर्तुः 4. उत्तमर्णम्
−
==== '''अभ्यास II''' ====
+
==== अभ्यास II ====
1. राज ऋषिः 1. यथा इष्टं
1. राज ऋषिः 1. यथा इष्टं
Line 287:
Line 298:
4. वेदर्षिः 4. शरदृतुः
4. वेदर्षिः 4. शरदृतुः
−
=== '''वृद्धिरादैच् (१-१-१)''' ===
+
=== वृद्धिरादैच् (१-१-१) ===
वृद्धिः आत् ऐच्
वृद्धिः आत् ऐच्
Line 298:
Line 309:
० वृद्धि = { आ ऐ औ }
० वृद्धि = { आ ऐ औ }
−
=== '''वृद्धिरेचि (६-१-८८)''' ===
+
=== वृद्धिरेचि (६-१-८८) ===
वृद्धिः एचि
वृद्धिः एचि
Line 325:
Line 336:
'''अ एच् => एकः वृद्धिः'''
'''अ एच् => एकः वृद्धिः'''
−
==== '''Application of वृद्धिरेचि''' ====
+
==== Application of वृद्धिरेचि ====
० मम एव
० मम एव
Line 334:
Line 345:
० ममैव
० ममैव
−
==== '''अभ्यास I''' ====
+
==== अभ्यास I ====
1. तस्य ऐक्यम् 1. तव ओजः
1. तस्य ऐक्यम् 1. तव ओजः
Line 351:
Line 362:
4. छात्रौत्सुक्यम् 4. तदैकम्
4. छात्रौत्सुक्यम् 4. तदैकम्
−
==== '''अभ्यास II''' ====
+
==== अभ्यास II ====
1. रक्त ओदनः 1. यथा औषधम्
1. रक्त ओदनः 1. यथा औषधम्
Line 360:
Line 371:
4. रक्तौदनः 4. यथौषधम्
4. रक्तौदनः 4. यथौषधम्
−
=== '''अकः सर्वर्णे दीर्घः (६-१-१०१)''' ===
+
=== अकः सर्वर्णे दीर्घः (६-१-१०१) ===
अकः सवर्णे दीर्घः
अकः सवर्णे दीर्घः
Line 377:
Line 388:
'''अक् सवर्ण-अच् => एकः दीर्घः'''
'''अक् सवर्ण-अच् => एकः दीर्घः'''
−
==== '''Application of अकः स्वर्णे दीर्घः''' ====
+
==== Application of अकः स्वर्णे दीर्घः ====
० देव आलयः
० देव आलयः
Line 386:
Line 397:
० देवालयः
० देवालयः
−
==== '''अभ्यास I''' ====
+
==== अभ्यास I ====
1. अपि इदम् 1. कटु उक्तिः
1. अपि इदम् 1. कटु उक्तिः
Line 404:
Line 415:
4. मातॄणम् 4. तथापि
4. मातॄणम् 4. तथापि
−
==== '''अभ्यास II''' ====
+
==== अभ्यास II ====
1. कवि ईश्वरः 1. गुरु उपदेशः
1. कवि ईश्वरः 1. गुरु उपदेशः
Line 413:
Line 424:
4. कवीश्वरः 4. गरूपदेशः
4. कवीश्वरः 4. गरूपदेशः
−
=== '''एङ: पदान्तादति (६-१-१०९)''' ===
+
=== एङ: पदान्तादति (६-१-१०९) ===
एङः पदान्तात् अति
एङः पदान्तात् अति
Line 430:
Line 441:
'''पदान्त-एङ् अत् => एकः पूर्वः'''
'''पदान्त-एङ् अत् => एकः पूर्वः'''
−
==== '''Application of एङः पदान्तादति''' ====
+
==== Application of एङः पदान्तादति ====
० वायो अत्र
० वायो अत्र
Line 439:
Line 450:
० वायोत्र (वायोऽत्र)
० वायोत्र (वायोऽत्र)
−
==== '''अभ्यास I''' ====
+
==== अभ्यास I ====
1. अग्ने अत्र 1. अहो आगच्छ
