Changes

Jump to navigation Jump to search
→‎परिचयः ॥ Introduction: Editing and adding citations
Line 11: Line 11:  
dvāpare dvāpare viṣṇurvyāsarūpī mahāmune । vedamekaṁ subahudhā kurute jagato hitaḥ॥5॥</blockquote>Thus, the Veda was divided into four texts ie. Rik, Yajus, Sama and Atharva by Veda Vyasa who then taught it to four of his disciples Paila, Vaishampayana, Jaimini and Sumantu respectively.<ref name=":2">Swami Sivananda (1999), [http://www.dlshq.org/download/hinduismbk.pdf All About Hinduism], Uttar Pradesh: The Divine Life Society.</ref><ref name=":1" />  
 
dvāpare dvāpare viṣṇurvyāsarūpī mahāmune । vedamekaṁ subahudhā kurute jagato hitaḥ॥5॥</blockquote>Thus, the Veda was divided into four texts ie. Rik, Yajus, Sama and Atharva by Veda Vyasa who then taught it to four of his disciples Paila, Vaishampayana, Jaimini and Sumantu respectively.<ref name=":2">Swami Sivananda (1999), [http://www.dlshq.org/download/hinduismbk.pdf All About Hinduism], Uttar Pradesh: The Divine Life Society.</ref><ref name=":1" />  
   −
The Yajurveda is mostly in prose and contains mantra specifications and rules applicable in the performance of various yajnas. Meant to be used by the Adhvaryu (the Yajurvedic priest), Yajurveda forms the foundation of Karmakanda.<ref name=":2" /><ref name=":3">Ahilya Singh (2010), Pracheen bharat mein aarthik jeevan Prarambh se vaidik kaal tak ([https://shodhganga.inflibnet.ac.in/bitstream/10603/180070/3/03_chapter%201.pdf Chapter 1]).</ref> It is said that there are special rules for the observance of homa performed towards fulfilment of specific desires. These rules for japa, homa etc. of the Yajurveda were taught to Vyasa by Agnideva. And that, if all the rules of the Yajurveda are correctly observed, all desires will be fulfilled.<ref name=":1" />
+
Of the four, the Yajurveda is mostly in prose and contains mantra specifications and rules applicable in the performance of various yajnas. Meant to be used by the Adhvaryu (the Yajurvedic priest), it forms the foundation of Karmakanda.<ref name=":2" /><ref name=":3">Ahilya Singh (2010), Pracheen bharat mein aarthik jeevan Prarambh se vaidik kaal tak ([https://shodhganga.inflibnet.ac.in/bitstream/10603/180070/3/03_chapter%201.pdf Chapter 1]).</ref> It is said that there are special rules for the observance of homa performed towards fulfilment of specific desires. These rules for japa, homa etc. of the Yajurveda were taught to Vyasa by Agnideva. And that, if all the rules of the Yajurveda are correctly observed, all desires will be fulfilled.<ref name=":1" />
   −
== व्युत्पत्तिः ॥ Etymology ==
+
Furthermore, Dhanurveda is the Upaveda of Yajurveda, Rudra is the prime deity, Bharadvaja is the prominent gotra and Trishtubh is the recurring metre.<blockquote>यजुर्वेदस्य धनुर्वेद उपवेदः यजुर्वेदस्य भारद्वाजगोत्रम् रुद्रदैवत्यम् त्रैष्टुभं छन्दः ।<ref name=":4" />
Shabdakalpadruma explains Yajurveda as <blockquote>यजुरेव वेदः यजुषां वेद इति वा <ref>[https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%AF Shabdakalpadruma], See: Yajurveda.</ref> yajureva vedaḥ yajuṣāṁ veda iti vā </blockquote>Meaning: Yajurveda is a collection of Yajus.<ref name=":3" />
     −
The term 'Yajus' is derived from the root यज् (to worship) added with the Unadi affix उसि and refers to the mantras used in the performance of Yajnas.<ref>[https://sa.wikisource.org/wiki/%E0%A4%B5%E0%A4%BE%E0%A4%9A%E0%A4%B8%E0%A5%8D%E0%A4%AA%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D/%E0%A4%AF Vachaspatyam]. See: Yajus.</ref><ref>Kulapati Jibananda Vidyasagara (1900), Shabda Sagara, First Edition, See: [https://archive.org/details/in.ernet.dli.2015.195943/page/n581/mode/2up?view=theater Yajus]</ref><ref name=":3" /><blockquote>इज्यतेऽनेनेति यजुः <ref>[https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%AF Shabdakalpadruma], See: Yajuh</ref> ijyate'neneti yajuḥ ।</blockquote>Ahilya Singh (2010), [https://shodhganga.inflibnet.ac.in/bitstream/10603/180070/3/03_chapter%201.pdf Pracheen bharat mein aarthik jeevan Prarambh se vaidik kaal tak Chapter 1.]
+
yajurvedasya dhanurveda upavedaḥ । yajurvedasya bhāradvājagotram । rudradaivatyam traiṣṭubhaṁ chandaḥ ।</blockquote>
   −
Chapter 1
+
== व्युत्पत्तिः ॥ Etymology ==
 
