Changes

Jump to navigation Jump to search
Line 16: Line 16:  
== वैदिकवाङ्मयेषु सामान्यधर्मः ॥ Samanya Dharma in Vaidika Vangmaya ==
 
== वैदिकवाङ्मयेषु सामान्यधर्मः ॥ Samanya Dharma in Vaidika Vangmaya ==
 
Dharmas common to all<ref name=":0" /> referred to as Samanya Dharmas, numbering between 5-30, are mentioned across the [[Vaidika Vangmaya (वैदिकवाङ्मयम्)|Vaidika Vangmaya]] texts such as  the [[Smrti (स्मृतिः)|Smrtis]], [[Itihasa (इतिहासः)|Itihasa]] and [[Puranas (पुराणानि)|Puranas]]. These tenets applicable to everyone,<ref name=":2" /> as they occur in various texts, are enumerated below.  
 
Dharmas common to all<ref name=":0" /> referred to as Samanya Dharmas, numbering between 5-30, are mentioned across the [[Vaidika Vangmaya (वैदिकवाङ्मयम्)|Vaidika Vangmaya]] texts such as  the [[Smrti (स्मृतिः)|Smrtis]], [[Itihasa (इतिहासः)|Itihasa]] and [[Puranas (पुराणानि)|Puranas]]. These tenets applicable to everyone,<ref name=":2" /> as they occur in various texts, are enumerated below.  
 +
 +
=== Samanya Dharma enlisted in Smrtis and Arthashastra<ref name=":2" /> ===
 
{| class="wikitable"
 
{| class="wikitable"
|+Samanya Dharma as enlisted in Vaidika Vangmaya<ref name=":2" />
   
![[Manusmrti (मनुस्मृतिः)|Manusmrti]]
 
![[Manusmrti (मनुस्मृतिः)|Manusmrti]]
 
![[Arthashastra (अर्थशास्त्रम्)|Arthashastra]]
 
![[Arthashastra (अर्थशास्त्रम्)|Arthashastra]]
 
![[Yajnavalkya Smrti (याज्ञवल्क्यस्मृतिः)|Yajnavalkya Smrti]]
 
![[Yajnavalkya Smrti (याज्ञवल्क्यस्मृतिः)|Yajnavalkya Smrti]]
![[Mahabharata (महाभारतम्)|Mahabharata]]
  −
!Vamana Purana
  −
!Bhagavata Purana
   
|-
 
|-
 
|5 tenets
 
|5 tenets
 
|6 tenets
 
|6 tenets
 
|9 tenets
 
|9 tenets
|9 tenets
  −
|14 tenets
  −
|30 tenets
   
|-
 
|-
 
|
 
|
Line 55: Line 50:  
# Daya (Mercy)
 
# Daya (Mercy)
 
# Kshanti (Forgiveness)<ref>Rai Bahadur Srisa Chandra Vidyarnava (1918), [https://archive.org/details/yajnavalkyasmrit00yj/page/236/mode/2up?view=theater Yajnavalkya Smriti (Book 1)], Allahabad: The Panini Office</ref>
 
