Changes

Jump to navigation Jump to search
no edit summary
Line 22: Line 22:     
== Benefits of vyayama ==
 
== Benefits of vyayama ==
लाघवं कर्मसामर्थ्यं स्थैर्यं दुःखसहिष्णुता <sup>[१]</sup> |
+
The health benefits of vyayama are described in depth in Ayurveda treatises. Although the definition of 'Vyayama', mentioned earlier speaks about gaining strength and firmness of body through vyayama, it is not the only benefit vyayama gives. Acharya Charaka has listed the health benefits of vyayama as below,
   −
दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते||३२|| C.S.7
+
लाघवं कर्मसामर्थ्यं स्थैर्यं दुःखसहिष्णुता | दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते||३२|| (Char. Samh. Sutra 7/32)
 +
 
 +
At another instance, while listing the best sources of gaining particular quality in body, Acharya Charaka has described Vyayama to be the best act which generates stability. This can also refer to the anti-ageing effects of vyayama.
    
व्यायामः स्थैर्यकराणां (C.su 25/40)
 
व्यायामः स्थैर्यकराणां (C.su 25/40)
   −
लाघवं कर्मसामर्थ्यं दीप्तोऽग्निर्मेदसः क्षयः|
+
Additionally, adorning desired shape to the body by toning the muscles and also reducing the meda (equivalent to fats or adipose tissue in body) are some other positive effects of vyayama listed by Acharya Sushruta.
 
  −
विभक्तघनगात्रत्वं व्यायामादुपजायते||१०||
  −
 
  −
Su chi 24--
  −
 
  −
शरीरोपचयः कान्तिर्गात्राणां सुविभक्तता |
  −
 
  −
दीप्ताग्नित्वमनालस्यं स्थिरत्वं लाघवं मृजा ||३९||
  −
 
  −
श्रमक्लमपिपासोष्णशीतादीनां सहिष्णुता |
  −
 
  −
आरोग्यं चापि परमं व्यायामादुपजायते ||४०||
  −
 
  −
न चास्ति सदृशं तेन किञ्चित् स्थौल्यापकर्षणम् |
  −
 
  −
न च व्यायामिनं मर्त्यमर्दयन्त्यरयो बलात् <sup>[२]</sup> ||४१||
  −
 
  −
न चैनं सहसाऽऽक्रम्य जरा समधिरोहति |
  −
 
  −
स्थिरीभवति मांसं च व्यायामाभिरतस्य च ||४२||
  −
 
  −
व्यायामस्विन्नगात्रस्य <sup>[३]</sup> पद्भ्यामुद्वर्तितस्य <sup>[४]</sup> च |
  −
 
  −
व्याधयो नोपसर्पन्ति सिंहं क्षुद्रमृगा इव ||४३||
  −
 
  −
वयोरूपगुणैर्हीनमपि कुर्यात् सुदर्शनम् |
  −
 
  −
व्यायामं कुर्वतो नित्यं विरुद्धमपि भोजनम् ||४४||
     −
विदग्धमविदग्धं वा निर्दोषं परिपच्यते |
+
लाघवं कर्मसामर्थ्यं दीप्तोऽग्निर्मेदसः क्षयः| विभक्तघनगात्रत्वं व्यायामादुपजायते||१०||
   −
व्यायामो हि सदा पथ्यो बलिनां स्निग्धभोजिनाम् ||४५||
+
In Sushruta Samhita, Acharya Sushruta describes in detail the effects of vyayama on various health aspects of a human being. (Su chi 24/ 39-45) Those are as follows,
 +
# शरीरोपचयः - Body building, growth, development
 +
# कान्तिः - enhances complexion of skin
 +
# गात्राणां सुविभक्तता - Body toning
 +
# दीप्ताग्नित्वम - Improves appetite and digestion
 +
# अनालस्यं - reduces lethargy
 +
# स्थिरत्वं - Generates strength and firmness
 +
# लाघवं - Reduces heaviness in body
 +
# मृजा - Helps in cleansing ans detoxification of body
 +
# श्रमक्लमपिपासोष्णशीतादीनां सहिष्णुता - Increases body's tolerance levels for arduous work, fatigue, thirst, heat and cold.
 +
# आरोग्यं चापि परमं उपजायते - endowed with superior health
 +
# न चास्ति सदृशं तेन किञ्चित् स्थौल्यापकर्षणम् - The best way to get rid of obessity
 +
# न च व्यायामिनं मर्त्यमर्दयन्त्यरयो बलात् -
 +
# न चैनं सहसाऽऽक्रम्य जरा समधिरोहति - prevents early ageing
 +
# स्थिरीभवति मांसं च व्यायामाभिरतस्य च - muscular tissue, ligaments, tendons etc become strong and firm
 +
# व्यायामस्विन्नगात्रस्य पद्भ्यामुद्वर्तितस्य च व्याधयो नोपसर्पन्ति सिंहं क्षुद्रमृगा इव - Works as immunity booster, prevents illness if also paired with massage therapy
 +
# वयोरूपगुणैर्हीनमपि कुर्यात् सुदर्शनम् - enhances natural beauty (by improving various aspects of it like, muscle tone, firmness, complexion, weight loss etc)
 +
# विरुद्धमपि भोजनम् विदग्धमविदग्धं वा निर्दोषं परिपच्यते - Becomes capable of digesting all types of foods may that be incompatible, heavy to digest,
 +
# व्यायामो हि सदा पथ्यो बलिनां स्निग्धभोजिनाम् - Vyayama can be done always and anytime to achieve these health benefits provided the individual eats snigdha (unctous) food and is not frail or very weak already.
    
== Adverse effects of excessive vyayama ==
 
== Adverse effects of excessive vyayama ==
Line 108: Line 100:     
स्थौल्यमिच्छन् परित्यक्तुं क्रमेणाभिप्रवर्धयेत्||२८|| C.Su21/28
 
स्थौल्यमिच्छन् परित्यक्तुं क्रमेणाभिप्रवर्धयेत्||२८|| C.Su21/28
 +
 +
== References ==
 
<references />
 
<references />
 
[[Category:Ayurveda]]
 
[[Category:Ayurveda]]
1,214

edits

Navigation menu