+
Shabdakalpadruma explains Yajurveda as <blockquote>यजुरेव वेदः । यजुषां वेद इति वा ।<ref>[https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%AF Shabdakalpadruma], See: Yajurveda.</ref> yajureva vedaḥ । yajuṣāṁ veda iti vā ।</blockquote>Meaning: Yajurveda is a collection of Yajus.<ref name=":3" /> The term 'Yajus' is derived from the root यज् (to worship) added with the Unadi affix उसि and refers to the mantras used in the performance of Yajnas.<ref name=":5">[https://sa.wikisource.org/wiki/%E0%A4%B5%E0%A4%BE%E0%A4%9A%E0%A4%B8%E0%A5%8D%E0%A4%AA%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D/%E0%A4%AF Vachaspatyam]. See: Yajus.</ref><ref>Kulapati Jibananda Vidyasagara (1900), Shabda Sagara, First Edition, See: [https://archive.org/details/in.ernet.dli.2015.195943/page/n581/mode/2up?view=theater Yajus]</ref><ref name=":3" /><blockquote>इज्यतेऽनेनेति यजुः ।<ref name=":4">[https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%AF Shabdakalpadruma], See: Yajuh</ref> ijyate'neneti yajuḥ ।</blockquote>The term Yajuh variegatedly explained as,<ref name=":0" />
The mantras in Gadya (prose) uttered by the Adhvaryu while performing Yajna-vidhis are known as Yajus. The mantras different from Rk and Sama are designated as Yajus.
  −
 
  −
यजुर्वेदप्रवक्तारं वैशंपायनमेव च ।। [https://sa.wikisource.org/wiki/%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%AA%E0%A5%82%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A9%E0%A5%AA ३४.१४] ।। Brahmanda Purana, Purvabhaga
  −
 
  −
Vachaspatyam
  −
 
  −
यजुषां ऋक्साममिन्नानां मन्त्राणां प्रतिपादकोवेदः। वेदभेदे स च शुक्लकृष्णभेदेन द्विधा तद्विवरणंचरणव्यूहे भाग॰
  −
 
  −
{ऋकसामभिन्ने पदच्छेदरहितेमन्त्रभेदे अमरः। तल्लक्षणम्  “वृत्तगीतिवर्जितत्वेनप्रश्लिष्टपठिता मन्त्रा यजूंषि” सा॰ भा॰ उक्तम्।
  −
 
  −
Shabdakalpadruma
  −
 
  −
यजुर्व्वेदः, पुं, तस्याधिपतिर्यथा, -- “ऋग्वेदाधिपतिर्जीवः सामवेदाधिपः कुजः । यजुर्व्वेदाधिपः शुक्रः शशिजोऽथर्व्ववेदराट् ॥” इति ज्योतिषम् ॥ अस्य वक्ता वैशम्पायनः । स तु आदावेक एवासीत् । यथा, -- “ऋग्वेदंश्रावकं पैलं जग्राह स महामुनिः । यजुर्व्वेदप्रवक्तारं वैशम्पायनमेव च ॥ जैमिनं सामवेदस्य श्रावकं सोऽन्वपद्यत । तथैवाथर्व्ववेदस्य सुमन्तुमृषिसत्तमम् ॥ एक आसीद्यजुर्व्वेदस्तञ्चतुर्धा व्यकल्पयत् । चातुर्होत्रमभूद्यस्मिंस्तेन यज्ञमथाकरोत् ॥ अध्वर्यवं यजुर्भिः स्यादृग्भिर्होत्रं द्विजोत्तमाः । उद्गात्रं सामभिश्चक्रे ब्रह्मत्वञ्चाप्यथर्व्वभिः ॥ ततः स ऋच उद्धृत्य ऋग्वेदं कृतावान् प्रभुः । यजूंषि च यजुर्व्वेदं सामवेदञ्च सामभिः ॥ एकविंशतिभेदेन ऋग्वेदं कृतवान् पुरा । शाखानान्तु शतेनाथ यजुर्व्वेदमथाकरोत् ॥ सामवेदं सहस्रेण शाखानाञ्च विभेदतः । अथर्व्वाणमथो वेदं बिभेद नवकेन तु ॥” इति कौर्म्म्ये ४९ अध्यायः ॥
  −
 