# Kshanti (Forgiveness)<ref>Rai Bahadur Srisa Chandra Vidyarnava (1918), [https://archive.org/details/yajnavalkyasmrit00yj/page/236/mode/2up?view=theater Yajnavalkya Smriti (Book 1)], Allahabad: The Panini Office</ref>
 +
|-
 +
|अहिंसा सत्यं अस्तेयं शौचं इन्द्रियनिग्रहः ।
 +
एतं सामासिकं धर्मं चातुर्वर्ण्येऽब्रवीन्मनुः ॥ १०.६३ ॥<ref>Manusmrti, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%81%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A4%BF%E0%A4%83/%E0%A4%A6%E0%A4%B6%E0%A4%AE%E0%A5%8B%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83 Adhyaya 10]</ref>
 +
|सर्वेषां अहिंसा सत्यं शौचं अनसूय आनृशंस्यं क्षमा च ॥ ०१.३.१३ ॥<ref>Arthashastra, Adhikarana 1, [https://sa.wikisource.org/wiki/%E0%A4%85%E0%A4%B0%E0%A5%8D%E0%A4%A5%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A4%BF%E0%A4%95%E0%A4%B0%E0%A4%A3%E0%A4%AE%E0%A5%8D_%E0%A5%A7/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A9 Adhyaya 3]</ref>
 +
|अहिंसा सत्यं अस्तेयं शौचं इन्द्रियनिग्रहः ।
 +
दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनम् ॥ १.१२२ ॥<ref>Yajnavalkya Smrti, Adhyaya 1 (Achara Adhyaya), [https://sa.wikisource.org/wiki/%E0%A4%AF%E0%A4%BE%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%B5%E0%A4%B2%E0%A5%8D%E0%A4%95%E0%A5%8D%E0%A4%AF%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A4%BF%E0%A4%83/%E0%A4%86%E0%A4%9A%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83/%E0%A4%97%E0%A5%83%E0%A4%B9%E0%A4%B8%E0%A5%8D%E0%A4%A5%E0%A4%A7%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%95%E0%A4%B0%E0%A4%A3%E0%A4%AE%E0%A5%8D Grhasthadharma Prakarana]</ref>
 +
|-
 +
|ahiṁsā satyaṁ asteyaṁ śaucaṁ indriyanigrahaḥ ।
 +
etaṁ sāmāsikaṁ dharmaṁ cāturvarṇye'bravīnmanuḥ ॥ 10.63 ॥
 +
|sarveṣāṁ ahiṁsā satyaṁ śaucaṁ anasūya ānr̥śaṁsyaṁ kṣamā ca ॥ 01.3.13 ॥
 +
|ahiṁsā satyaṁ asteyaṁ śaucaṁ indriyanigrahaḥ ।
 +
dānaṁ damo dayā kṣāntiḥ sarveṣāṁ dharmasādhanam ॥ 1.122 ॥
 +
|}
 +
 +
=== Samanya Dharma enlisted in Itihasas and Puranas<ref name=":2" /> ===
 +
{| class="wikitable"
 +
![[Mahabharata (महाभारतम्)|Mahabharata]]
 +
!Vamana Purana
 +
!Agni Purana
 +
!Bhagavata Purana
 +
|-
 +
|9 tenets
 +
|14 tenets
 +
|16 tenets
 +
|30 tenets
 +
|-
 
|
 
|
 
# Akrodha (Freedom from anger)
 
# Akrodha (Freedom from anger)
Line 64: Line 85:  
# Adroha (Absence of enmity)
 
# Adroha (Absence of enmity)
 
# Arjava (Straightforwardness)
 
# Arjava (Straightforwardness)
# Bhrtya Bharana (Maintainence of dependents)<ref name=":5">M.Rama Jois (2004), Trivarga, Mumbai: Bharatiya Vidya Bhavan.</ref>
+
# Bhrtya Bharana (Maintainence of dependents)<ref name=":5" />
 
|
 
|
 
# Svadhyaya (Perseverance)
 
# Svadhyaya (Perseverance)
Line 79: Line 100:  
# Shaucha  (Purity)
 
# Shaucha  (Purity)
 
# Mangalya (Benevolence)
 
# Mangalya (Benevolence)
# [[Bhakti (भक्तिः)|Bhakti]]  (Devotion)<ref>[https://archive.org/details/vamanapuranavaishnavaupapuranasanskritenglishocr/page/n79/mode/2up?view=theater Vamana Purana (Translation)]</ref>
+
#[[Bhakti (भक्तिः)|Bhakti]]  (Devotion)<ref>[https://archive.org/details/vamanapuranavaishnavaupapuranasanskritenglishocr/page/n79/mode/2up?view=theater Vamana Purana (Translation)]</ref>
|  
+
|
 +
# Ahimsa (Abstaining from killing)
 +
# Satya Vachana (Truthfulness)
 +
# Daya (Compassion)
 +
# Bhuta Anugraha (Kindness towards all beings)
 +
# Tirtha Anusarana (Visiting tirtha kshetras)
 +
# Dana (Munificence)
 +
# [[Brahmacharya (ब्रह्मचर्यम्)|Brahmacharya]] (Celibacy)
 +
# Amatsara (Non-jealous)
 +
# Deva Dvijati Guru Shushrusha (Service to deities, brahmanas and preceptors)
 +
# Sarva Dharma Shravana (Listening to all the laws of conduct)
 +
# Pitr Pujana (Worship of ancestors)
 +
# Nrpati Bhakti (Veneration towards the ruler)
 +
# Nitya Sat Shastranetrata (Sustained interests in Good scriptures)
 +
# Anrshamshya (Mercy)
 +
# Titiksha (Forbearance)
 +
# Astikya (Belief in the Vedas)<ref>[https://archive.org/details/AgniPuranaUnabridgedEnglishMotilal/page/n441/mode/2up?view=theater The Agni Purana (Part 2)], Delhi: Motilal Banarsidass Publishers Private Limited.</ref>
 +
|
 
