Changes

Jump to navigation Jump to search
5,121 bytes added ,  23:59, 8 February 2021
no edit summary
Line 25: Line 25:     
कामश्च||२०|| A.S.SHA 5.20
 
कामश्च||२०|| A.S.SHA 5.20
 +
 +
राजसे दुःखशीलत्वमात्मत्यागं ससाहसम् |
 +
 +
कलहं सानुबन्धं <sup>[१]</sup> तु करोति पुरुषे मदः ||२०८|| su su 45/208
    
== Rajas as dosha of manas ==
 
== Rajas as dosha of manas ==
Line 32: Line 36:     
रजस्तमश्च मनसो द्वौ च दोषावुदाहृतौ||२१|| A.S.SU 1/21
 
रजस्तमश्च मनसो द्वौ च दोषावुदाहृतौ||२१|| A.S.SU 1/21
 +
 +
== Rajasa prakruti signs ==
 +
राजसास्तु- दुःखबहुलताऽटनशीलताऽधृतिरहङ्कार आनृतिकत्वमकारुण्यं दम्भो मानो हर्षः कामः क्रोधश्च Su sha 1/18
 +
 +
== राजसाः कायाः ==
 +
राजसांस्तु निबोध मे |
 +
 +
ऐश्वर्यवन्तं रौद्रं च शूरं चण्डमसूयकम् ||८८||
 +
 +
एकाशिनं चौदरिकमासुरं सत्त्वमीदृशम् |
 +
 +
तीक्ष्णमायासिनं भीरुं चण्डं मायान्वितं तथा <sup>[१]</sup> ||८९||
 +
 +
विहाराचारचपलं सर्पसत्त्वं विदुर्नरम् |
 +
 +
प्रवृद्धकामसेवी <sup>[२]</sup> चाप्यजस्राहार एव च ||९०||
 +
 +
अमर्षणोऽनवस्थायी शाकुनं कायलक्षणम् |
 +
 +
एकान्तग्राहिता रौद्रमसूया <sup>[३]</sup> धर्मबाह्यता ||९१||
 +
 +
भृशमात्रं तमश्चापि <sup>[४]</sup> राक्षसं कायलक्षणम् |
 +
 +
उच्छिष्टाहारता तैक्ष्ण्यं <sup>[५]</sup> साहसप्रियता तथा ||९२||
 +
 +
स्त्रीलोलुपत्वं नैर्लज्ज्यं पैशाचं कायलक्षणम् |
 +
 +
असंविभागमलसं दुःखशीलमसूयकम् ||९३||
 +
 +
लोलुपं चाप्यदातारं प्रेतसत्त्वं विदुर्नरम् |
 +
 +
षडेते राजसाः कायाः,.. |९५| Su sha 4/55,
 +
 +
शूरं चण्डमसूयकमैश्वर्यवन्तमौपधिकं <sup>[१]</sup> रौद्रमननुक्रोशमात्मपूजकमासुरं विद्यात् (१)|
 +
 +
अमर्षिणमनुबन्धकोपं छिद्रप्रहारिणं क्रूरमाहारातिमात्ररुचिमामिषप्रियतमं स्वप्नायासबहुलमीर्ष्युं राक्षसं विद्यात् (२)|
 +
 +
महाशनं <sup>[२]</sup> स्त्रैणं स्त्रीरहस्काममशुचिं शुचिद्वेषिणं भीरुं भीषयितारं विकृतविहाराहारशीलं पैशाचं विद्यात् (३)|
 +
 +
क्रुद्धशूरमक्रुद्धभीरुं तीक्ष्णमायासबहुलं सन्त्रस्तगोचरमाहारविहारपरं <sup>[३]</sup> सार्पं विद्यात् (४)|
 +
 +
आहारकाममतिदुःखशीलाचारोपचारमसूयकमसंविभागिनमतिलोलुपमकर्मशीलं प्रैतं विद्यात् (५)|
 +
 +
अनुषक्तकाममजस्रमाहारविहारपरमनवस्थितममर्षणमसञ्चयं शाकुनं विद्यात् (६)|
 +
 +
इत्येवं खलु राजसस्य सत्त्वस्य षङ्विधं भेदांशं विद्यात्, रोषांशत्वात्||३८|| Cha sha 4
 +
 +
== Roga originating from Tamas dominance ==
 +
रजस्तमश्च मानसौ दोषौ|
 +
 +
तयोर्विकाराः कामक्रोधलोभमोहेर्ष्यामानमदशोकचित्तो(न्तो)द्वेगभयहर्षादयः|
 +
 +
तत्र खल्वेषां द्वयानामपि दोषाणां त्रिविधं प्रकोपणं; तद्यथा- असात्म्येन्द्रियार्थसंयोगः, प्रज्ञापराधः, परिणामश्चेति||६|| Cha vi 6/6
 +
 +
== Correlation of rajas and tamas ==
 +
नियतस्त्वनुबन्धो रजस्तमसोः परस्परं, न ह्यरजस्कं तमः प्रवर्तते <sup>[१]</sup> ||९|| Cha vi 6/9
 +
 +
== Role of rajas in Moksha ==
 +
मोक्षो रजस्तमोऽभावात् बलवत्कर्मसङ्क्षयात्|
 +
 +
वियोगः सर्वसंयोगैरपुनर्भव उच्यते||१४२||  Cha  sha 1/142
1,214

edits

Navigation menu