Changes

Jump to navigation Jump to search
Creating a new page
What is सुप्?

== सुबन्त-पद ==
सुप्तिङन्तम् पदम् १-४-१४

प्रातिपदिक + सुप्-प्रत्यय => पद

सुबन्त-पद

== सुप् प्रत्ययाः ==
स्वौजसमौद्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् ४-१-२
{| class="wikitable"
!विभक्तिः/वचनम्
!एकवचनम्
!द्विवचनम्
!बहुवचनम्
|-
|प्रथमा
|सुँ
|औ
|जस्
|-
|द्वितीया
|अम्
|औट्
|शस्
|-
|तृतीया
|टा
|भ्याम्
|भिस्
|-
|चतुर्थी
|ङे
|भ्याम्
|भ्यस्
|-
|पञ्चमी
|ङसिँ
|भ्याम्
|भ्यस्
|-
|षष्ठी
|ङस्
|ओस्
|आम्
|-
|सप्तमी
|ङि
|ओस्
|सुप्
|}
सुप् प्रत्यय applied to प्रातिपदिक=>देव
{| class="wikitable"
!विभक्तिः/वचनम्
!एकवचनम्
!द्विवचनम्
!बहुवचनम्
|-
|प्रथमा
|देवः
|देवौ
|देवाः
|-
|द्वितीया
|देवम्
|देवौ
|देवान्
|-
|तृतीया
|देवेन
|देवाभ्याम्
|देवैः
|-
|चतुर्थी
|देवाय
|देवाभ्याम्
|देवेभ्यः
|-
|पञ्चमी
|देवात्
|देवाभ्याम्
|देवेभ्यः
|-
|षष्ठी
|देवस्य
|देवयोः
|देवानाम्
|-
|सप्तमी
|देवे
|देवयोः
|देवेषु
|-
|संबोधना प्रथमा
|हे देव
|हे देवौ
|हे देवाः
|}

== Distinguish प्रातिपदिक based on its ending वर्ण ==
प्रातिपदिक takes different transformations based on the gender and its ending वर्ण.

० अजन्त (Ending in अच्)

० हलन्त (Ending in हल्)

=== अजन्त-प्रातिपदिक ===
{| class="wikitable"
!अजन्तम्/लिङ्गम्
!पुंल्लिङ्गम्
!स्त्रीलिङ्गम्
!नपुंसकलिङ्गम्
|-
|अकारान्तम्
|राम, शिव
|
|फल, वन
|-
|आकारान्तम्
|
|रमा, सीता
|
|-
|इकारान्तम्
|हरि, पति, सखि
|मति, रुचि
|वारि, दधि, शुचि
|-
|ईकारान्तम्
|
|नदी, श्री, स्त्री
|
|-
|उकारान्तम्
|गुरु, भानु
|धेनु, रज्जु
|गुरु, मृदु
|-
|ऊकारान्तम्
|
|वधू, भू
|
|-
|ऋकारान्तम्
|दातृ, पितृ, भ्रातृ
|स्वसृ, मातृ
|दातृ, कर्तृ
|-
|ऒकारान्तम्
|गो
|गो
|
|}

=== हलन्त-प्रातिपदिक ===
{| class="wikitable"
!हलन्तम्/लिङ्गम्
!पुंल्लिङ्गम्
!स्त्रीलिङ्गम्
!नपुंसकलिङ्गम्
|-
|चकारान्तम्
|जलमुच्
|वाच्
|सुवाच्
|-
|जकारान्तम्
|वणिज्, राज्
|स्रज्
|असृज्
|-
|तकारान्तम्
|मरुत्, पचत्, महत्
|सरित्
|जगत्, बृहत्, ददत्, पचत्, महत्
|-
|दकारान्तम्
|सुहृद्
|शरद्, सम्पद्, आपद्
|हृद्
|-
|धकारान्तम्
|
|क्षुध्
|
|-
|नकारन्तम्
|राजन्, करिन्, पथिन्
|सीमन्, दामन्
|नामन्, व्योमन्, कर्मन्, अहन्, गुणिन्
|-
|पकारान्तम्
|
|अप्
|
|-
|भकारान्तम्
|
|ककुभ्
|
|-
|रकारान्तम्
|
|गिर्, पुर्
|वार्
|-
|वकारान्तम्
|
|दिव्
|
|-
|शकारान्तम्
|विश्, तादृश्
|निश्, दिश्
|तादृश्
|-
|षकारान्तम्
|द्विश्
|प्रावृष्
|सुत्विष्
|-
|सकारान्तम्
|वेधस्, विद्वस्, पुंस्
|भास्, आशिस्
|मनस्, हविस्, वपुस्
|-
|हकारान्तम्
|लिह्
|उपानह्
|अम्भोरुह्
|}

== सर्वनाम-प्रातिपदिक ==
सर्वनाम
{| class="wikitable"
!सर्वनाम/लिङ्गम्
!पुंलिङ्गम्
!स्त्रीलिङ्गम्
!नपुंसकलिङ्गम्
|-
|अकारान्तम्
|सर्व, पूर्व, विश्व, उभ
|सर्वा
|सर्व
|-
|दकारान्तम्
|तद्, एतद्, यद्
|तद्, एतद्, यद्
|तद्, एतद्, यद्
|-
|दकारान्तम् (३)
|
|युष्मद्, अस्मद्
|
|-
|मकारान्तम्
|किम्, इदम्, अदस्
|किम्, इदम्, अदस्
|किम्, इदम्, अदस्
|-
|तकारान्तम्
|त्वत्, भवत्
|
|त्वत्, भवत्
|}
'''०''' पदस्वरूप-चिन्तनम्

== Statistics ==
Statistical study done by Prof. Tirumala Kulkarni on a text with 40000 words, where unique words were 7000. This would help us prioritize the memorization of सुबन्त-पद forms.
{| class="wikitable"
|अकारान्तम् 3618
|आकारान्तम् 344
|इकारान्तम् 361
|-
|त्-कारान्तम् 146
|इन्-अन्तम् 111
|अन्-अन्तम् 50
|-
|पुं-लिङ्गम् 2152
|नपुं-लिङ्गम् 1007
|पुं-नपुं-लिङ्गम् 921
|-
|स्त्री 650
|पुं-स्त्री 129
|पुं-स्त्री-नपुं 120
|-
|प्र.वि 2028
|द्वि.वि 464
|तृ/सप्त 372, 369
|-
|एकवचन 4170
|द्विवचन 228
|बहुवचन 598
|}

Navigation menu