Changes

Jump to navigation Jump to search
Line 34: Line 34:  
आलस्यं मदमोहौ चापलं गोष्टिरेव च। स्तब्धता चाभिमानित्वं तथा त्यागित्वमेव च। एते वै सप्त दोषाः स्युः सदा विद्यार्थिनां मताः ॥
 
आलस्यं मदमोहौ चापलं गोष्टिरेव च। स्तब्धता चाभिमानित्वं तथा त्यागित्वमेव च। एते वै सप्त दोषाः स्युः सदा विद्यार्थिनां मताः ॥
   −
A vidyarthi should stay away from seven undesired qualities namely,  
+
A vidyarthi should stay away from seven undesired qualities namely,
 +
आलस -
 +
विनीतः - humble by nature
 +
शुद्धात्मा - unpretentious inner self
 +
श्रद्धावान् - sincere and faithful
 +
धारणक्षमः - ability to retain and reproduce what he learnt
 +
समर्थः - good capability to learn
 +
कुलीनः - born in a good lineage
 +
प्राज्ञः - wise
 +
व्रती - takes up learning as an austerity/vow
    
== Rules of Study ==
 
== Rules of Study ==

Navigation menu