1. अग्ने अत्र 1. अहो आगच्छ
Line 457:
Line 468:
4. कोऽपि 4. अन्तेऽस्ति
4. कोऽपि 4. अन्तेऽस्ति
−
==== '''अभ्यास II''' ====
+
==== अभ्यास II ====
1. अधो अधः 1. यशसे अर्थाय
1. अधो अधः 1. यशसे अर्थाय
Line 1,140:
Line 1,151:
4. डयमानन्नभःस्थं / डयमानं नभःस्थं 4. नभःस्थम्पुरुषः / नभःस्थं पुरुषः
4. डयमानन्नभःस्थं / डयमानं नभःस्थं 4. नभःस्थम्पुरुषः / नभःस्थं पुरुषः
−
'''अभ्यास II'''
+
==== अभ्यास II ====
−
1. सं वत्सरः 1.सं यन्ता
1. सं वत्सरः 1.सं यन्ता
Line 1,358:
Line 1,368:
=== अट्कुप्वाङ्नुम्-व्यवायेऽपि (८-४-२) ===
=== अट्कुप्वाङ्नुम्-व्यवायेऽपि (८-४-२) ===
−
० आदेशप्रत्यययोः (८-३-५९)
+
अट्-कु-पु-आङ्-नुम्-व्यावाये अपि
−
० विधि - Types
+
० अट्-कु-पु-आङ्-नुम्-व्यावाये - सप्तमी विभक्ति - in case they are
−
० आगमः - insertion, Types of आगमः
+
separated by these also.
−
० छे च (६-१-७३)
+
० अनुवृत्तिः -?
−
० शि तुक् (८-३-३१), दीर्घात् (६-१-७५) + पदान्तात् वा (६-१-७६)
+
० राषाभ्यां - रष - पञ्चमी विभक्तः
−
० ङमो ह्रस्वादचि ङमुण्नित्यम् (८-३-३२), इदितो नुम् (७-१-५८)
+
० नः - न्- षष्ठी विभक्ति
−
० अचो रहाभ्यां द्वे (८-४-४६), अनचि च (८-४-४७)
+
० णः - ण - प्रथमा विभक्ति
−
० लोपः शाकल्यस्य (८-३-१९)
+
० समानपदे - समानपद - सप्तमीविभक्ति - समानपदस्थौ चेन् निमित्तनिमित्तिनौ ।
+
+
'''र् / ष् <अट / कु / पु / आङ् / नुम्> न्'''
+
+
'''=>र् / (अट् / कु / पु/ आङ् / नुम् ण्'''
+
+
==== Application of अट्कुप्वाङ्नुम्-व्यवायेऽपि ====
+
० करनम्
+
+
० क र् अ न् म्
+
+
० क र् अ ण् म्
+
+
० करणम्
+
+
==== अभ्यास I ====
+
1. करुना 1. अर्केन
+
+
2. 2.
+
+
3. 3.
+
+
4. करुणा 4. अर्केण
+
+
+
+
1. चर्मना 1. निरानद्धम्
+
+
2. 2.
+
+
3. 3.
+
+
4. चर्मणा 4. निराणद्धम्
+
+
==== अभ्यास II ====
+
1. बृंहनम् 1. अर्थिनः
+
+
2. 2.
+
+
3. 3.
+
+
4. बृंहणम् 4. अर्थिनः
+
+
=== आदेशप्रत्यययोः (८-३-५९) ===
+
आदेशप्रत्यययोः
+
+
० आदेशप्रत्यययोः - आदेश-प्रत्यय - षष्ठी विभक्ति
+
+
० अनुवृत्तिः - ?
+
+
० इण्कोः - इण्-कुँ - पञ्चमी विभक्तः
+
+
० अपदान्त-सः - अपदान्त-स् - षष्ठी विभक्ति (विशेष्य for आदेशप्रत्यययोः)
+
+
० मूर्धन्यः - मूर्धन्य - प्रथमा विभक्ति (ष्)
+
+
'''इण्/ कुँ अपदान्त-स् => इण्/कुँ ष्'''
+
+
==== Application of आदेशप्रत्यययोः ====
+
० रामे सु
+
+
० राम् ए स् उ
+
+
० राम् एष् उ
+
+
० रामेषु
+
+
==== अभ्यास I ====
+
1. हरि सु 1. वाक् सु
+
+
2. 2.