# Satya (Truthfulness)
 
# Satya (Truthfulness)
 
# Daya (Compassion)
 
# Daya (Compassion)
# [[Tapas (तपस्)|Tapa]] (Austerity)
+
#[[Tapas (तपस्)|Tapa]] (Austerity)
 
# Shaucha (Purity)
 
# Shaucha (Purity)
 
# Titiksheksha (Endurance)
 
# Titiksheksha (Endurance)
Line 90: Line 128:  
# Dama (Control of the senses)
 
# Dama (Control of the senses)
 
# Ahimsa (Non-violence)
 
# Ahimsa (Non-violence)
# [[Brahmacharya (ब्रह्मचर्यम्)|Brahmacharya]] (celibacy)
+
# Brahmacharya (celibacy)
 
# Tyaga (sacrifice)
 
# Tyaga (sacrifice)
 
# Svadhyaya (Study of Vedas)
 
# Svadhyaya (Study of Vedas)
Line 112: Line 150:  
# Atma Samarpana (Dedication of oneself to Hari)<ref name=":6">Ganesh Vasudeo Tagare, The Bhagavata Purana (Part III), Ancient Indian Tradition & Mythology (Volume 9), Edited by J.L.Shastri, New Delhi: Motilal Banarsidass, [https://archive.org/details/in.ernet.dli.2015.150116/page/n95 P.no.964].</ref>
 
# Atma Samarpana (Dedication of oneself to Hari)<ref name=":6">Ganesh Vasudeo Tagare, The Bhagavata Purana (Part III), Ancient Indian Tradition & Mythology (Volume 9), Edited by J.L.Shastri, New Delhi: Motilal Banarsidass, [https://archive.org/details/in.ernet.dli.2015.150116/page/n95 P.no.964].</ref>
 
|-
 
|-
|अहिंसा सत्यं अस्तेयं शौचं इन्द्रियनिग्रहः ।
  −
एतं सामासिकं धर्मं चातुर्वर्ण्येऽब्रवीन्मनुः ॥ १०.६३ ॥<ref>Manusmrti, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%81%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A4%BF%E0%A4%83/%E0%A4%A6%E0%A4%B6%E0%A4%AE%E0%A5%8B%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83 Adhyaya 10]</ref>
  −
|सर्वेषां अहिंसा सत्यं शौचं अनसूय आनृशंस्यं क्षमा च ॥ ०१.३.१३ ॥<ref>Arthashastra, Adhikarana 1, [https://sa.wikisource.org/wiki/%E0%A4%85%E0%A4%B0%E0%A5%8D%E0%A4%A5%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A4%BF%E0%A4%95%E0%A4%B0%E0%A4%A3%E0%A4%AE%E0%A5%8D_%E0%A5%A7/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A9 Adhyaya 3]</ref>
  −
|अहिंसा सत्यं अस्तेयं शौचं इन्द्रियनिग्रहः ।
  −
दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनम् ॥ १.१२२ ॥<ref>Yajnavalkya Smrti, Adhyaya 1 (Achara Adhyaya), [https://sa.wikisource.org/wiki/%E0%A4%AF%E0%A4%BE%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%B5%E0%A4%B2%E0%A5%8D%E0%A4%95%E0%A5%8D%E0%A4%AF%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A4%BF%E0%A4%83/%E0%A4%86%E0%A4%9A%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83/%E0%A4%97%E0%A5%83%E0%A4%B9%E0%A4%B8%E0%A5%8D%E0%A4%A5%E0%A4%A7%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%95%E0%A4%B0%E0%A4%A3%E0%A4%AE%E0%A5%8D Grhasthadharma Prakarana]</ref>
   
