Changes

Jump to navigation Jump to search
New page created added content
Mrtyu is the samskrit term used to denote death. Ayurveda is known as the system of knowledge about life. Thus that point at which one's life ends i.e. death is also critically studied and described in Ayurveda treatises. Ayurveda treatises have not only meticulously described the pattern of reducing life span over the ages but also discussed the causes of differences in life span of individuals, role of karma and types of death. Charaka samhita, the treatise on Ayurveda describes Mrtyu after the topic of Janapadodhwansa in Vimanasthanam.

== Reducing life span in every age ==
युगे युगे धर्मपादः क्रमेणानेन हीयते|

गुणपादश्च भूतानामेवं लोकः प्रलीयते||२५||

संवत्सरशते पूर्णे याति संवत्सरः क्षयम्|

देहिनामायुषः काले यत्र यन्मानमिष्यते||२६||

इति विकाराणां प्रागुत्पत्तिहेतुरुक्तो भवति||२७||

== Role of karma in deciding life span or death ==
दैवे पुरुषकारे च स्थितं ह्यस्य बलाबलम्||२९||

दैवमात्मकृतं विद्यात् कर्म यत् पौर्वदैहिकम्|

स्मृतः पुरुषकारस्तु क्रियते यदिहापरम्||३०||

बलाबलविशेषोऽस्ति तयोरपि च कर्मणोः|

दृष्टं हि त्रिविधं कर्म हीनं मध्यममुत्तमम्||३१||

तयोरुदारयोर्युक्तिर्दीर्घस्य च सुखस्य च|

नियतस्यायुषो हेतुर्विपरीतस्य चेतरा||३२||

मध्यमा मध्यमस्येष्टा कारणं शृणु चापरम्|३३|

== Indeterminate nature of life span ==

== Types of Mrtyu ==
timely and untimely death

=== Kala Mrtyu ===
causes

=== Akala Mrtyu ===
causes
1,214

edits

Navigation menu