+
+
3. 3.
+
+
4. हरिषु 4. वाक्षु
+
+
+
+
1. एतेसाम् 1. सिसेव
+
+
2. 2.
+
+
3. 3.
+
+
4. एतेषाम् 4. सिषेव
+
+
=== छे च (६-१-७३) ===
+
० छे - छ - सप्तमी विभक्ति
+
+
० अनुवृत्तिः - ?
+
+
० ह्रस्वस्य - ह्रस्व-षष्ठी विभक्ति
+
+
० तुक् - तुक्-प्रथमा विभक्ति
+
+
० आगम / आदेश ?
+
+
'''ह्रस्व छ => ह्रस्व त् छ'''
+
+
==== Application of छे च ====
+
० इ छति
+
+
० इ छ् अति
+
+
० इ त् छ् अति
+
+
० इ च् छ् अति
+
+
० इच्छति
+
+
==== अभ्यास I ====
+
1. यछति 1. काष्ठ छत्रः
+
+
2. 2.
+
+
3. 3.
+
+
4. यच्छति 4. काष्ठच्छत्रः
+
+
1. तरु छाया 1. लघु छिद्रम्
+
+
2. 2.
+
+
3. 3.
+
+
4. तरुच्छाया 4. लघुच्छिद्रम्
+
+
० चिच्छिदुः ?
+
+
=== दीर्घात् (६-१-७५) + पदान्तात् वा (६-१-७६) ===
+
० दीर्घात् - दीर्घ-पञ्चमी विभक्ति
+
+
० पदान्तात् - पदान्त -पञ्चमी विभक्ति
+
+
० वा - अव्ययम्
+
+
० अनुवृत्तिः - ?
+
+
० छे - छ-सप्तमी विभक्ति
+
+
० तुक् - तुक्-प्रथमा विभक्ति
+
+
० आगम / आदेश ?
+
+
'''दीर्घ छ => दीर्घ त् छ'''
+
+
'''पदान्त-दीर्घ छ => पदान्त-दीर्घ त् छ / पदान्त-दीर्घ छ'''
+
+
==== Application of दीर्घात् + पदान्तात् वा ====
+
० कुटी छाया
+
+
० कुट् ई छ् आया
+
+
० कुट् ई त् छ् आया / कुट् ई छ् आया
+
+
० कुट् ई च् छ् आया / कुट् ई छ् आया
+
+
० कुटीच्छाया / कुटीछाया
+
+
==== अभ्यास I ====
+
1. म्लेछति 1. पदवी छात्रः
+
+
2. 2.
+
+
3. 3.
+
+
4. म्लेछति 4. पदवीच्छात्रः / पदवी छात्रः
+
+
+
1. ह्रीछति 1. गायत्री छन्दः
+
+
2. 2.
+
+
3. 3.
+
+
4. ह्रीच्छति 4. गायत्रीच्छन्दः / गायत्री छन्दः
+
+
० लक्ष्मीच्छाया / लक्ष्मी छाया ?
+
+
=== शि तुक् (८-३-३१) ===
+
० शि - श्- सप्तमी विभक्ति
+
+
० तुक् - तुक्-प्रथमा विभक्ति
+
+
० आगम / आदेश ?
+
+
० अनुवृत्तिः -?
+
+
० नः - न् - षष्ठी विभक्ति
+
+
० पदस्य - षष्ठी विभक्ति
+
+
० वा - अव्यय
+
+
'''पदान्त-न् श् => पदान्तन त् श्'''
+
+
==== Application of शि तुक् ====
+
० लक्ष्मीवान् शुभलक्षणः
+
+
० लक्ष्मीवा न् त् श् उभलक्षणः (शि तुक् (वा))
+
+
० लक्ष्मीवान् च् श् उभलक्षणः (स्तोः श्चुना श्चुः)
+
+
० लक्ष्मीवाञ् च् श् उभलक्षणः (स्तोः श्चुना श्चुः)
+
+
० लक्ष्मीवान् च् छ् उभलक्षणः (श्श्छोऽटि (वा))
+
+
० लक्ष्मीवाञ् छ् उभलक्षणः (झरो झरि सवर्णे)
+
+
० लक्ष्मीवाञ्छुभलक्षणः
+
+
==== अभ्यास I ====
+
1. सन् शम्भुः 1. श्रीमान् शत्रुनिषूदनः
+
+
2. 2.