|अक्रोधः सत्यवचनं संविभागः क्षमा तथा ।
 
|अक्रोधः सत्यवचनं संविभागः क्षमा तथा ।
 
प्रजनः स्वेषु दारेषु शौचमद्रोह एव च ॥ १२.५९.९ ॥
 
प्रजनः स्वेषु दारेषु शौचमद्रोह एव च ॥ १२.५९.९ ॥
Line 127: Line 160:     
शंकरे भास्करे देव्यां धर्मोऽयं मानवः स्मृतः ॥ ११.२४ ॥<ref>Vamana Purana, [https://sa.wikisource.org/wiki/%E0%A4%B5%E0%A4%BE%E0%A4%AE%E0%A4%A8%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%8F%E0%A4%95%E0%A4%BE%E0%A4%A6%E0%A4%B6%E0%A5%8B%E0%A4%BD%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83 Adhyaya 11]</ref>
 
शंकरे भास्करे देव्यां धर्मोऽयं मानवः स्मृतः ॥ ११.२४ ॥<ref>Vamana Purana, [https://sa.wikisource.org/wiki/%E0%A4%B5%E0%A4%BE%E0%A4%AE%E0%A4%A8%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%8F%E0%A4%95%E0%A4%BE%E0%A4%A6%E0%A4%B6%E0%A5%8B%E0%A4%BD%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83 Adhyaya 11]</ref>
 +
|अहिंसा सत्यवचनन्दया भूतेष्वनुग्रहः ।
 +
तीर्थानुसरणं दानं ब्रह्मचर्यममत्सरः ॥१५१.३
 +
 +
देवद्विजातिशुश्रूषा गुरूणाञ्च भृगूत्तम ।
 +
 +
श्रवणं सर्वधर्माणां पितॄणां पूजनं तथा ॥१५१.४
 +
 +
भक्तिश्च नृपतौ नित्यं तथा सच्छास्त्रनेत्रता ।
 +
 +
आनृशंष्यन्तितिक्षा च तथा चास्तिक्यमेव च ॥१५१.५
 +
 +
वर्णाश्रमाणां सामान्यं धर्माधर्मं समीरितं ।१५१.६<ref>Agni Purana, [https://sa.wikisource.org/wiki/%E0%A4%85%E0%A4%97%E0%A5%8D%E0%A4%A8%E0%A4%BF%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7%E0%A5%AB%E0%A5%A7 Adhyaya 151]</ref>
 
|सत्यं दया तपः शौचं तितिक्षेक्षा शमो दमः । अहिंसा ब्रह्मचर्यं च त्यागः स्वाध्याय आर्जवम् ॥ ८ ॥
 
|सत्यं दया तपः शौचं तितिक्षेक्षा शमो दमः । अहिंसा ब्रह्मचर्यं च त्यागः स्वाध्याय आर्जवम् ॥ ८ ॥
 
सन्तोषः समदृक् सेवा ग्राम्येहोपरमः शनैः । नृणां विपर्ययेहेक्षा मौनं आत्मविमर्शनम् ॥ ९ ॥
 
सन्तोषः समदृक् सेवा ग्राम्येहोपरमः शनैः । नृणां विपर्ययेहेक्षा मौनं आत्मविमर्शनम् ॥ ९ ॥
Line 136: Line 181:  
नृणामयं परो धर्मः सर्वेषां समुदाहृतः । त्रिंशत् लक्षणवान् राजन् सर्वात्मा येन तुष्यति ॥ १२ ॥<ref name=":4">Bhagavata Purana, Skandha 7, [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%B5%E0%A4%A4%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%83_%E0%A5%AD/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7%E0%A5%A7 Adhyaya 11].</ref>
 
नृणामयं परो धर्मः सर्वेषां समुदाहृतः । त्रिंशत् लक्षणवान् राजन् सर्वात्मा येन तुष्यति ॥ १२ ॥<ref name=":4">Bhagavata Purana, Skandha 7, [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%B5%E0%A4%A4%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%83_%E0%A5%AD/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7%E0%A5%A7 Adhyaya 11].</ref>
 
|-
 
|-
|ahiṁsā satyaṁ asteyaṁ śaucaṁ indriyanigrahaḥ ।
  −
etaṁ sāmāsikaṁ dharmaṁ cāturvarṇye'bravīnmanuḥ ॥ 10.63 ॥
  −
|sarveṣāṁ ahiṁsā satyaṁ śaucaṁ anasūya ānr̥śaṁsyaṁ kṣamā ca ॥ 01.3.13 ॥
  −
|ahiṁsā satyaṁ asteyaṁ śaucaṁ indriyanigrahaḥ ।
  −
dānaṁ damo dayā kṣāntiḥ sarveṣāṁ dharmasādhanam ॥ 1.122 ॥
   
