Changes

Jump to navigation Jump to search
Line 207: Line 207:     
=== दानम् ॥ Dana ===
 
=== दानम् ॥ Dana ===
 +
{{Main article|Dana (दानम्)}}
 
The Shandilya Upanishad says that Dana means the giving away of ‘ethically earned money, grains and the like.’<blockquote>दानं नाम न्यायार्जितस्य धनधान्यादिः श्रद्धयार्हितेभ्यः प्रदानम् ।<ref name=":8" /> dānaṁ nāma nyāyārjitasya dhanadhānyādiḥ śraddhayārhitebhyaḥ pradānam । </blockquote>The [[Bhagavad Gita (भगवद्गीता)|Bhagavad Gita]] speaks of three kinds of Dana viz. Sattvika, Rajasika and Tamasika.<blockquote>दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥१७.२०॥
 
The Shandilya Upanishad says that Dana means the giving away of ‘ethically earned money, grains and the like.’<blockquote>दानं नाम न्यायार्जितस्य धनधान्यादिः श्रद्धयार्हितेभ्यः प्रदानम् ।<ref name=":8" /> dānaṁ nāma nyāyārjitasya dhanadhānyādiḥ śraddhayārhitebhyaḥ pradānam । </blockquote>The [[Bhagavad Gita (भगवद्गीता)|Bhagavad Gita]] speaks of three kinds of Dana viz. Sattvika, Rajasika and Tamasika.<blockquote>दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥१७.२०॥
  

Navigation menu