+
+
3. 3.
+
+
4. सञ्छम्भुः 4. श्रीमाञ्छत्रुनिषूदनः
+
+
+
+
1. तान् श्रुत्वा 1. तस्मिन् शयने
+
+
2. 2.
+
+
3. 3.
+
+
4. ताञ्छ्रुत्वा 4. तस्मिञ्छयने
+
+
=== ङमो ह्रस्वादचि ङमुण्नित्यम् (८-३-३२) ===
+
ङमः ह्रस्वात् अचि ङमुट् नित्यम्
+
+
० ङमः - ङम् - पञ्चमी विभक्ति
+
+
० ह्रस्वात् - ह्रस्व-पञ्चमी विभक्ति
+
+
० ङमुट् - ङमुट्-प्रथमा विभक्ति
+
+
० अचि - अच् -सप्तमी विभक्ति (अत्र अचः इति षष्ठी-विभक्त्या विपरिणमते)
+
+
० नित्यम् - अव्ययम्
+
+
० अनुवृत्तिः -?
+
+
० पदात् - पद - पञ्चमी विभक्ति
+
+
० आगम / आदेश ?
+
+
'''ह्रस्व पदान्त-ङम् अच् => ह्रस्व ङम् ङमुट् अच्'''
+
+
==== Application of ङमो ह्रस्वादचि ङमुण्नित्यम् ====
+
० कुर्वन् एव
+
+
० कुर्व् अ न् ए व
+
+
० कर्व् अ न् न् ए व
+
+
० कुर्वन्नेव
+
+
==== अभ्यास I ====
+
1. प्रत्यङ् आस्ते 1. वण् अवोचत्
+
+
2. 2.
+
+
3. 3.
+
+
4. प्रत्यङ्ङास्ते 4. वण्णवोचत्
+
+
+
1. परम् अदण्डी 1. तस्मिन् इति
+
+
2. 2.
+
+
3. 3.
+
+
4. परम् अदण्डी 4. तस्मिन्निति
+
+
=== इदितो नुम् धातोः (७-१-५८) ===
+
इदितः नुम्
+
+
० इदितः - इदित् - षष्ठी विभक्ति
+
+
० नुम् - नुम् - प्रथमा विभक्ति
+
+
० धातोः - धातु - षष्टी विभक्ति
+
+
'''इदित-धातुः => इदित्धातुः + नुम्'''
+
+
==== Application of इदितो नुम् धातोः ====
+
० वदिँ- अभिवादनस्तुत्योः
+
+
० वद् + नुम्
+
+
० व् अ द् + नुम्
+
+
० व् अ न् द्
+
+
० वन्द्
+
+
==== अभ्यास I ====
+
1. अकिँ - लक्षणे 1. भजिँ - भाषायाम्
+
+
2. 2.
+
+
3. 3.
+
+
4. अकिँ - लक्षणे अन् क् अंक् अङ्क् । 4. भजिँ- भाषायाम् भन् ज् भंज् भञ्ज्।
+
+
+
1. कुठिँ - प्रतिघाते 1. चितिँ - स्मृत्याम्
+
+
2. 2.
+
+
3. 3.
+
+
4. कुठिँ - प्रतिघाते कुन् ठ् कुंठ् कुण्ठ् । 4. चितिँ - स्मृत्याम् चि न् त् चिंत् चिन्त् ।
+
+
० जभिँ- नाशने जन् भ् जंभ् जम्भ् ।
+
+
=== अचो रहाभ्यां द्वे (८-४-४६) ===
+
अचः रहाभ्यां द्वे
+
+
० अचः - पञ्चमी विभक्ति
+
+
० रहाभ्यां - रह - पञ्चमी विभक्ति
+
+
० द्वे - द्वि - प्रथमा विभक्ति
+
+
० वा - अव्ययम्
+
+
० अनुवृत्तिः ?
