Changes

Jump to navigation Jump to search
Adding content
Line 84: Line 84:  
* जिह्वामूलीयस्य जिह्वामूलम् - जिह्वामूलीय काकःकाकः, :ख  
 
* जिह्वामूलीयस्य जिह्वामूलम् - जिह्वामूलीय काकःकाकः, :ख  
 
* नासिका अनुस्वारस्य - = अनुस्वारः  
 
* नासिका अनुस्वारस्य - = अनुस्वारः  
 +
 +
== प्रयत्न ==
 +
There are two types of प्रयत्न . Might loosely translate as effort
 +
 +
० आभ्यन्तर-प्रयत्न (internal effort)
 +
 +
० बाह्य-प्रयत्न (external effort)
 +
 +
=== '''आभ्यन्तर-प्रयत्न (internal effort)''' ===
 +
There are five types of आभ्यन्तर-प्रयत्न -
 +
 +
० स्पृष्ट-प्रयत्न -क to म (कादयो मावसानाः स्पर्शाः, स्पृष्टः स्पर्शानाम् )
 +
 +
० ईषद्-स्पृष्ट-प्रयत्न -य र ल व (यरलवा अन्तस्थाः, ईषत्-स्पृष्टः अन्तस्थानाम् )
 +
 +
० विवृत-प्रयत्न- स्वराः (अचः स्वराः, विवृतः स्वराणां च )
 +
 +
० ईषद्-विवृत-प्रयत्न-श ष स ह (शषसह ऊष्माणः, ईषद्विवृतः ऊष्मणाम् )
 +
 +
० संवृत - ह्र​स्वस्य अवर्णस्य प्रयोगे संवृतम्
 +
 +
=== '''बाह्य-प्रयत्न''' ===
 +
There are eleven types of बाह्य-प्रयत्न -
 +
 +
० संवार - (हश् वर्णाः)
 +
 +
० विवार (खर् वर्णाः)
 +
 +
० नाद (हश् वर्णाः)
 +
 +
० घोष (हश् वर्णाः)
 +
 +
० श्वास (खर् वर्णाः)
 +
 +
० अघोष (खर् वर्णाः)
 +
 +
० अल्पप्राण (प्रथम-तृतीय-पञ्चम-वर्णाः यरलवाः)
 +
 +
० महाप्राण (द्वितीय-चतुर्थ-वर्णाः शषसहाः)
 +
 +
० उदात्त (उच्चैरुदात्तः)
 +
 +
० अनुदात्त (नीचैरनुदात्तः)
 +
 +
० स्वरित (समाहरस्वरितः)
 +
 +
== सवर्ण ==
 +
'''तुल्यास्य-प्रयत्नं सवर्णम् (१-१-९)'''
 +
 +
The two varnas that are having same स्थान and आभ्यन्तर-प्रयत्न are called सवर्ण to each other.
 +
 +
Eg:
 +
 +
० अ - स्थानं - कण्ठः, आभ्यन्तर-प्रयत्नः = विवृतः
 +
 +
आ - स्थानं - कण्ठः, आभ्यन्तर-प्रयत्नः = विवृतः
 +
 +
Therefore, अ , आ are सवर्ण to each other.
 +
 +
० त् - स्थानं - दन्तः, आभ्यन्तर-प्रयत्नः = स्पृष्टः
 +
 +
ध् - स्थानं - दन्तः, आभ्यन्तर-प्रयत्नः = स्पृष्टः
 +
 +
Therefore त, ध are सवर्ण to each other.
 +
 +
० त् - स्थानं - दन्तः, आभ्यन्तर-प्रयत्नः = स्पृष्टः
 +
 +
ल् - स्थानं - दन्तः, आभ्यन्तर-प्रयत्नः = ईषत्स्पृष्टः
 +
 +
Therefore त् ल् are NOT सवर्ण to each other.
    
== References ==
 
== References ==
 
[[Category:Vyakarana]]
 
[[Category:Vyakarana]]

Navigation menu