  −
यजुः, अपि च । यजुराह जैमिनिः । शेषे वा यजुः- शब्दः । शेषे ऋक्सामभिन्ने मन्त्रजाते ततश्च यन्मन्त्रजातं प्रश्लिष्य पठितं गानादिविच्छेद- रहितं तत् यजुरिति । इति तिथ्यादितत्त्वम् ॥
  −
 
  −
यजुर्व्वेदस्य षडशीतिर्भेदा भवन्ति । तत्र चरका नाम द्वादश भेदा भवन्ति । चरकाः १ आह्व- रकाः २ कठाः ३ प्राच्यकठाः ४ कपिष्ठलकठाः ५ औपमन्याः ६ आष्ठालकठाः ७ चाराय- णीयाः ८ वारायणीयाः ९ वार्त्तान्तवेयाः १० श्वेताश्वतराः ११ मैत्रायणीयाश्चेति १२ । तत्र मैत्रायणीया नाम सप्त भेदा भवन्ति । मानवाः १ दुन्दुभाः २ चैकेयाः ३ वाराहाः ४ हारिद्रवेयाः ५ श्यामाः ६ श्यामायनीया- श्चेति ७ । तेषामध्ययनमष्टौ शतम् । यजुः- महस्राण्यधीत्य शाखापारो भवति । तान्येव द्विगुणान्यधीत्य पदपारो भवति । तान्येव त्रिगु- णान्यधीत्य क्रमपारो भवति । षडङ्गान्यधीत्य षडङ्गविद्भवति । शिक्षा कल्पो व्याकरणं निरुक्तं च्छन्दो ज्योतिषमित्यङ्गानि । तत्र प्राच्योदीच्यां नैरृत्यां निरृत्यः । तत्र वाजसनेया नाम सप्त- दश भेदा भवन्ति । जाबालाः १ औधेघाः २ काण्वाः ३ माध्यन्दिनाः ४ शापीयाः ५ तापायनीयाः ६ कापालाः ७ पौण्ड्रवत्साः ८ आवटिकाः ९ पामावटिकाः १० पारा- शर्य्याः ११ वैधेयाः १२ वैनेयाः १३ औधेयाः १४ गालवाः १५ वैजवाः १६ कात्यायनीया- श्चेति १७ । प्रतिपदमनुपदं छन्दो भाषा धर्म्मो मीमांसा न्यायस्तर्क इत्युपाङ्गानि भवन्ति । उपज्योतिषम् १ साङ्गलक्षणम् २ प्रतिज्ञा ३ अनुवाक्यम् ४ परिसंख्या ५ चरणच्यूहम् ६ श्राद्धकल्पः ७ प्रवराध्यायश्च ८ शास्त्रम् ९ क्रतुः १० संख्या ११ अनुगमः १२ यज्ञम् १३ पाश्वानः १४ होत्रकम् १५ पशवः १५ उक्- थानि १७ कूर्म्मलक्षणम् १८ । इत्यष्टादशपरि- शिष्टानि । “द्बे सहस्रे शते न्यूने मन्त्रे वाजसनेयके । इत्युक्तं परिसंख्यातमेतत् सकलं सशुक्रियम् ॥ ग्रन्थांश्च परिसंख्यातं ब्राह्मणञ्च चतुर्गुणम् । आदावारभ्य वेदान्तं ब्रह्मव्याहृतिपूर्ब्बकम् । वेदमध्याय एतेषां होमान्ते तु समारभेत् ॥” तत्र तैत्तिरीयका नाम द्विभेदा भवन्ति । औख्याः खाण्डिकेयाश्चेति । तत्र खाण्डिकेया नाम पञ्च भेदा भवन्ति । आपस्तम्बी १ बौधा- यनी २ सत्याषाढी ३ हिरण्यकेशी ४ औधेया- श्चेति ५ । तत्र कठानान्तूपगानविशेषः । चतु- श्चत्वारिंशत्युपग्रन्थान् । “मन्त्रब्राह्मणयोर्वेदस्त्रिगुणं यत्र पठ्यते । यजुर्व्वेदः स विज्ञेयोऽन्ये शाखान्तराः स्मृताः ॥”
  −
 