+
+
० यरः - यर् - षष्ठी विभक्ति
+
+
'''अच् र्/ ह् यर् = अच् र्/ ह् यर् यर्'''
+
+
==== Application of अचो रहाभ्यां द्वे ====
+
० अर्क
+
+
० अ र् क् अ
+
+
० अ र् क् क् अ
+
+
० अर्क्क / अर्क
+
+
==== अभ्यास I ====
+
1. ब्रह्मा 1. अपह्रुते
+
+
2. 2.
+
+
3. 3.
+
+
4. ब्रह्म्मा /ब्रह्मा 4. अपह्न्नुते /अपह्रुते
+
+
+
1. मर्कटः 1. ह्लादः
+
+
2. 2.
+
+
3. 3.
+
+
4. मर्क्कटः / मर्कटः 4. ह्लादः
+
+
नह्य्यस्ति / नह्यस्ति ?
+
+
=== अनचि च (८-४-४७) ===
+
० अनचि - अनच् - सप्तमी विभक्ति
+
+
० अनुवृत्तिः ?
+
+
० अचः - पञ्चमी विभक्ति
+
+
० यरः - यर् - षष्ठी विभक्ति
+
+
० द्वे - द्वि - प्रथमा विभक्ति
+
+
० वा - अव्ययम्
+
+
'''अच् यर् अनच् => अच् यर् यर् अनच्'''
+
+
==== Application of अनचि च ====
+
० दध्यत्र
+
+
० द ध् य् अत्र
+
+
० द ध् ध् य् अत्र
+
+
० द द् ध् य् अत्र
+
+
० दद्ध्यत्र / दध्यत्र
+
+
==== अभ्यास I ====
+
1. मध्वत्र 1. सुध्युपास्यः
+
+
2. 2.
+
+
3. 3.
+
+
4. मद्धत्र / मध्वत्र 4. सुद्ध्युपास्यः / सुध्युपास्यः
+
+
+
+
1. स्मितम् 1. ध्मातम्
+
+
2. 2.
+
+
3. 3.
+
+
4. स्मितम् 4. ध्मातम्
+
+
=== लोपः शाकल्यस्य (८-३-१९) ===
+
० लोप - लोप - प्रथमा विभक्ति
+
+
० शाकल्यस्य - शाकल्य-षष्ठी विभक्ति - आचार्यस्य मतेन
+
+
० अनुवृत्तिः ?
+
+
० अपूर्वस्य - षष्ठी विभक्ति
+
+
० व्योः - व्य- षष्ठी विभक्ति
+
+
० अशि - अश्- सप्तमी विभक्ति
+
+
'''अ य्/व् अश् => अ अश् / अ य्/व् अश्'''
+
+
==== Application of लोपः शाकल्यस्य ====
+
० रामाय् आगच्छन्ति
+
+
० रामा य् आ गच्छन्ति
+
+
० रामा आ गच्छन्ति
+
+
० रामा आगच्छन्ति /रामाय् आगच्छन्ति
+
+
==== अभ्यास I ====
+
1. के आसते 1. अस्मै उद्धर
+
+
2. 2.
+
+
3. 3.
+
+
4. क आसते / कयासते 4. अस्मा उद्धर / अस्मायुद्धर
+
+
+
1. द्वौ अत्र 1. असौ इन्द्र
+
+
2. 2.
+
+
3. 3.
+
+
4. द्वा अत्र / द्वावत्र 4. असा इन्द्रः / असाविन्द्रः
+
+
=== झरो झरि सवर्णे (८-४-६५) ===
+
'''झरो झरि सवर्णे (८-४-६५)'''
+
+
० झरः - झर् - षष्टी विभक्ति
+
+
० झरि - झर् - सप्तमी विभक्ति
+
+
० सवर्णे - सवर्ण - सप्तमी विभक्ति (विशेषण for झरि)
+
+
० अनुवृत्तिः ?
