Changes

Jump to navigation Jump to search
Created new page
ब्रह्मचर्यशब्देन इन्द्रियसंयमसौमनस्यप्रभृतयो ब्रह्मज्ञानानुगुणा गृह्यन्ते| (Cha su 11.35, chakra)

ब्रह्मचर्यस्यायुक्तिरनभ्यासादतिमात्रेन्द्रियसंयमनादिरूपा, सा हि मनःक्षोभादिहेतुर्भवति| (Cha su 11.35, chakra)

== त्रयोपस्तंभाः॥ Trayopastambha ==
Ayurveda has put forward the concept of 3 supporting pillars of life. These are called as 3 upastambhas. It is stated that, strength, immunity and growth of any individual is dependent on well-regulated support of 3 factors namely Ahara (food), nidra (sleep) and observance of bramhacharya (celibacy/control of senses). These are called supports or pillars of one’s [[Ayu (आयुः)|Ayu]] or life.

Meaning: Three supporting pillars of life: Ahara (food), nidra (sleep) and observance of bramhacharya ( celibacy/control of senses). By the wisdom of well regulated support of these three pillars one can get body with strength, good complexion and proper growth and this continues throughout life, provided person does not get involved in regimens which are detrimental for health, these are discussed in this chapter.

Thus, Nidra plays integral role in one’s health and wellness and therefore it is regarded as one of the 3 supports of life.

=== Association with ayu ===
ब्रह्मचर्यमायुष्याणां, परदाराभिगमनमनायुष्याणां, (cha.su 25.40)

ब्रह्मचर्यमयनानामिति (cha su 30.15) अयनानामिति मार्गाणाम्|

== Sadvrutta ==
ब्रह्मचर्यज्ञानदानमैत्रीकारुण्यहर्षोपेक्षाप्रशमपरश्च स्यादिति||२९|| (cha. su 8.29)

== Janapadodhwansa ==
सेवनं ब्रह्मचर्यस्य तथैव ब्रह्मचारिणाम्||१६|| सङ्कथा धर्मशास्त्राणां महर्षीणां जितात्मनाम्| (Cha vi 3. 16-17)

== Rasayana and brahmacharya ==
तपसा ब्रह्मचर्येण ध्यानेन प्रशमेन च|

रसायनविधानेन कालयुक्तेन चायुषा||७||

स्थिता महर्षयः पूर्वं, नहि किञ्चिद्रसायनम्|

ग्राम्यानामन्यकार्याणां सिध्यत्यप्रयतात्मनाम्||८|| (Cha.chi 1/3.7-8)

सम्प्रति रसायनस्य तपोब्रह्मचर्यध्यानादियुक्तस्यैव महाफलत्वं भवतीति दर्शयन्नाह- तपसेत्यादि| कालयुक्तेन चायुषेति अनियतकालयुक्तेन चायुषेत्यर्थः, नियतकालायुषं प्रति तु न रसायनं फलवदित्युक्तमेव| स्थिता इति दीर्घकालजीविनः| विपर्ययेण तपःप्रभृतिविरहे रसायनस्याफलतामाह- न हीत्यादि||७-८||

Role in management of various rogas

jwara- भक्त्या मातुः पितुश्चैव गुरूणां पूजनेन च||३१३||
ब्रह्मचर्येण तपसा सत्येन नियमेन च|
जपहोमप्रदानेन वेदानां श्रवणेन च||३१४||
ज्वराद्विमुच्यते शीघ्रं साधूनां दर्शनेन च| (Cha.chi 3)
yakshma-ब्रह्मचर्येण दानेन तपसा देवतार्चनैः||१८७||
सत्येनाचारयोगेन मङ्गल्यैरप्यहिंसया|
वैद्यविप्रार्चनाच्चैव रोगराजो निवर्तते||१८८|| (Cha chi 8)
1,214

edits

Navigation menu