  −
यजुर्व्वेदस्य धनुर्व्वेद उपवेदः । यजुर्व्वेदस्य भार- द्वाजगोत्रम् । रुद्रदैवत्यम् । त्रैष्टुभं छन्दः । यजु- र्व्वेदः कृशः । दीर्घः । कपाली । ताम्रवर्णः । काञ्चननयनः । आदित्यवर्णः वर्णेन । पञ्चारत्नि- मात्रः । अस्य ध्यानम् । “वन्दे रौद्रं त्रैष्टभं ताम्रवर्णं भारद्वाजं रुक्मनेत्रं कृशाङ्गम् । यजुर्व्वेदं दीर्घमादित्यवर्णं कापालीनं पञ्च चारत्निमात्रम् ॥” य इदं दैवतं रूपं गोत्रं प्रमाणं छन्दो वर्णं वर्णयति स विद्यां लभते स विद्यां लभते । जन्मजन्मनि वेदपारो भवति । जन्मजन्मनि वेदधारो भवति । अव्रतो व्रती भवति । अप्रयतः प्रयतो भवति । अब्रह्मचारी ब्रह्म- चारी भवति । जातिस्मरो जायते । इति चरणव्यूहम् ॥ (ऋक्सामभिन्नो मन्त्रविशेषः । इति केचित् ॥)
  −
 
  −
Baldev Upadhyay (1955), [https://ia801607.us.archive.org/10/items/in.ernet.dli.2015.347181/2015.347181.Vaidik-Sahitya.pdf Vaidik Sahitya], Kashi
  −
 
  −
The term Yajuh is variegatedly explained as follows:
  −
 
  −
अनियताक्षरावसानो यजुः । The one in which the number of syllables is not designated or fixed.
     −
गद्यात्मको यजुः । and शेषे यजुः । suggest that the prosaic mantras apart from the rks and samans are termed as yajus.
+
# अनियताक्षरावसानो यजुः । aniyatākṣarāvasāno yajuḥ । ie. The one in which the number of syllables is not designated or fixed.
 +
# गद्यात्मको यजुः । gadyātmako yajuḥ । ie. That which is prosaic in nature.
 +
# शेषे यजुः । śeṣe yajuḥ । ie. The remaining (ie. apart from rks and samans)
   −
Apte
+
Thus, the mantras different from rks and samans that are prosaic in nature being devoid of metres are referred to by the term Yajuh.<ref name=":0" /><ref name=":3" />
   −
यजुस्. A text of the Yajurveda, or the body of sacred mantras in prose muttered at sacrifices; वृत्तगीतिवर्जितत्वेन प्रश्लिष्टपठिता मन्त्रा यजूंषि Sāyaṇ
+
# शेषे वा यजुः शब्दः । शेषे ऋक्सामभिन्ने मन्त्रजाते ततश्च यन्मन्त्रजातं प्रश्लिष्य पठितं गानादिविच्छेदरहितं तत् यजुरिति ।<ref name=":4" />  śeṣe vā yajuḥ śabdaḥ । śeṣe r̥ksāmabhinne mantrajāte tataśca yanmantrajātaṁ praśliṣya paṭhitaṁ gānādivicchedarahitaṁ tat yajuriti ।
 