+
+
० हलः - पञ्चमी विभक्ति
+
+
० लोपः - प्रथमा विभक्ति
+
+
० अन्यतरस्यां - Optional
+
+
'''हल् झर् सवर्ण-झर् => हल् सवर्ण-झर् / हल् झर् सवर्ण-झर्'''
+
+
==== Application of झरो झरि सवर्णे ====
+
० कृष्णर् द् धिः
+
+
० कृष्णर् धिः / कृष्णर् द् धिः
+
+
==== अभ्यास I ====
+
1. श्रीमान् च् छत्रुनिषूदनः 1. लक्ष्मीवाञ् च छुभलक्षणः
+
+
2. 2.
+
+
3. 3.
+
+
4. श्रीमाञ्छत्रुनिषूदनः / श्रीमाञ्च्छत्रुनिषूदनः 4. लक्ष्मीवाञ्छुभलक्षणः / लक्ष्मीवाञ्च्छुभलक्षणः
+
+
+
1.मरुत् त् तः 1. प्रत् त् तम्
+
+
2. 2.
+
+
3. 3.
+
+
4. मरुत्तः / मरुत्त्तः 4. प्रत्तम् / प्रत्त्तम्
+
+
== विसर्गसन्धिः ==
+
+
=== ससजुषो रूँः (८-२-६६) ===
+
ससजुषः रुः
+
+
० स् + सजुषः - ससजुष् - षष्ठी विभक्ति
+
+
० रूँः - रूँ - प्रथमा विभक्ति
+
+
० अनुवृत्तिः ?
+
+
० पदस्य - पद - षष्ठी विभक्ति
+
+
पद-स् => रूँ
+
+
==== Application of ससजुषो रूँः ====
+
० हरिभिस्
+
+
० हरिभि स्
+
+
० हरिभि र्
+
+
० हरिभिर्
+
+
==== अभ्यास I ====
+
1. रमायास् 1. हनूमतस्
+
+
2. 2.
+
+
3. 3.
+
+
4. रमायार् 4. हनूमतर्
+
+
1. ससजुषस् 1. अग्निस्
+
+
2. 2.
+
+
3. 3.
+
+
4. ससजुषर् 4. अग्निर्
+
+
=== भोभगोऽघोऽपूर्वस्य योऽशि (८-३-१७) ===
+
भोभगोऽघोऽपूर्वस्य यः अशि
+
+
० भोभगोऽघोऽपूर्वस्य - भोभगोऽघोऽपूर्व - षष्ठी विभक्ति
+
+
० यः - य्- प्रथमा-विभक्ति
+
+
० अशि - अश्- सप्तमी-विभक्ति
+
+
० अनुवृत्ति:?
+
+
० रोँ: - रूँ - षष्ठी-विभक्ति
+
+
भो/भगो/अघो/अ र् (रूँ)अश् => भो/भगो/अघो/अ य् अश्
+
+
==== Application of भोभगोऽघोऽपूर्वस्य योऽशि ====
+
० रामास् अत्र
+
+
० रामा स् अ त्र
+
+
० रामा र् अ त्र
+
+
० रामा य् अत्र
+
+
० रामा अत्र (लोपः शाकल्यस्य)
+
+
==== अभ्यास I ====
+
1. मन्त्रस् इति 1. अर्जुनस् उवाच
+
+
2. 2.
+
+
3. 3.
+
+
4. मन्त्र इति 4. अर्जुन उवाच
+
+
+
1. नरास ददति 1. अग्निस् इन्द्रः
+
+
2. 2.
+
+
3. 3.
+
+
4. नरा ददति 4. अग्निरिन्द्रः
+
+
=== अतो रोँरप्लुतादप्लुते (६-१-११३) ===
+
अतः रोँ: अप्लुताद् अप्लुते
+
+
० अतः - अत् - पञ्चमी विभक्ति
+
+
० रोँ: - रुँ - षष्ठी विभक्ति
+
+
० अनुवृत्तिः -
+
+
० उत् - उत् - प्रथमा विभक्ति
+
+
० अति - अत् - सप्तमी विभक्ति
+
+
अत् रूँ अत् => अत् उ अत्
+
+
==== Application of अतो रोँरप्लुतादप्लुते ====
+
० रामस् अत्र
+
+
० राम स् अ त्र
+
+
० राम र् अ त्र
+
+
० राम उ अ त्र
+
+
० रामो अत्र
+
+
० रामोऽत्र
+
+
==== अभ्यास I ====
+
1. मन्त्रस् अस्ति 1. कृष्णस् अनिरुद्धः
+
+
2. 2.