|akrodhaḥ satyavacanaṁ saṁvibhāgaḥ kṣamā tathā ।
 
|akrodhaḥ satyavacanaṁ saṁvibhāgaḥ kṣamā tathā ।
 
prajanaḥ sveṣu dāreṣu śaucamadroha eva ca ॥ 12.59.9 ॥
 
prajanaḥ sveṣu dāreṣu śaucamadroha eva ca ॥ 12.59.9 ॥
Line 151: Line 191:     
śaṁkare bhāskare devyāṁ dharmo'yaṁ mānavaḥ smr̥taḥ ॥ 11.24 ॥
 
śaṁkare bhāskare devyāṁ dharmo'yaṁ mānavaḥ smr̥taḥ ॥ 11.24 ॥
 +
|ahiṁsā satyavacanandayā bhūteṣvanugrahaḥ ।
 +
tīrthānusaraṇaṁ dānaṁ brahmacaryamamatsaraḥ ॥151.3
 +
 +
devadvijātiśuśrūṣā gurūṇāñca bhr̥gūttama ।
 +
 +
śravaṇaṁ sarvadharmāṇāṁ pitr̥̄ṇāṁ pūjanaṁ tathā ॥151.4
 +
 +
bhaktiśca nr̥patau nityaṁ tathā sacchāstranetratā ।
 +
 +
ānr̥śaṁṣyantitikṣā ca tathā cāstikyameva ca ॥151.5
 +
 +
varṇāśramāṇāṁ sāmānyaṁ dharmādharmaṁ samīritaṁ ।151.6
 
|satyaṁ dayā tapaḥ śaucaṁ titikṣekṣā śamo damaḥ । ahiṁsā brahmacaryaṁ ca tyāgaḥ svādhyāya ārjavam ॥ 8 ॥
 
|satyaṁ dayā tapaḥ śaucaṁ titikṣekṣā śamo damaḥ । ahiṁsā brahmacaryaṁ ca tyāgaḥ svādhyāya ārjavam ॥ 8 ॥
 
santoṣaḥ samadr̥k sevā grāmyehoparamaḥ śanaiḥ । nr̥ṇāṁ viparyayehekṣā maunaṁ ātmavimarśanam ॥ 9 ॥
 
santoṣaḥ samadr̥k sevā grāmyehoparamaḥ śanaiḥ । nr̥ṇāṁ viparyayehekṣā maunaṁ ātmavimarśanam ॥ 9 ॥
Line 162: Line 214:     
== प्रचुरोक्ताः सामान्यधर्माः ॥ Persistent tenets ==
 
== प्रचुरोक्ताः सामान्यधर्माः ॥ Persistent tenets ==
It is seen that Samanya Dharma or principles applicable to all<ref name=":5" /> are enlisted in various texts. Manusmrti gives a list of 5 tenets; Arthashastra mentions 6 tenets; Yajnavalkya Smrti mentions 9 tenets; Mahabharata also mentions 9 tenets; Vamana Purana mentions 14 tenets; while the Bhagavata Purana mentions 30 tenets as Samanya Dharma.<ref name=":2" />
+
It is seen that Samanya Dharma or principles applicable to all<ref name=":5">M.Rama Jois (2004), Trivarga, Mumbai: Bharatiya Vidya Bhavan.</ref> are enlisted in various texts. Manusmrti gives a list of 5 tenets; Arthashastra mentions 6 tenets; Yajnavalkya Smrti mentions 9 tenets; Mahabharata also mentions 9 tenets; Vamana Purana mentions 14 tenets; while the Bhagavata Purana mentions 30 tenets as Samanya Dharma.<ref name=":2" />
    
The 5 tenets mentioned in Manusmrti that find mention at all instances that enlist Samanya Dharma include<ref name=":2" /><ref name=":0" /><ref name=":5" />
 
The 5 tenets mentioned in Manusmrti that find mention at all instances that enlist Samanya Dharma include<ref name=":2" /><ref name=":0" /><ref name=":5" />

Navigation menu