+
# ऋकसामभिन्ने पदच्छेदरहितेमन्त्रभेदे अमरः । तल्लक्षणम् "वृत्तगीतिवर्जितत्वेनप्रश्लिष्टपठिता मन्त्रा यजूंषि” सा॰ भा॰ उक्तम्।<ref name=":5" />  r̥kasāmabhinne padacchedarahitemantrabhede amaraḥ । tallakṣaṇam "vr̥ttagītivarjitatvenapraśliṣṭapaṭhitā mantrā yajūṁṣi" sā॰ bhā॰ uktam।
Mahabharata Cultural Index
     −
Yajus : nt. (sg. or pl.): Sacrificial prose formula from the Yajurveda; when used in plural it stands also for the Yajurveda; when in plural, it mostly occurs with ṛcs and sāmans.
+
Therefore, Vachaspatyam defines Yajurveda as the collection of mantras different from rks and samans.<blockquote>यजुषां ऋक्साममिन्नानां मन्त्राणां प्रतिपादकोवेदः।<ref>[https://sa.wikisource.org/wiki/%E0%A4%B5%E0%A4%BE%E0%A4%9A%E0%A4%B8%E0%A5%8D%E0%A4%AA%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D/%E0%A4%AF Vachaspatyam]. See: Yajurveda</ref> yajuṣāṁ r̥ksāmaminnānāṁ mantrāṇāṁ pratipādakovedaḥ।</blockquote>
    
== शाखावतरणम् ॥ Emergence of Shakhas ==
 
== शाखावतरणम् ॥ Emergence of Shakhas ==
Line 108: Line 83:     
The Shukla Yajurveda has a collection of only mantras essential for performing rituals like darshapurnamasa, etc. While the Krshna Yajurveda also includes the relevant brahmana portions therein. The combination of mantras and brahmanas defines the nature of Krshna Yajurveda and the unalloyed collection of mantras alone defines the nature of the Shukla Yajurveda.
 