+
+
3. 3.
+
+
4. मन्त्रोऽस्ति 4. कृष्णोऽनिरुद्धः
+
+
+
1. शूरस् अयम् 1. अग्निस् अत्र
+
+
2. 2.
+
+
3. 3.
+
+
4. शूरोऽयम् 4. अग्निरत्र
+
+
=== हशि च (६-१-११४) ===
+
० हशि - हश्- सप्तमी विभक्ति
+
+
० अनुवृत्तिः -
+
+
० अतः - अत् - पञ्चमी विभक्ति
+
+
० रोँ: - रूँ - षष्ठी विभक्ति
+
+
० उत् - उत् - प्रथमा विभक्ति
+
+
अत् रुँ हश् => अत् उ हश्
+
+
==== Application of हशि च ====
+
० पुरुषस् याति
+
+
० पुरुष स् य् आति
+
+
० पुरुष र् य् आति
+
+
० पुरुष उ य् आति
+
+
० पुरुषो याति
+
+
==== अभ्यास I ====
+
1. रामस् हसति 1. सूर्यस् धारयति
+
+
2. 2.
+
+
3. 3.
+
+
4. रामो हसति 4. सूर्यो धारयति
+
+
+
1. कृष्णस् ददाति 1. भीमस् गायति
+
+
2. 2.
+
+
3. 3.
+
+
4. कृष्णो ददाति 4. भीमो गायति
+
+
==== अभ्यास II ====
+
1. हरिस् त्रायते 1. शिवस् वन्द्यः
+
+
2. 2.
+
+
3. 3.
+
+
4. हरिर् त्रायते 4. शिवो वन्द्यः
+
+
=== रो रि (८-३-१४) ===
+
रः रि
+
+
० रः - र् - षष्ठी विभक्ति
+
+
० रि - र् - सप्तमी विभक्ति
+
+
० अनुवृत्तिः –
+
+
० लोपः - प्रथमा विभक्ति
+
+
र् र् => र
+
+
==== Application of रो रि ====
+
० निर् रक्तम्
+
+
० नि र् र् अक्तम्
+
+
० नि र् अक्तम्
+
+
० नि रक्तम्
+
+
==== अभ्यास I ====
+
1. दुर् रक्तम् 1. अग्निस् रथः
+
+
2. 2.
+
+
3. 3.
+
+
4. दु रक्तम् 4. अग्नि रथः
+
+
+
1. इन्दुस् रमते 1. प्रातर् राजकार्यः
+
+
2. 2.
+
+
3. 3.
+
+
4. इन्दु रमते 4. प्रात राजकार्यः
+
+
=== ढ्रलोपे पूर्वस्य दीर्घो५णः (६-३-१११) ===
+
ढ्रलोपे पूर्वस्य दीर्घः अणः
+
+
० पूर्वस्य - षष्ठी विभक्ति
+
+
० ढ्रलोपे - ढ्रलोप - सप्तमी विभक्ति
+
+
० दीर्घः - प्रथमा विभक्ति
+
+
० अणः - अण् - षष्ठी विभक्ति
+
+
अण् <ढ्रलोप> => दीर्घः < ढ्रलोप>
+
+
==== Application of ढ्रलोपे पूर्वस्य दीर्घोऽणः ====
+
० निर् रक्तम्
+
+
० नि र् र् अक्तम्
+
+
० नि र् अक्तम्
+
+
० नि <ढ्रलोप> रक्तम्
+
+
० न् इ <ढ्रलोप> रक्तम्
+
+
० न ई रक्तम्
+
+
० नीरक्तम्
+
+
==== अभ्यास I ====
+
1. दुर् रक्तम् 1. अग्निस् रथः
+
+
2. 2.
+
+
3. 3.
