Changes

Jump to navigation Jump to search
Adding content with reference - to be edited
Line 123: Line 123:     
विक्रयो रसधान्यानां ब्राह्मणस्य विगर्हितः।<ref name=":7" />
 
विक्रयो रसधान्यानां ब्राह्मणस्य विगर्हितः।<ref name=":7" />
 +
 +
== Importance of Brahmana ==
 +
Manusmrti
 +
 +
उत्तमाङ्गोद्भवाज्ज्येष्ठ्याद्ब्रह्मणश्चैव धारणात् । सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः । । १.९३ । ।
 +
 +
तं हि स्वयंभूः स्वादास्यात्तपस्तप्त्वादितोऽसृजत् । हव्यकव्याभिवाह्याय सर्वस्यास्य च गुप्तये । । १.९४ । ।
 +
 +
यस्यास्येन सदाश्नन्ति हव्यानि त्रिदिवौकसः । कव्यानि चैव पितरः किं भूतं अधिकं ततः । । १.९५ । ।
 +
 +
भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः । बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः । । १.९६ । ।
 +
 +
ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः । कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः । । १.९७ । ।
 +
 +
उत्पत्तिरेव विप्रस्य मूर्तिर्धर्मस्य शाश्वती । स हि धर्मार्थं उत्पन्नो ब्रह्मभूयाय कल्पते । । १.९८ । ।
 +
 +
ब्राह्मणो जायमानो हि पृथिव्यां अधिजायते । ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये । । १.९९ । ।
 +
 +
सर्वं स्वं ब्राह्मणस्येदं यत्किं चिज्जगतीगतम् । श्रैष्ठ्येनाभिजनेनेदं सर्वं वै ब्राह्मणोऽर्हति । । १.१०० । ।
 +
 +
स्वं एव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च । आनृशंस्याद्ब्राह्मणस्य भुञ्जते हीतरे जनाः । । १.१०१ । ।<ref name=":0" />
 +
 +
Refer commentary on 1.100 & 1.101 for clarification (Ganganatha Jha)
 +
 +
== Importance of Achara ==
 +
आचाराद्विच्युतो विप्रो न वेदफलं अश्नुते । आचारेण तु संयुक्तः सम्पूर्णफलभाज्भवेत् । । १.१०९ । ।<ref name=":0" />
    
==विहितोपजीविकाः ॥ Prescribed Modes of Subsistence==
 
==विहितोपजीविकाः ॥ Prescribed Modes of Subsistence==

Navigation menu