The Shukla Yajurveda has a collection of only mantras essential for performing rituals like darshapurnamasa, etc. While the Krshna Yajurveda also includes the relevant brahmana portions therein. The combination of mantras and brahmanas defines the nature of Krshna Yajurveda and the unalloyed collection of mantras alone defines the nature of the Shukla Yajurveda.
 +
 +
Ahilya Singh (2010), [https://shodhganga.inflibnet.ac.in/bitstream/10603/180070/3/03_chapter%201.pdf Pracheen bharat mein aarthik jeevan Prarambh se vaidik kaal tak Chapter 1.]
 +
 +
Chapter 1
 +
 +
यजुर्वेदप्रवक्तारं वैशंपायनमेव च ।। [https://sa.wikisource.org/wiki/%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%AA%E0%A5%82%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A9%E0%A5%AA ३४.१४] ।। Brahmanda Purana, Purvabhaga
 +
 +
Vachaspatyam
 +
 +
वेदभेदे स च शुक्लकृष्णभेदेन द्विधा तद्विवरणंचरणव्यूहे भाग॰
 +
 +
Shabdakalpadruma
 +
 +
यजुर्व्वेदः, पुं, तस्याधिपतिर्यथा, -- “ऋग्वेदाधिपतिर्जीवः सामवेदाधिपः कुजः । यजुर्व्वेदाधिपः शुक्रः शशिजोऽथर्व्ववेदराट् ॥” इति ज्योतिषम् ॥ अस्य वक्ता वैशम्पायनः । स तु आदावेक एवासीत् । यथा, -- “ऋग्वेदंश्रावकं पैलं जग्राह स महामुनिः । यजुर्व्वेदप्रवक्तारं वैशम्पायनमेव च ॥ जैमिनं सामवेदस्य श्रावकं सोऽन्वपद्यत । तथैवाथर्व्ववेदस्य सुमन्तुमृषिसत्तमम् ॥ एक आसीद्यजुर्व्वेदस्तञ्चतुर्धा व्यकल्पयत् । चातुर्होत्रमभूद्यस्मिंस्तेन यज्ञमथाकरोत् ॥ अध्वर्यवं यजुर्भिः स्यादृग्भिर्होत्रं द्विजोत्तमाः । उद्गात्रं सामभिश्चक्रे ब्रह्मत्वञ्चाप्यथर्व्वभिः ॥ ततः स ऋच उद्धृत्य ऋग्वेदं कृतावान् प्रभुः । यजूंषि च यजुर्व्वेदं सामवेदञ्च सामभिः ॥ एकविंशतिभेदेन ऋग्वेदं कृतवान् पुरा । शाखानान्तु शतेनाथ यजुर्व्वेदमथाकरोत् ॥ सामवेदं सहस्रेण शाखानाञ्च विभेदतः । अथर्व्वाणमथो वेदं बिभेद नवकेन तु ॥” इति कौर्म्म्ये ४९ अध्यायः ॥
 +
 +
Shabdakalpadruma
 +
 +
यजुः
 +
 +
यजुर्व्वेदस्य षडशीतिर्भेदा भवन्ति । तत्र चरका नाम द्वादश भेदा भवन्ति । चरकाः १ आह्व- रकाः २ कठाः ३ प्राच्यकठाः ४ कपिष्ठलकठाः ५ औपमन्याः ६ आष्ठालकठाः ७ चाराय- णीयाः ८ वारायणीयाः ९ वार्त्तान्तवेयाः १० श्वेताश्वतराः ११ मैत्रायणीयाश्चेति १२ । तत्र मैत्रायणीया नाम सप्त भेदा भवन्ति । मानवाः १ दुन्दुभाः २ चैकेयाः ३ वाराहाः ४ हारिद्रवेयाः ५ श्यामाः ६ श्यामायनीया- श्चेति ७ । तेषामध्ययनमष्टौ शतम् । यजुः- महस्राण्यधीत्य शाखापारो भवति । तान्येव द्विगुणान्यधीत्य पदपारो भवति । तान्येव त्रिगु- णान्यधीत्य क्रमपारो भवति । षडङ्गान्यधीत्य षडङ्गविद्भवति । शिक्षा कल्पो व्याकरणं निरुक्तं च्छन्दो ज्योतिषमित्यङ्गानि । तत्र प्राच्योदीच्यां नैरृत्यां निरृत्यः । तत्र वाजसनेया नाम सप्त- दश भेदा भवन्ति । जाबालाः १ औधेघाः २ काण्वाः ३ माध्यन्दिनाः ४ शापीयाः ५ तापायनीयाः ६ कापालाः ७ पौण्ड्रवत्साः ८ आवटिकाः ९ पामावटिकाः १० पारा- शर्य्याः ११ वैधेयाः १२ वैनेयाः १३ औधेयाः १४ गालवाः १५ वैजवाः १६ कात्यायनीया- श्चेति १७ । प्रतिपदमनुपदं छन्दो भाषा धर्म्मो मीमांसा न्यायस्तर्क इत्युपाङ्गानि भवन्ति । उपज्योतिषम् १ साङ्गलक्षणम् २ प्रतिज्ञा ३ अनुवाक्यम् ४ परिसंख्या ५ चरणच्यूहम् ६ श्राद्धकल्पः ७ प्रवराध्यायश्च ८ शास्त्रम् ९ क्रतुः १० संख्या ११ अनुगमः १२ यज्ञम् १३ पाश्वानः १४ होत्रकम् १५ पशवः १५ उक्- थानि १७ कूर्म्मलक्षणम् १८ । इत्यष्टादशपरि- शिष्टानि । “द्बे सहस्रे शते न्यूने मन्त्रे वाजसनेयके । इत्युक्तं परिसंख्यातमेतत् सकलं सशुक्रियम् ॥ ग्रन्थांश्च परिसंख्यातं ब्राह्मणञ्च चतुर्गुणम् । आदावारभ्य वेदान्तं ब्रह्मव्याहृतिपूर्ब्बकम् । वेदमध्याय एतेषां होमान्ते तु समारभेत् ॥” तत्र तैत्तिरीयका नाम द्विभेदा भवन्ति । औख्याः खाण्डिकेयाश्चेति । तत्र खाण्डिकेया नाम पञ्च भेदा भवन्ति । आपस्तम्बी १ बौधा- यनी २ सत्याषाढी ३ हिरण्यकेशी ४ औधेया- श्चेति ५ । तत्र कठानान्तूपगानविशेषः । चतु- श्चत्वारिंशत्युपग्रन्थान् । “मन्त्रब्राह्मणयोर्वेदस्त्रिगुणं यत्र पठ्यते । यजुर्व्वेदः स विज्ञेयोऽन्ये शाखान्तराः स्मृताः ॥”
 
== Rtvik ==
 
== Rtvik ==
 
Apte
 
Apte

Navigation menu