+
+
4. दू रक्तम् 4. अग्नी रथः
+
+
+
1. इन्दुस् रमते 1. रामस् राजमणिः
+
+
2. 2.
+
+
3. 3.
+
+
4. इन्दू रमते 4. रामो राजमणिः
+
+
० प्रातर् राजकार्यः ?
+
+
=== खरवसानयोर्विसर्जनीयः (८-३-१५) ===
+
खरवसानयोः विसर्जनीयः
+
+
० खरवसानयोः - खर्+अवसान - सप्तमी विभक्ति
+
+
० विसर्जनीयः - प्रथमा विभक्ति
+
+
० अनुवृत्तिः -
+
+
० रः - र् - षष्ठी विभक्ति
+
+
र् खर्/अवसान => : खर्/अवसान
+
+
==== Application of खरवसानयोर्विसर्जनीयः ====
+
० वृक्षस् तरति
+
+
० वृक्ष स् तरति
+
+
० वृक्ष र् तरति
+
+
० वृक्षः तरति
+
+
==== अभ्यास I ====
+
1. वृक्षस् 1. रामस् त्रायते
+
+
2. 2.
+
+
3. 3.
+
+
4. वृक्षः 4. रामः त्रायते
+
+
+
1. मनस् चञ्चलम् 1. प्रातर् तनोति
+
+
2. 2.
+
+
3. 3.
+
+
4. मनः चञ्चलम् 4. प्रातः तनोति
+
+
० रामः छाया ?
+
+
=== विसर्जनीयस्य सः (८-३-३४) ===
+
० विसर्जनीयस्य - विसर्जनीय - षष्ठी विभक्ति
+
+
० सः - स् - प्रथमा विभक्ति
+
+
० अनुवृत्तिः -
+
+
० खरि - सप्तमी विभक्ति
+
+
<nowiki>:</nowiki> खर् => स् खर्
+
+
==== Application of विसर्जनीयस्य सः ====
+
० वृक्षस् चरति
+
+
० वृक्ष स् चरति
+
+
० वृक्ष र् चरति
+
+
० वृक्षः चरति
+
+
० वृक्षस् चरति
+
+
० वृक्षश् चरति
+
+
० वृक्षश्चरति
+
+
==== अभ्यास I ====
+
1. वृक्षस् 1. रामस् त्रायते
+
+
2. 2.
+
+
3. 3.
+
+
4. वृक्षः 4. रामस्त्रायते
+
+
1. मनस् चञ्चलम् 1. प्रातर् तनोति
+
+
2. 2.
+
+
3. 3.
+
+
4. मनश्चञ्चलम् 4. प्रातस्तनोति
+
+
० रामश्छाया
+
+
==== Assignment ====
+
Look into the following sutras -
+
+
० नश्छव्यप्रशान् (८-३-७)
+
+
० शर्परे विरसर्जनीयः(८-३-३५)
+
+
० वा शरि (८-३-३६)
+
+
० कुप्वोः :कःपौ च (८-३-३७)
+
+
=== एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (६/१/१३२) ===
+
एतत्तदोः सुलोपः हलि
+
+
० एतत्तदोः - एतत् +तत् - षष्ठी विभक्ति
+
+
० सुलोपः - प्रथमा विभक्ति
+
+
० हलि - सप्तमी विभक्ति
+
+
० अनुवृत्तिः - ?
+
+
एतत्/तत् सु हल् => एतत्/तत् हल्
+
+
==== Application of एतत्तदोः सुलोपोऽकोरनसमासे हलि ====
+
० सस् भुङ्कते
+
+
० स स् भुङ्कते
+
+
० स भुङ्कते
+
+
==== अभ्यास I ====
+
1. एषस् ददाति 1. सस् शम्भुः
+
+
2. 2.
+
+
3. 3.
+
+
4. एष ददाति 4. स शम्भुः
+
+
+
1. एषस् विष्णुः 1. एषस् अत्र
+
+
2. 2.
+
+
3. 3.
−
० झरो झरि सवर्णे (८-४-६५)
+
4. एष विष्णुः 4. एषोऽत्र
[[Category:Vyakarana]]
[[Category:Vyakarana]]